समाचारं

अत्यन्तं किफायती यात्रास्थलं चाडोङ्ग-नगरम् अस्ति, यत्र एकस्मिन् दिने त्रयः प्रान्ताः द्रष्टुं शक्यन्ते

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं अवकाशकाले यात्रां कुर्वन्तः युवानः गहनयात्रायाः “विमर्शात्मकानुभवं अन्विष्यमाणाः” तथा च “अल्पसमये अधिकांशगन्तव्यस्थानानि भ्रमन्तः” व्यय-प्रभाविणः भ्रमणयोः मध्ये दोलनं न कर्तुं शक्नुवन्ति

एतेन नूतना जिज्ञासा अपि उत्पन्ना - किं एतादृशं स्थानं अस्ति यत् "मन्दं द्रुतं च" यात्राविचारं एकस्मिन् समये तृप्तुं शक्नोति?

"सीमानगरं" उद्घाट्य वयं पश्यामः यत् शेन् काङ्ग्वेन् ९० वर्षपूर्वमेव एकं निधिसीमानगरं निर्मितवान्——चाडोङ्ग इति. यतो हि एतत् क्षियाङ्गक्सी, हुनान्-नगरे पर्वतस्य धारायाम् अस्ति, घुमावदारपर्वतैः आलिंगितं च अस्ति, अतः अत्र परिवहनं असुविधाजनकं भवति, विश्वात् प्रायः विरक्तम् अस्तिअतः इतिहासे "चाटोङ्ग" इति कदाचित् विदेशक्षेत्रस्य पर्यायः आसीत् ।

△चाडोङ्ग प्राचीन नगर। (फोटो/दृश्य चीन)

"सीमानगरम्" इत्यस्य प्रकाशनपर्यन्तं चाडोङ्ग-नगरस्य आरामदायकं, स्वाभाविकं, सरलं च लघुनगरजीवनं विश्वे प्रसिद्धं भवितुं आरब्धम् हरितस्य उपरि समतलं नौकाम् चालयन्। केवलं शेन् काङ्ग्वेन् इत्यनेन लिखितस्य सीमानगरस्य लेशान् अन्वेष्टुं कति पर्यटकाः अत्र आगच्छन्ति।

सीमानगरं न केवलं साहित्यकारणात्, अपितु "एकेन पादेन त्रीणि प्रान्तानि प्राप्य" इति अद्वितीयभौगोलिकस्थानस्य कारणेन अपि लोकप्रियम् अस्ति । चाडोङ्ग-नगरस्य तटस्य पार्श्वे स्थित्वा केवलं चोङ्गकिङ्ग्-गुइझोउ-नगरयोः दूरं केवलं शतमीटर्-मात्रं भवति । भवन्तः लघुनगरं द्रष्टुं शक्नुवन्ति, अथवा प्रान्ते बहिः गन्तुं च कतिपयानि निमेषाणि व्यतीतुं शक्नुवन्ति यत् वास्तविकं "विशेषबलम्" भवितुम् अर्हन्ति ।

△रात्रेः अनन्तरं चाडोङ्ग प्राचीननगरम्। (फोटो/दृश्य चीन)

स्वप्नस्य स्थानं यत्र प्रातःकाले हुनान्-नगरे नूडल्स्-निर्माणं कर्तुं शक्यते, मध्याह्ने गुइझोउ-नगरे अम्ल-सूपं पिबितुं शक्यते, सायंकाले च चोङ्गकिङ्ग्-नगरे उष्णघटं कर्तुं शक्यते वा किं चाडोङ्ग-नगरे अधिकं उपयुक्तं स्थानं अस्ति वा?

01

सीमाजलनगरं, विशेषताः i जनानां कृते मैत्रीपूर्णाः सन्ति

चाडोङ्ग, यस्य नामकरणं २००५ तमे वर्षे "सीमानगरम्" इति कृतम्, यद्यपि फेङ्गहुआङ्ग-प्राचीननगरवत्, पर्यटनव्यापारपत्रे स्वस्य निर्माणस्य अभिप्रायः अस्ति, तथापि अद्यापि दुर्लभतया एव व्यावसायिकीकरणस्य बहवः लेशाः विना अत्यन्तं प्राकृतिकं सरलं च नगरस्य स्वादं धारयति जनसमूहं परिहरितुं कोणं अन्वेष्टुं प्रत्येकं साधनं प्रयत्नस्य आवश्यकता नास्ति, स्थगितुं पश्यन्तु च, प्रत्येकं स्थानं आरामदायकजीवनस्य स्वादेन परिपूर्णम् अस्ति।

प्राचीन ब्लूस्टोन् वीथिकायां भ्रमन्तः बालकाः वीथिभिः विद्यालयं गच्छन्ति द्वारे उपविश्य एकं युवकं पश्यतु, जिंघुं कथयति। व्यस्तदृश्यस्थानेभ्यः श्रान्तानां जनानां कृते वस्तुतः अतीव मैत्रीपूर्णम् अस्ति ।

△नद्याः पार्श्वे स्थितं स्तम्भयुक्तं भवनम्। (फोटो/दृश्य चीन)

यदा भवन्तः चाडोङ्ग-नगरे पदानि स्थापयन्ति तदा प्रथमं स्मर्यते यत् किङ्ग्शुई-नद्याः नगरस्य परितः वायुः भवन्ति लोणिका।चाडोङ्ग-नगरं पर्वतनदीभिः परितः अस्ति, यथार्थं जलनगरम् अस्ति । निवासिनः जीवनं जलेन सह निकटतया सम्बद्धं भवति, अतः अद्वितीयाः रीतिरिवाजाः जाताः ।

"सीमानगरम्" लिखति यत् प्रत्येकं ड्रैगनबोट् महोत्सवः त्रयाणां प्रान्तानां सीमातः युवकाः युवकाः च नदीतटबन्धे एकत्रिताः भवन्ति येन ड्रैगनबोट् रेसिंग् तथा बकग्रहणक्रियासु भागं गृह्णन्ति तथा च नौकादौडस्य अनन्तरं कोऽपि दर्जनशः स्थापयति बकं नद्यां मध्ये कः अग्रणीः भविष्यति ? तरणं ज्ञाताः पुरुषाः स्पर्धां कर्तुं तटतः अवतरन्ति स्म, स्त्रियः तु तेषां उत्साहवर्धनार्थं नदीतटेषु, स्तम्भेषु च स्थितवन्तः

किङ्ग्शुई नदी सीमानगरस्य मातृनदी अस्ति, नगरस्य समृद्धजीवनस्य पोषणं कुर्वती अस्ति । पूर्वं घुमावदारपर्वताः अत्र प्राकृतिकं बाधकं निर्मितवन्तः, येन चाडोङ्गस्य स्वतन्त्रं मनोवृत्तिः निर्वाहिता आसीत्

△नद्याः पार्श्वे जहाजाः स्थगिताः। (फोटो/दृश्य चीन)

चाडोङ्ग-नगरं मूलतः दक्षिणपश्चिम-आधिकारिकमार्गे महत्त्वपूर्णं विरामस्थानम् आसीत् । शेन् कोङ्ग्वेन् इत्यनेन "सीमानगरस्य" आरम्भे अस्य सीमानगरस्य भूमिकायाः ​​उल्लेखः कृतः यत् "सिचुआन्-नगरात् हुनान्-नगरं यावत् पूर्वदिशि आधिकारिकः मार्गः अस्ति । एषः आधिकारिकः मार्गः पश्चिम-हुनान्-नगरस्य सीमायाः समीपे लघुपर्वत-नगरं यावत् अस्ति 'चाटोङ्ग' , तत्र एकः लघुः धारा अस्ति, तथा च धारापार्श्वे एकः लघुः श्वेतवर्णीयः पगोडा अस्ति, तस्य पागोडायाः अधः एकः परिवारः निवसति "यतो हि चाडोङ्गतः प्रवहति नदी गुइझोउ, हुनान् इत्यादिषु स्थानेषु गन्तुं शक्नोति, अतः सा गभीरा अस्ति।" विस्तृतं च, येन भ्रमणं सुलभं भवति, अतः जलमार्गस्य अत्यन्तं महत्त्वपूर्णं जातम् ।

चाडोङ्ग-नगरे वणिजानां भव्यसमागमः अपि शेन् काङ्ग्वेन् इत्यस्य लेखने पुनः स्थापितः यत् "यदा नौका अधः गच्छति स्म तदा सा तुङ्गतैलं, हरितलवणं, रञ्जितं पित्तं च वहति स्म । यदा सा उपरि गच्छति स्म तदा सा कपासं, कपाससूत्रं, वस्त्रं, किराणां वस्तूनि च वहति स्म । समुद्रीभोजनं च।" तस्मिन् समये नदीवीथिकायां बहवः दुकानाः आसन्। , असामान्यसमृद्धिः।

पूर्वं यदा ग्रामजनाः परे पार्श्वे प्राचीननगरं गत्वा व्यापारं कर्तुम् इच्छन्ति स्म तदा "लालाक्रासिंग्" इति एकमात्रं परिवहनं भवति स्म । "सीमानगरम्" इति कथायां कुइकुइ, पितामहः च यात्रिकाणां नौकायानेन जीवनं यापयन्ति । मत्स्यनौकानां विपरीतम् लालाडु-नगरे पलङ्गानाम् उपयोगः न भवति अपितु लोहकेबलेन नदीयाः उभयतः घाटाः संयोजिताः भवन्ति । यदा कश्चन संक्रमणं करोति तदा नौकावाहकः लोहकेबलम् आरोहयितुं स्वहस्तं नेष्यति, शनैः शनैः नौकायाः ​​पारं परं पार्श्वे नेष्यति ।

△अधुना जलसन्धिस्य द्वयोः पार्श्वयोः संयोजकः सेतुः अस्ति, विकीर्णाः जहाजाः च जले सन्ति । (चित्र/तु चोंग क्रिएटिव)

यद्यपि इदानीं जलस्य उपरि सेतुः निर्मितः अस्ति तथापि अद्यत्वे अपि एषः प्राचीनः नदीतीरमार्गः प्रचलति । शान्तमन्दगतिचतुष्कोणशिरःनौकायां नदीतीरे पश्चात्प्रकाशः विलासपूर्णं उपहारमिव भवति । नगरात् बहिः एकान्ते गच्छन्तः बहवः पर्यटकाः एतादृशरीत्या स्वस्य श्रान्तात्मनः मरम्मतं कर्तुं चयनं कुर्वन्ति ।

02

संस्कृतिः, संलयनभोजनस्य मिश्रणम्

यत्र जलं मृत्तिका च तत्र अग्निबाणम् । चाडोङ्ग इति लघुनगरं यत्र तुजिया, मियाओ, हान इत्यादयः जातीयसमूहाः एकत्र निवसन्ति । यदि भवान् स्थानीयहस्ताक्षरव्यञ्जनानां स्वादनं न कृतवान् तर्हि चाडोङ्गस्य विषये अधिकं ज्ञातुं अवसरं त्यक्ष्यति।

अन्तिमेषु वर्षेषु "अम्लः ताजाः च" गुइझोउ-व्यञ्जनः, "मसालेदारः" चोङ्गकिङ्ग्-व्यञ्जनः, अथवा "मसालेदारः" हुनान्-व्यञ्जनः क्रमेण बीजिंग-शङ्घाई-ग्वाङ्गझौ-नगरयोः युवानां रसगुल्मान् जितवान् चाडोङ्ग-नगरे त्रयाणां व्यञ्जनानां संपीडितं भोजनपुटं उद्घाटयितुं इव अस्ति । दूरं दूरं अन्वेषणस्य आवश्यकता नास्ति, एकस्मिन् एव समये भवन्तः स्वस्य पूरणं प्राप्तुं शक्नुवन्ति।"एकेन पादेन त्रीणि प्रान्तानि यात्रा" इति प्रादेशिकसंस्कृतेः अनुरूपं "एकेन घटेन त्रीणि प्रान्तानि पाकयितुं" चाडोङ्गस्य आहारविशेषता अस्ति

△होङ्ग’आन् मत्स्यं अचारं कृतवान् । (चित्र/xiaohongshu)

यथा प्रसिद्धाः स्थानीयहस्ताक्षरव्यञ्जनानि“होङ्ग’आन् अचारयुक्तः मत्स्यः” २., "कोणमत्स्य" इति अपि उच्यते । मुख्यं घटकं "पीतबिडालमत्स्यम्" ("पीत-अस्थि-मत्स्यम्" इति अपि ज्ञायते), मांसं कोमलं भवति, अस्थि-स्पर्शः अल्पः भवति, पोषकद्रव्यैः च समृद्धः भवति एकस्मिन् घटे मृदुटोफू, अदरकं, अचारशाकं, मरिचमरिचम् इत्यादिभिः सह स्टू कृतं, स्वादः गुइझोउ इत्यस्य अम्लतां, हुनानस्य लवणता, मसाले च, सिचुआन् इत्यस्य मसाले च संयोजयति सम्भवतः एतादृशे विशेषे भौगोलिकस्थाने एव भवन्तः एकस्मिन् दंशे त्रयाणां प्रान्तानां स्वादानाम् स्वादनं कर्तुं शक्नुवन्ति ।

तण्डुलमद्यस्य, लसत्भोजनस्य च अतिरिक्तं चाडोङ्गस्य विशेषजलपानं सर्वविधं "उष्णं अम्लं च" भवति । तण्डुलस्य टोफू, मुङ्गबीनजेली, स्कैलियनतैलस्य शूकरमांसस्य केकः, बारबेक्यू अपि अम्लं मसालेयं च भवितुम् अर्हति । शेन् कोङ्ग्वेन् इत्यनेन अपि "सीमानगरे" उल्लेखः कृतः यत् चाडोङ्गजनाः कुइकुइ इत्ययं लशुनस्य अङ्कुरं तण्डुलसूपे भिजयित्वा नगरस्य भोजनालयेषु कार्प् टोफू खण्डितैः रक्तमरिचैः अलङ्कृतः अस्ति

△क्यूरियन कार्प टोफू। (चित्र/तु चोंग क्रिएटिव)

जलनगरे निवसन्तः चाडोङ्ग-जनाः यावत् अधिकं उष्णतां प्राप्नुवन्ति तावत् किमर्थं सुखिनः भवन्ति ? आर्द्रतां दूरीकर्तुं इत्यादीनां सम्भाव्य आहारसांस्कृतिकसंकल्पनानां अतिरिक्तं महत्त्वपूर्णं यत् किङ्ग् राजवंशस्य आधिकारिकलवणनियन्त्रणेन प्रभावितम् आसीत्

किङ्ग् राजवंशस्य जियांग शेन् इत्यस्य "सिझोउ प्रान्तस्य इतिहासः" इति ग्रन्थे लिखितम् अस्ति यत् "समुद्रमरिचः, सामान्यं नाम मसालेदारं अग्निम् अस्ति, तथा च लवणस्य स्थाने मृत्तिकारोपानां उपयोगः भवति यतः लवणकूपाः दुर्लभाः आसन् तथा च तस्मिन् समये लवणस्य मूल्यं अधिकं आसीत् मरिचः मसालारूपेण लवणस्य महत्त्वपूर्णः विकल्पः अभवत् ।

मसालेदारेण चाडोङ्ग-जनानाम् दैनन्दिन-आहारः निर्मितः, तेषां स्वभावः अपि निर्मितः । शेन् कोङ्ग्वेन् स्वस्मृतौ सीमानगरस्य जनानां वर्णनं एतादृशं कृतवान् यत् "ते लाभं अपि प्रेम्णा न्यायं च प्रेम्णा पश्यन्ति... ते केवलं जनान् वस्तूनि च न रक्षन्ति, अपितु ते सुखी साहसिकव्यवहारे अपि अतीव चपलाः वीराः च सन्ति।

03

चाडोङ्ग, ९.

न केवलं भौगोलिकसंकल्पना, अपितु सांस्कृतिकसंकल्पना अपि

शेन् काङ्ग्वेन् इत्यस्य "सीमानगरम्" इति पुस्तकेन ​​चाडोङ्गः प्रसिद्धः अभवत् । चाडोङ्ग-नगरं सीमान्तनगरम् इति कारणं न केवलं तस्य भौगोलिकस्थानस्य कारणेन अस्य "सीमा" अपि अस्य अद्वितीय-रीतिरिवाजेषु, रीतिरिवाजेषु च निहितम् अस्ति, यत् लेखकस्य मानवस्वभावस्य सौन्दर्यस्य आन्तरिक-आकांक्षायाः प्रतिनिधित्वं करोति

△यदा भवान् चाडोङ्ग-प्राचीननगरं गच्छति तदा सर्वत्र "सीमानगरेण" सह तस्य सम्बन्धः द्रष्टुं शक्नोति । (फोटो/दृश्य चीन)

१९३० तमे दशके चीनदेशे जनानां जीवने कष्टः, अराजकता च प्रचलति स्म । शेन् काङ्ग्वेन् इत्यस्य मतं यत् प्रथमं लाभस्य प्रवृत्त्या जनानां सरलं सुखस्य अन्वेषणं क्रमेण निर्मूलितं जातम्, यत् पर्वतानाम् गहने निगूढम् अस्ति, विवादात् दूरं "शुद्धभूमिः" इव अस्ति।

यथा "सीमानगरे" पितामहः च नौकायानेन जीवनयापनं कुर्वन्ति यद्यपि पितामहः सर्वकाराय कार्यं करोति तथापि नदीं लङ्घयन्तः जनाः स्वस्य परिश्रमस्य सहानुभूतिम् अनुभवन्ति, मुद्राः पातयिष्यन्ति वा भोजनं मांसं च प्रेषयिष्यन्ति, परन्तु पितामहः तान् कदापि न स्वीकुर्वति। चाडोङ्ग-नगरस्य निवासिनः इमान्दाराः दयालुः च सन्ति, ते जीवनयापनार्थं स्वहस्तयोः उपरि अवलम्बन्ते, लाभहानियोः कदापि चिन्ता न कुर्वन्ति ।

यद्यपि सीमानगरं "सीमा" अस्ति तथापि अस्य अद्वितीयः लोकसंस्कृतिः सजीवः रोचकः च अस्ति ।

चाडोङ्गः अद्यापि चन्द्रपञ्चाङ्गस्य प्रत्येकं पञ्चमे दशमे च दिने विपण्यं गन्तुं "पार्श्वविपण्य" क्रियाकलापं धारयति । प्रातः अष्टनववादने त्रयाणां प्रान्तानां सीमातः जनाः चाडोङ्ग-नगरे एकत्रिताः भविष्यन्ति, तेषु अधिकांशः पारम्परिकवस्त्रं धारयन्ति, गृहे उत्पादितानि शाकानि, फलानि, चायः, गृहे निर्मिताः वेणु-टोकरी, पृष्ठपुटं, कुर्सीः च आनयन्ति , झाडू इत्यादयः वीथिषु विक्रयन्ति। यथापि कालः परिवर्तते तथापि अत्रत्याः जनाः स्वस्य "नॉस्टेल्जिक" जीवनव्यवहारं धारयन्ति ।

△ चाडोङ्ग प्राचीननगरे वेणुहस्तशिल्पं विक्रीयते। (फोटो/दृश्य चीन)

पूर्वं असुविधाजनकयानयानस्य कारणात् "सीमानगरं" चिरकालं यावत् द्रष्टुं कठिनं भवति स्म, पाठकानां बाह्यजगत् च कल्पनायां स्थितं स्वप्नदृश्यं स्थानं जातम्

परन्तु अधुना "ऐझाई अतिरिक्त बृहत् निलम्बनसेतुः" मेघेषु उड्डीयते, पश्चिमहुनानस्य विकासं प्रतिबन्धितं यातायातस्य अटङ्कं भङ्ग्य पर्यटकानां कृते चाडोङ्गं प्रति सुलभं राजमार्गं प्रदाति। यत् कदाचित् दीर्घं वक्रयात्रा आसीत् तत् अधुना कतिपयेषु निमेषेषु एव सम्पन्नं कर्तुं शक्यते ।

सीमानगरस्य उद्घाटनस्य सम्भावना अस्ति, तथा च "सीमा" नास्ति । परन्तु अत्र नवनिर्मितः "कुई कुई द्वीपः" "सीमानगरे" सरलं दृढं च बालिका कुइकुइ इव अद्यापि प्रकृतेः सुन्दरजीवनस्य च जनानां कल्पनां वहति