समापन丨शङ्घाई सूचकाङ्कः १००-बिन्दुयुक्तः चाङ्गयाङ्गः ३,००० बिन्दुषु पुनः आगतः, शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः ५,१०० तः अधिकाः स्टॉक्स् वर्धिताः
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः, अपराह्णे च वर्धमानाः अभवन्, समापनपर्यन्तं शङ्घाई-कम्पोजिट्-सूचकाङ्कः ३.६१% अधिकः भूत्वा ३,०००-बिन्दु-चिह्नं शेन्झेन्-स्टॉक-एक्सचेंज-घटकं पुनः प्राप्तवान् सूचकाङ्कः ४.४४%, चिनेक्स्ट् सूचकाङ्कः च ४.४२% वर्धितः ।
वायुदत्तांशैः ज्ञातं यत् सम्पूर्णे विपण्ये ५१०० तः अधिकाः स्टॉक्स् वर्धिताः । शाङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य परिमाणं एक-खरब-युआन्-अधिकं जातम् ।
विपण्यां सर्वेषां क्षेत्राणां वृद्धिः अभवत्, यत्र मद्यः, अचलसम्पत्, प्रतिभूतिः, होटलानि, पर्यटनं, इस्पातः, खुदराविक्रयः इत्यादयः क्षेत्राः लाभस्य अग्रणीः अभवन् ।
मद्यस्य भण्डारः वर्धितः, लाओबैगान् मद्यः, गोल्डन् सीड् मद्यः, शेडे मद्यः इत्यादयः भण्डाराः स्वस्य दैनिकसीमाम् आहतवन्तः ।
अचलसम्पत्क्षेत्रं सुदृढं जातम्, ग्रीनलैण्ड् होल्डिङ्ग्स्, सनशाइन् शेयर्स्, तियानजिन् इन्वेस्टमेण्ट् तथा अर्बन् डेवलपमेण्ट् इत्यादयः दैनिकसीमाम् अवाप्तवन्तः ।
प्रतिभूतिक्षेत्रं वर्धितम्, बैंक आफ् चाइना सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज च दैनिकसीमाम् अवाप्तवन्तः ।
【निधि प्रवाह】
मुख्यनिधिषु विलम्बेन व्यापारे गैर-बैङ्कवित्तीय, खाद्य-पेय-बैङ्क-बैङ्क-आदिक्षेत्रेषु शुद्ध-प्रवाहः निरन्तरं दृश्यते स्म, यदा तु सार्वजनिक-उपयोगिता-आदिक्षेत्रेषु केवलं शुद्ध-बहिर्वाहः एव अभवत्
[संस्थागत परिप्रेक्ष्य] २.
पिंग एन् प्रतिभूतिः : १.२६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमेन स्पष्टं कृतम् यत् अचलसम्पत्त्याः पतनं स्थगितम्, स्थिरं च भविष्यति, प्रथमस्तरीयनगरेषु क्रयप्रतिबन्धानां शिथिलीकरणस्य च प्रतीक्षां कर्तुं योग्यम् अस्ति व्यक्तिगत-स्टॉकः हल्के ऐतिहासिकभारयुक्तेषु रियल एस्टेट्-कम्पनीषु केन्द्रीक्रियते, अनुकूलित-सूची-संरचना च ।
एवरब्राइट सिक्योरिटीज : १.क्रमशः द्रुतगतिना पुनः उत्थानस्य अनन्तरं शङ्घाई-स्टॉक-सूचकाङ्कः तलतः दूरं गतः, "द्विगुण-तलम्" निर्मितः, तथापि सूचकाङ्कः ऊर्ध्वं प्रवृत्तः अस्ति तथापि, अल्पकालीन-अल्पकालीन-उच्च-उत्थानस्य, बृहत्-लाभ-मार्जिनस्य च विचारेण; भविष्ये विपण्यं पुनरावृत्तिः भवितुम् अर्हति, सूचकाङ्कः ऊर्ध्वं उतार-चढावम् अपेक्षितः अस्ति;
चीन गैलेक्सी प्रतिभूतिः : १.ब्याजदरेषु कटौतीं विद्यमानबन्धकव्याजदरेषु न्यूनीकरणेन च निवासिनः ऋणव्ययस्य न्यूनीकरणं जातम्, यत् घरेलुमागधां विस्तारयितुं उपभोगं प्रवर्धयितुं च अभिमुखीकरणेन सह सङ्गतम् अस्ति आरआरआर-कटाहेन तरलता मुक्तं भविष्यति, एलपीआर-क्षयस्य प्रतिपूर्तिं कर्तुं निक्षेप-दरानाम् उपयोगः भविष्यति, तथा च बैंक-व्याज-मार्जिन-उपरि प्रभावः तटस्थः भविष्यति । अचलसम्पत्त्याः वित्तीयसमर्थनस्य वृद्ध्या बैंकसम्पत्त्याः गुणवत्तायां सुधारः भविष्यति। प्रमुखबैङ्केषु पूंजीदबावः न्यूनीभवति इति अपेक्षा अस्ति। सम्पत्ति-अभावस्य वर्तमान-वातावरणे वयं बैंक-क्षेत्रस्य लाभांश-मूल्ये आशावादीः स्मः |
(अयं लेखः china business news इत्यस्मात् आगतः)