2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के द्वयोः पक्षयोः परिवारेभ्यः संवाददातारः ज्ञातवन्तः यत् हुनान्-नगरस्य लिलिङ्ग्-नगरे सीपीपीसीसी-सदस्यस्य द्वितीयविचारेण राष्ट्रियजनकाङ्ग्रेस-प्रतिनिधिं मारितस्य प्रकरणस्य द्वितीयविचारे मूलनिर्णयस्य समर्थनं कृतम्
२०१९ तमस्य वर्षस्य सितम्बरमासे ग्रामस्य तङ्गफाङ्गग्रामस्य च उद्यमानाम् मध्ये भूमिविनिमयस्य मध्यस्थतां कुर्वन् ताङ्गफाङ्गग्रामस्य निदेशकेन चेन् इत्यनेन चालितेन कारेन लिलिङ्ग् हुआबु ग्रामस्य निदेशकः लियू मारितः तस्मिन् समये लिलिङ्ग् नगरपालिकायाः जनकाङ्ग्रेसस्य उपनिदेशकः आसीत्, चेन् च लिलिंग् नगरपालिकायाः जनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्यः आसीत् । प्रकरणस्य प्रथमे सन्दर्भे चेन् इत्यस्मै इच्छया हत्यायाः दण्डः दत्तः हुनान उच्चन्यायालयेन मूलनिर्णयं निरस्तं कृत्वा प्रकरणस्य पुनर्विचारार्थं पुनः प्रत्याहारः कृतः अवगमनं प्राप्तवान् ।
२०२४ तमे वर्षे जनवरीमासे झुझौ-मध्यन्यायालयेन चेन् इत्यस्य इच्छया चोटस्य कारणेन १५ वर्षाणां कारावासस्य दण्डः दत्तः । प्रथमस्तरीयनिर्णयानेन उभयपक्षस्य परिवाराः असन्तुष्टाः आसन्, द्वितीयपदस्य न्यायालयेन मूलनिर्णयस्य समर्थनं कृतम् । चेन् इत्यस्य पिता उक्तवान् यत् तस्य पुत्रः विग्रहः भविष्यति इति चिन्तयित्वा वाहनचालनकाले स्प्रे ग्रहीतुं शिरः अवनमयितवान्, येन सः वाहनस्य नियन्त्रणं त्यक्त्वा कस्यचित् आघातं कृतवान् अस्य मतस्य प्रमाणं चेन्-परिवारेण अपीलस्य समये स्वयमेव प्राप्तम्, न्यायालयेन न स्वीकृतम् इति निर्णयेन ज्ञायते ।
रेड स्टार न्यूज् इत्यनेन पूर्वं ज्ञापितं यत् -
हुनाननगरस्य एकस्य ग्रामस्य निदेशकः समीपस्थस्य ग्रामस्य निदेशकं मारितवान् तस्मै ६५ लक्षं युआन् क्षतिपूर्तिः कृता, क्षमायाः अनन्तरं मृत्युदण्डः १५ वर्षाणि यावत् न्यूनीकृतः।
२०१९ तमे वर्षे हुनानप्रान्तस्य लिलिंग्-नगरस्य एकस्य ग्रामस्य निदेशकः, नगरीयजनकाङ्ग्रेसस्य उपनिदेशकः च लियू बो इत्ययं समीपस्थस्य ग्रामस्य ३१ वर्षीयेन ग्रामनिदेशकेन चेन् जू इत्यनेन चालितेन कारेन मारितः
२०२१ तमे वर्षे चेन् जू इत्यस्य प्रथमपक्षे इच्छया हत्यायाः दण्डः दत्तः पश्चात् हुनान् उच्चन्यायालयेन मूलनिर्णयं निरस्तं कृत्वा नूतनविचाराय प्रकरणं पुनः प्रेषयितुं निर्णयः दत्तः । अस्मिन् काले चेन् जू इत्यस्य परिवारेण लियू बो इत्यस्य परिवाराय ६५ लक्षं युआन् क्षतिपूर्तिः कृता, क्षमा च प्राप्ता । २०२४ तमस्य वर्षस्य जनवरीमासे झुझौ-मध्यन्यायालयेन चेन् जू इत्यस्य विरुद्धं पुनः न्यायाधीशः कृतः, तस्य इच्छया चोटस्य कारणेन १५ वर्षाणां कारावासस्य दण्डः अपि दत्तः ।
एप्रिलमासस्य २ दिनाङ्के लियू बो इत्यस्य पुत्री लियू महोदया रेड स्टार न्यूज् इत्यस्मै अवदत् यत् यद्यपि सा स्वपरिवारेण सह सहमतिपत्रे हस्ताक्षरं कृतवती तथापि पुनः विवादं स्वीकुर्वितुं न शक्नोति यदा कोऽपि महत्त्वपूर्णः नूतनः प्रमाणः न उद्भूतः तदा चेन् जू दोषी इति निर्णीतः, तस्य दण्डः च दत्तः १५ वर्षाणां कारावासस्य परिणामः।
मूलप्रथमविमर्शः उष्णः आसीत् यत् "किं कस्यचित् वधस्य अभिप्रायः आसीत्?"
इच्छितहत्यायाः कारणेन न्यायालयेन मृत्युदण्डः दत्तः
२०१९ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के लिलिङ्ग्-नगरस्य लिटियन-नगरस्य हुआबु-ग्रामस्य निदेशकः लिलिंग्-नगरस्य १५ तमे राष्ट्रिय-जन-काङ्ग्रेसस्य प्रतिनिधिः च लियू बो इत्ययं समीपस्थस्य ग्रामस्य ताङ्गफाङ्ग-ग्रामसमित्याः समीपं गत्वा क कम्पनी तङ्गफाङ्ग ग्रामनिदेशकस्य चेन् जू इत्यस्य स्वामित्वे अस्ति तथा च अन्यस्याः कम्पनीयाः कृते भूमिविनिमयस्य विषयाः।
न्यायसामग्रीषु ज्ञायते यत् मध्यस्थताप्रक्रियायां लियू बो इत्यस्य चेन् जू इत्यस्य पित्रा चेन् यूपिङ्ग् इत्यनेन सह मौखिकविवादः अभवत्, अन्यैः च सः निरुद्धः अभवत् । पश्चात् चेन् जू इत्यस्य अन्यस्य प्रतिभागिनः आह्वानं प्राप्तम् यत् चेन् यूपिङ्ग् "कस्यचित् सह युद्धं कृतवान्" इति । चेन् जू इत्यनेन भूलवशं विश्वासः कृतः यत् लियू बो इत्यनेन चेन् यूपिङ्ग् इत्यस्य ताडनं कृत्वा क्रुद्धः अभवत्, अतः सः ताङ्गफाङ्ग् ग्रामसमित्याः समीपं गतः, तस्मात् सः ताङ्गफाङ्ग् ग्रामसमितेः हुनान्-जियाङ्ग्क्सी-मञ्चस्य अग्रभागे स्थितं लियू बो इत्यस्य कृते एकस्य कारस्य पार्श्वे स्थितं दृष्टवान् लियू बो इत्यस्य पाठं पाठयितुं चेन् जू इत्यनेन स्वस्य कारस्य त्वरितता कृत्वा लियू बो इत्यस्य प्रति त्वरितम् अगच्छत्, येन तस्य कारस्य वामस्य अग्रभागः उपस्थितस्य कारस्य दक्षिणपृष्ठभागेन सह टकरावः अभवत्, येन हुनान्-गान्क्सी इत्यस्य भित्तिं प्रति उड्डीयमानं लियू बो इत्ययं ठोकितवान् मञ्चः प्रायः १० मीटर् दूरे पतन् लियू बो इत्यस्य स्थले एव मृतः ।
चेन् जू इत्यस्याः परदिने अपराधिकरूपेण निरुद्धः अभवत्, २०२० तमस्य वर्षस्य जूनमासे तस्य विरुद्धं अभियोगः कृतः ।
झुझौ नगरपालिकायाः जनअभियोजकालयस्य विश्वासः आसीत् यत् प्रतिवादी चेन् जू वेगं कर्तुं वाहनम् चालितवान् तथा च पीडितं लियू बो इत्ययं पाठं शिक्षितुं क्रोधेन पीडितं मारितवान्, येन सः प्रायः १० मीटर् यावत् हुनान्-गान्क्सी-मञ्चस्य भित्तिं प्रति उड्डीय प्रेषितवान् दूरं पतनं च कृत्वा पीडितः स्थले एव पतति। चेन् जू स्पष्टतया जानाति स्म यत् सः स्वस्य वाहनस्य त्वरिततां कृत्वा अन्येषां सह दुर्घटनाम् अकुर्वत्, परन्तु सः अद्यापि मन्दं न कृतवान्, परिणामं च भवितुं न दत्तवान् तस्य व्यवहारेण अपराधस्य तथ्यानि स्पष्टानि आसन्, प्रमाणानि च खलु इच्छितहत्यायाः अपराधिकरूपेण उत्तरदायी भवेयुः
झुझौ नगरपालिकायाः जनअभियोजकालयस्य अपि मतं आसीत् यत् अस्मिन् प्रकरणे पीडितः लियू बो अकारणं मारितः यतः सः ग्रामनिदेशकरूपेण कार्यं करोति स्म तथा च अन्यैः ग्रामनगरनेतृभिः सह प्रतिवादी चेन् जू इत्यादिषु विवादानाम् मध्यस्थतां कर्तुं कार्यं करोति स्म, पीडितः च आसीत् न दोषे । चेन् जू इत्यस्य इच्छया हत्यायाः दण्डः कानूनानुसारं भवितव्यः इति अनुशंसितम् ।
चेन् जू तर्कयति स्म यत् यदा कारः क्रीडाङ्गणं प्रति गच्छति स्म तदा सः लियू बो इत्यस्य उपरि न दृष्टवान् अतः सः पाठस्य अपेक्षया क्रोधेन लियू बो इत्यस्य उपरि प्रहारं कृतवान् । लियू बो इत्यस्य मृत्योः अभिप्रायः नासीत् यतः तस्य अधीरतायाः, प्रमादस्य च कारणेन गम्भीराः परिणामाः अभवन्, येन इच्छितहत्यायाः अपराधः न भवति लोकसुरक्षाब्यूरो-मध्ये तस्य प्रश्नोत्तरस्य समये पुलिस-अधिकारिणः तस्य परिवारस्य सदस्यानां व्यक्तिगत-सुरक्षायाः उपयोगेन तस्य स्वीकारं कर्तुं प्रेरितवन्तः, येन तस्य मनोवैज्ञानिक-पतनं जातम्, यत् जनसुरक्षा-ब्यूरो-मध्ये तृतीय-चतुर्थ-परीक्षा-प्रतिलेखेषु तस्य स्वीकारः असत्यः आसीत्
चेन् जू इत्यस्य रक्षकस्य तर्कः आसीत् यत् चेन् जू इत्यनेन ब्रेकस्य कृते त्वरकस्य उपयोगः भूलवशः कृतः, अतः प्रतिवादीनां व्यवहारः केवलं यातायातदुर्घटनायाः अपराधः एव भवति
झुझौ मध्यवर्ती जनन्यायालयेन (अतः परं "झुझौ मध्यवर्ती न्यायालयः" इति उच्यते) निर्णयं कृतवान् यत् प्रतिवादी चेन् जू भूलवशं मन्यते यत् भूमिप्रतिस्थापनमध्यस्थताप्रक्रियायाः समये तस्य पिता अन्यैः ताडितः अस्ति, अन्येभ्यः शिक्षितुं पाठः, सः स्वस्य वाहनस्य त्वरणं पीडितं प्रति कृतवान्, व्यक्तिपरकरूपेण अन्येषां मृत्योः कारणं कृतवान्, विधिनानुसारं लियू बो इच्छया हत्या इति गणनीयः, न तु इच्छया चोटः ( मृत्युं जनयन्), किं पुनः यातायातदुर्घटने प्रमादस्य अपराधः।
२०२१ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के झूझौ-मध्यमजनन्यायालयेन प्रतिवादी चेन् जू इच्छया हत्यायाः दोषी इति निर्णयः कृतः, तस्मात् मृत्युदण्डः दत्तः, आजीवनं राजनैतिकाधिकारात् वंचितः च इति चेन् जू इत्यनेन निर्णयं न स्वीकृत्य अपीलं कृतम् ।
मूलप्रथमपक्षेण तस्य इच्छितहत्यायाः कारणेन मृत्युदण्डः दत्तः ।
पुनर्विचारे "विषयतया वधस्य अभिप्रायः नासीत्" इति ।
इच्छित चोट के दोषी
२०२३ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के हुनान्-प्रान्तीय-उच्चजनन्यायालयेन (२०२२) क्षियाङ्ग-जिङ्गझोङ्ग-सङ्ख्या २६४ आपराधिक-निर्णयः जारीकृतः, यत्र मूलनिर्णयं निरस्तं कृत्वा नूतनविचाराय झुझौ-मध्यम-जनन्यायालये पुनः प्रेषयितुं निर्णयः दत्तः
सुश्री लियू रेड स्टार न्यूज इत्यस्य संवाददात्रे अवदत् यत् प्रकरणस्य पुनर्विचारार्थं पुनः प्रेषितस्य अनन्तरं चेन् जू इत्यस्य परिवारः बहुवारं मध्यस्थस्य माध्यमेन तया सह सम्पर्कं कृत्वा तस्याः परिवारेण सह क्षतिपूर्तिविषये अवगमनविषये च संवादं कृतवान्। तदनन्तरं लियू-महोदयेन तस्याः परिवारेण सह ६५ लक्षं युआन्-रूप्यकाणां क्षतिपूर्तिः प्राप्य सहमतिपत्रे हस्ताक्षरं कृतम् ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के झुझोउ-मध्यवर्ती-जनन्यायालयेन लिलिंग्-नगरीय-जनन्यायालये अस्य प्रकरणस्य जनसुनवायी अभवत् ।
प्रथमविचाराणां पुनर्विचारे झुझौनगरपालिकायाः जनअभियोजकालयस्य अद्यापि विश्वासः आसीत् यत् प्रतिवादी चेन् जू इत्यस्य आपराधिकतथ्यानि स्पष्टानि सन्ति तथा च प्रमाणानि खलु पर्याप्ताः सन्ति, अतः सः इच्छितहत्यायाः आपराधिकरूपेण उत्तरदायी भवितुमर्हति
चेन् जू इत्यस्य रक्षकस्य तर्कः आसीत् यत् चेन् जू इत्यस्य इच्छया वाहनचालनस्य हत्यायाः शङ्का अस्ति इति सिद्धयितुं सार्वजनिकाभियोजनपक्षेण यत् प्रमाणं प्रयुक्तं तत् मुख्यतया चेन् जू इत्यस्य सार्वजनिकसुरक्षाअङ्गे तृतीयचतुर्थं स्वीकारपत्रम् आसीत् एतौ प्रमाणौ धमकीकृतौ अन्वेषकैः प्राप्तौ न तु अवैधं न सत्यं, तथा च कानूनानुसारं बहिष्कृतं कर्तव्यं तथा च प्रकरणस्य अन्तिमरूपं निर्धारयितुं आधाररूपेण उपयोक्तुं न शक्यते , नैमित्तिकं अपराधिनं च, विधिवत् लघुतरं लघुतरं च दण्डं दातव्यम्।
उपर्युक्त रक्षामतानाम् प्रतिक्रियारूपेण झूझौ मध्यवर्ती जनन्यायालयेन निर्णयः कृतः यत् चेन् जू स्वस्य तृतीयस्वीकारे दावान् अकरोत् यत् सः लियू बो इत्यस्य श्वेतकारस्य दक्षिणभागे स्थितं दृष्टवान् अस्य स्वीकारस्य समर्थनं विडियो विश्लेषणप्रतिवेदनम् इत्यादिभिः प्रमाणैः कृतम् न्यायिकमूल्यांकनमतानि, तथा च कानूनानुसारं स्वीकारणीयानि सन्ति यत् लियू बो न दृष्टः इति तर्कः तथ्यैः सह असङ्गतः अस्ति, स्वीकारस्य विडियो सह मिलित्वा पुलिसैः स्वीकारपत्राणि निष्कासयितुं, स्वीकारपत्राणि प्रेरयितुं, अन्येषां अवैधरूपेण प्रमाणसङ्ग्रहस्य कृते यातनायाः उपयोगः न कृतः ।
झुझौ मध्यवर्ती जनन्यायालयेन निर्णयः कृतः यत् सञ्चिकायां स्थापितानां प्रमाणानां विश्लेषणस्य आधारेण चेन् जू-लिउ बो-योः मध्ये द्वेषः हितविग्रहः वा नास्ति, चेन् जू इत्यस्य वधस्य व्यक्तिपरकः अभिप्रायः नास्ति वस्तुनिष्ठरूपेण चेन् जू इत्यनेन चालितः कारः प्रथमं कारस्य दक्षिणपृष्ठचक्रं मारितवान् ततः लियू बो इत्यस्य मृत्युः अभवत्, विद्यमानसाक्ष्यस्य चेन् जू इत्यस्य स्वीकारस्य च आधारेण तस्य व्यवहारः इच्छया चोटस्य अपराधः भवितुम् अर्हति झूझौनगरस्य जनअभियोजकालयः प्रतिवादी चेन् जू इत्यस्य उपरि इच्छया हत्यायाः आरोपं कृत्वा दोषी न ज्ञायते। घटनायाः अनन्तरं चेन् जू इत्यस्य परिवारेण सक्रियरूपेण पीडितायाः परिवारस्य आर्थिकहानिः क्षतिपूर्तिः कृता, तथा च पीडितायाः परिवारस्य अवगमनं प्राप्तम् कानूनानुसारं चेन् जू इत्यस्य परिवाराय यथायोग्यं लघुतरं दण्डं दातुं शक्यते स्म
२०२४ तमस्य वर्षस्य जनवरी-मासस्य ५ दिनाङ्के झूझौ-मध्यवर्ती-जनन्यायालयेन प्रतिवादी चेन् जू इच्छया चोटस्य दोषी इति निर्णयः कृतः, प्रतिवादी चेन् जू इत्यस्य आपराधिकं साधनं श्वेतवर्णीयं कारं जप्तं कृत्वा राज्यस्य कोषाय समर्पितं .
पुनः न्यायाधीशः, इच्छया चोटस्य दोषी, १५ वर्षाणां कारावासस्य दण्डः च
"अहं जानामि यत् वयं बोधपत्रे हस्ताक्षरं कृतवन्तः तस्य मृत्युदण्डः न प्राप्नुयात्। परन्तु पुनर्विचारेण महत्त्वपूर्णानां नूतनसाक्ष्याणां उद्भवं विना १५ वर्षाणां नियतकालीनकारावासस्य दण्डः प्रत्यक्षतया परिवर्तते। व्याप्तिः अतीव विशालः अस्ति तथा च वयं तत् स्वीकुर्वितुं न शक्नुमः।" ४ मार्चमासस्य २ दिनाङ्के लियूमहोदयेन रेडस्टार न्यूजस्य संवाददात्रे उक्तं यत् प्रकरणस्य निर्णयानन्तरं तस्याः माता अभियोजककार्यालये विरोधं प्रदत्तवती, परन्तु तत् न स्वीकृतम्।