समाचारं

अपराह्णे सुपर हेवी वार्ता आगता, ए शेयर्स् पुनः उच्छ्रिताः! १४:५६, शाङ्घाई-स्टॉक-सूचकाङ्कः ३,००० बिन्दुषु पुनः आगच्छति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे पुनः विपण्यं तीव्ररूपेण वर्धितम् अस्ति । समापनसमये शङ्घाई-समष्टिसूचकाङ्के ३.६१%, शेन्झेन्-घटकसूचकाङ्के ४.४४%, चिनेक्स्ट्-सूचकाङ्के च ४.४२% वृद्धिः अभवत् ।
क्षेत्राणां दृष्ट्या मद्यं, अचलसम्पत्, खाद्यं, प्रतिभूतिपत्राणि इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, यत्र क्षेत्राणि क्षीणतां न प्राप्नुवन्ति स्म ।
विपण्यां ५१०० तः अधिकाः स्टॉक्स् वर्धिताः, १०० तः अधिकाः स्टॉक्स् च दैनिकसीमाम् अवाप्तवन्तः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १,१६२.५ अर्ब-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिनात् ५.१ अर्ब-अधिकं भवति, तथा च द्वौ व्यापारदिनौ यावत् एक-खरबं अधिकं जातम्
यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा कालः विपणः उच्छ्रितः अभवत्, पश्चात् पतितः च।
परन्तु कदाचित्, स्टॉकव्यापारः एतावत् "प्रति-अन्तर्ज्ञानी" भवति ।
समापनसमये प्रमुखाः ए-शेयर-सूचकाङ्काः न केवलं अन्तरं आच्छादयितुं असफलाः अभवन्, अपितु कालस्य दीर्घकालीन-उच्चछायारेखां अपि आच्छादितवन्तः ।
शङ्घाई-स्टॉक-सूचकाङ्कः अर्धवर्षरेखां वार्षिकरेखां च भग्नवान्, १४:५६:३३ इति समये ३,००० अंकानाम् उपरि प्रत्यक्षतया स्थितवान् ।
अद्य प्रथमवारं वंडरस्य आल्-ए-समूहः अपि अर्धवर्षस्य रेखां भङ्गं कृतवान् ।स्थिरीकरणानन्तरं वर्षस्य उच्चबिन्दुं आव्हानं करिष्यति इति अपेक्षा अस्ति, तथा च एकस्मिन् एव समये वार्षिकरेखां प्रति गच्छन्तु।
ये निवेशकाः मे-मासस्य अन्ते पुनः पुनः मन्दतां तीव्रवृद्धिं च अनुभवन्ति, परदिने अपि पतनं निरन्तरं कुर्वन्ति, अन्ते च "पतनस्य भयभीताः" सन्ति, तेषां कृतेविगतदिनद्वये ए-शेयरस्य प्रदर्शनं वस्तुतः प्रबलं किञ्चित् अपरिचितं च अस्ति।
समयसाझेदारी-चार्टात् न्याय्यं चेत् अपराह्णे विपण्यं महत्त्वपूर्णतया सुदृढं जातम्, यत् स्पष्टतया तत्कालीनस्य प्रमुखस्य सुसमाचारस्य भागस्य सम्बन्धः आसीत्
केचन जनाः वदन्ति यत् यदि भवान् नीतेः निष्कपटतायां राजधान्याः उष्णतायां च विश्वसिति (अद्य द्वयोः क्रमशः व्यापारदिनद्वयं यावत् एकं खरबं अतिक्रान्तम्), तर्हि भवान् अस्य पुनर्प्रत्यागमनस्य गुणवत्तायां अपि विश्वासं कर्तव्यः।
मध्याह्ने महती वार्ता आगताव्यापक-आधारित-ईटीएफ-संस्थानां सामूहिकरूपेण अपराह्णे मात्रायां वृद्धिः अभवत्
प्रातःकाले समाप्तेः समये अपि मार्केट् अस्थिरविभेदितरूपेण आसीत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २,९०० अंकं पुनः प्राप्तवान्, चिनेक्स्ट्-सूचकाङ्कः च किञ्चित् समायोजितवान्
अस्मिन् समये शङ्घाई-शेन्झेन्-शेयर-बजारयोः अर्धदिवसीयव्यापारस्य मात्रा ५४८ अरब-युआन्-अधिका आसीत्, यत् कालस्य समानकालस्य तुलने ३०% न्यूनता अभवत् विशेषतः समापनसमयस्य समीपे व्यापार-क्रियाकलापस्य महती न्यूनता अभवत्
एतेन ज्ञायते यत् अद्यत्वे विपण्यं ऊर्ध्वं गन्तुं वा अधः गन्तुं वा इति द्रष्टुं बहवः निधयः प्रतीक्षन्ते।
अपराह्णादौ च .बृहत् धनं अन्ततः स्वरं स्थापयति - ऊर्ध्वं
१३:०८ वादनात् आरभ्य विपण्यां व्यापक-आधारित-ईटीएफ-उत्पादानाम् सामूहिकरूपेण परिवर्तनं जातम्, यथा csi 300 etf, csi 500 etf, gem etf इत्यादयः उत्पादाः, येषां सर्वेषां मात्रायां वृद्धिः अभवत्
व्यापक-आधारित-ईटीएफ-मध्ये परिवर्तनं बृहत्-निधि-युक्तस्य "राष्ट्रीय-दलस्य" कार्यम् इति विपणेन प्रायः कल्पितम् अस्ति । परिणामेभ्यः न्याय्यं चेत् अस्मिन् समये उदयेन खलु पुनः विपण्यभावना उच्चा अभवत् । सूचकाङ्कानां दृष्ट्या बृहत्-कैप-समूहस्य, भारी-भारस्य स्टॉकस्य, कोर-सम्पत्त्याः च लाभः सामान्यतया लघु-कैप-समूहस्य अपेक्षया अधिकः आसीत्, यत् अपि मार्केट-समर्थन-निधिनां प्राधान्यानां अनुरूपम् आसीत्
समाचारस्य दृष्ट्या सिन्हुआ न्यूज एजेन्सी मध्याह्ने प्रकाशितवती यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य परिनियोजनाय २६ सितम्बर् दिनाङ्के बैठकं कृतवती।
यद्यपि वार्तायां केवलं सहस्राधिकशब्दाः सन्ति तथापि विचार्यविमोचनसमयः असामान्यः अस्ति तथा च सूचनायाः परिमाणं पर्याप्तम् अस्ति, उल्लेखितराजकोषीय एवं मौद्रिक नीतियों, अचल सम्पत्ति, पूंजीबाजार तथा सार्वजनिक निधि आदि।अनेके निवेशकाः अस्मिन् पक्षे चिन्तिताः सन्ति, अतः गतदिनद्वये अधिकानि प्रासंगिकानि व्याख्यानि पठितुं अनुशंसितम्।
सिटिक सिक्योरिटीजस्य मुख्यरणनीतिपदाधिकारी चेन् गुओ इत्यनेन उक्तं यत् अद्यतनसमागमे अर्थव्यवस्थां पुनः सजीवं कर्तुं सर्वप्रयत्नाः करणीयाः इति अतीव सशक्तः संकेतः अस्ति, अपि च विशेषतया पूंजीबाजारं वर्धयितुं प्रयत्नानाम् उल्लेखः कृतः, यत् उत्साहवर्धकं वर्तते, तस्य द्विगुणं लाभं च भविष्यति लाभप्रदतायाः मूल्याङ्कनस्य च दृष्ट्या शेयर-बजारः ए-शेयरः तथा हाङ्गकाङ्ग-समूहः प्रवृत्तिः उच्चस्तरं प्राप्तुं शक्नोति।
मीडिया-रिपोर्ट्-अनुसारं यूबीएस-संस्थायाः चीन-इक्विटी-रणनीति-संशोधनस्य प्रमुखः वाङ्ग-जोन्घाओ-इत्यस्य मतं यत् (पुञ्जी-बाजारस्य वास्तविक-अर्थव्यवस्थायाः च समर्थनार्थं चीन-देशस्य प्रोत्साहन-उपायानां श्रृङ्खलायाः घोषणा) अल्पकालीनरूपेण विपण्य-भावनायाः तलीकरणं कर्तव्यम् |. अनुवर्तनदस्तावेजीकरणं तथा ऋणसुविधायाः वित्तपोषणस्य व्ययः निवेशकानां कृते अग्रिमः केन्द्रबिन्दुः भवितुम् अर्हति । "अस्माकं विश्वासः अस्ति यत् निगमशासनस्य उन्नयनस्य नियामकानाम् आशाः सर्वेषां msci चीनसूचकाङ्कघटकानाम् लाभं जनयिष्यति। विश्वासवर्धनपरिपाटनानां श्रृङ्खलायाः नेतृत्वे दलालानाम् अपि पूंजीबाजारस्य उन्नतक्रियाकलापस्य लाभः अपेक्षितः अस्ति।
मद्यक्षेत्रं प्रायः नित्यसीमायां वर्ततेस्थावरजङ्गमस्य अपि ७% अधिकं वृद्धिः अभवत् ।
क्षेत्रस्य कार्यप्रदर्शनस्य दृष्ट्या बैंकिंग्, बीमा, अचलसम्पत्, प्रतिभूतिः इत्यादीनां प्रमुखवित्तीयक्षेत्राणां लाभः निरन्तरं भवति, ते च वस्तुतः अतीव प्रभावशालिनः सन्ति विशेषतः अपराह्णे स्थावरजङ्गमक्षेत्रे वर्धमानप्रवृत्तिः आरब्धा ।
सिनोलिङ्क् सिक्योरिटीज इत्यनेन उक्तं यत् अद्यतन-पत्रकारसम्मेलने पुनः एकवारं अचल-सम्पत्-समर्थनार्थं नीतीनां श्रृङ्खला प्रवर्तते, उद्योगेन च नीति-प्रवृत्तीनां नूतन-चक्रस्य आरम्भः कृतः अचलसम्पत्क्षेत्रस्य वर्तमानमूलभूताः अद्यापि तलपर्यन्तं गच्छन्ति, नीति-अपेक्षाः च प्रबलाः सन्ति, तस्मिन् एव काले न्यूनमूल्याङ्कनं न्यूनस्थानानि च आच्छादितानि सन्ति, अतः अल्पकालीनरूपेण लचीलापनं तुल्यकालिकरूपेण बृहत् भवति
कैयुआन् सिक्योरिटीज इत्यनेन सूचितं यत् अचलसंपत्त्याः कृते एषा पोर्टफोलियोनीतिः सकारात्मकं संकेतं प्रकाशितवती अस्ति तथा च गृहक्रेतृणां उद्यमानाञ्च कृते पर्याप्तं समर्थनं प्रदत्तवती अस्ति। बंधकस्य पूर्वभुगतानस्य अनुपातः ऐतिहासिकनिम्नस्तरं यावत् पतितः अस्ति, विद्यमानबन्धकव्याजदरेषु न्यूनीकरणेन निवासिनः ऋणदबावः न्यूनीकर्तुं शक्यते, उपभोगं निवेशं च उत्तेजितुं शक्यते, शीघ्रं पुनर्भुगतानस्य दबावः न्यूनीकर्तुं शक्यते, आवासस्य उपभोगस्य अपेक्षाः स्थिराः भवन्ति, गृहक्रयणविश्वासः च वर्धयितुं शक्यते नीतिव्याजदरेषु न्यूनता अपि सूचयति यत् अनन्तरं बंधकव्याजदरकेन्द्रं अधिकं अधः गमिष्यति।
यथा वृद्धिमात्रं, अतिशयोक्तितमम्मद्यक्षेत्रम् अस्ति ।समापनसमये फ्लश-मद्यसूचकाङ्कः ९.८८% यावत् वर्धितः, समग्ररूपेण प्रायः दैनिकसीमाम् अवाप्तवान् ।
चक्रेण प्रभावितः, २.अनेकाः मद्य-अचल-सम्पत्-सम्बद्धाः ईटीएफ-संस्थाः स्वस्य दैनिक-सीमाम् आहतवन्तः ।
अपराह्णस्य प्रथमघण्टे सूचकाङ्कः उत्तरदिशि गतः, क्वेइचो मौटाई इत्यस्य योगदानं च अप्रतिमम् आसीत् । समापनसमये वुलियाङ्ग्ये, लुझौ लाओजियाओ इत्यादयः अपि स्वस्य दैनिकसीमाम् अवाप्तवन्तः ।
समाचारे, अद्यतनस्य मद्यस्य मूल्येषु प्रकटितस्य नवीनतमस्य थोकसन्दर्भमूल्यस्य अनुसारं, २०२४ तमे वर्षे feitian moutai बल्क-बोतलानां मूल्यं २,२४० युआन्/बोतलम् इति ज्ञातम्, यत् पूर्वदिनात् ४० युआन्-मूल्येन वर्धितम् २०२४ तमे वर्षे मौटाई इत्यस्य मूल्यं २,३५० युआन्/बोतलम् इति ज्ञातम्, यत् पूर्वदिनात् अधिकं मूल्यं ३० युआन् इत्येव वर्धितम् ।
तदतिरिक्तं गतवर्षस्य उत्तरार्धात् आरभ्य यान्घे शेयर्स्, शेडे लिकर, शुइजिंगफाङ्ग, जिन्हुई लिकर इत्यादीनां बहवः कम्पनयः क्रमशः पुनः क्रयणस्य घोषणां, पुनः क्रयणप्रगतिं च जारीकृतवन्तः।
शेन् वानहोङ्ग्युआन् इत्यनेन उक्तं यत् मद्यस्य माङ्गल्याः सारः परिमाणस्य मूल्यस्य च सम्बन्धः अस्ति, मात्रा मूल्यं च स्थूल-आर्थिक-सूचकैः सह सम्बद्धौ स्तः २०१६ तमे वर्षात् उद्योगस्य विक्रयः न्यूनः अभवत्, निचोड़प्रतियोगितायाः चरणे प्रविष्टः, प्रमुखब्राण्ड्-समूहानां एकाग्रता च त्वरिता अभवत् । प्रतिरूपस्य त्वरितसान्द्रतायाः अत्यावश्यकं कारणं उपभोग उन्नयनस्य खिडक्याः अधः निचोड़प्रतियोगिता अस्ति । आपूर्तिपक्षे प्रसिद्धानां मद्यकम्पनीनां उत्पादनक्षमतायाः आपूर्तिः अद्यापि वर्धमाना अस्ति । माङ्गपक्षे अल्पकालीनरूपेण स्थूल-अर्थशास्त्रस्य प्रभावात् मद्य-उद्योगे माङ्गलिका अद्यापि दबावेन वर्तते, अद्यापि च सञ्चित-सूचीभिः सह अधोगतिचक्रे अस्ति
गुओहाई सिक्योरिटीज इत्यनेन उक्तं यत् भविष्ये आर्थिकनीतीनां निरन्तरप्रवर्तनेन विपण्यविश्वासः पुनः उत्थापितः भविष्यति, मद्यक्षेत्रस्य मूल्याङ्कनं च पुनर्प्राप्तेः आरम्भं कर्तुं शक्नोति इति मन्यते।
पिंग एन् सिक्योरिटीज इत्यस्य मतं यत् यद्यपि मध्यशरदमहोत्सवे मद्यस्य सेवनं दबावेन वर्तते तथापि मद्यविक्रयस्य स्पष्टं ऑनलाइन-प्रवृत्तिं, प्रसिद्धानां मद्यस्य प्रत्यक्षसमूहक्रयणे च सामान्यवृद्धिं विचार्य, अद्यापि तर्कसंगतरूपेण द्रष्टुं आवश्यकता वर्तते पारम्परिकटर्मिनलात् निश्चितं विपथनं भविष्यति। अस्मिन् वर्षे मध्यशरदमहोत्सवः राष्ट्रियदिवसः च पृथक् पृथक् सन्ति संकीर्णतरः भवतु।
निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति
अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।
कवर इमेज स्रोतः : मार्केट सॉफ्टवेयरस्य स्क्रीनशॉट्
संवाददाता झाओ युन, सम्पादक ये फेंग
अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्
प्रतिवेदन/प्रतिक्रिया