नवीन उच्च चत्वारि कम्पनयः! अस्मिन् सप्ताहे सुवर्णं २७०० डॉलरं प्राप्तुं शक्नोति, अद्यापि क्रयणसमयः अस्ति वा?
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुधवासरे अन्तर्राष्ट्रीयसुवर्णमूल्यानि चतुर्थदिनस्य कृते अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः, न्यूयॉर्क-मर्कन्टाइल-विनिमय-संस्थायां (comex) मुख्य-सुवर्ण-अनुबन्धः २७०० डॉलर-अङ्कस्य अधिकं समीपं गतः, तथा च शङ्घाई-वायदा-विनिमय-स्थाने सुवर्ण-अनुबन्धं ६०० डॉलर-अधिकं यावत् धक्कायति स्म प्रथमवारं । केन्द्रीयबैङ्कस्य नीतिसमर्थनस्य अतिरिक्तं भूराजनीतिककारकाः, विनिमयकोषस्य ईटीएफक्रयणं च महत्त्वपूर्णाः चालकाः अभवन् । संस्थाः आशावादीः भवन्ति चेत्, निधयः क्रयणं निरन्तरं कर्तुं चयनं करिष्यन्ति वा इति अवलोकनीयः बिन्दुः भविष्यति ।
अनेकाः लाभाः सुवर्णस्य मूल्येषु उच्छ्रिततां जनयन्ति
अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्यं प्रायः ३०% उच्छ्रितम् अस्ति, येन एतत् सर्वोत्तमप्रदर्शनयुक्तेषु वस्तुभविष्येषु अन्यतमम् अस्ति । वैश्विककेन्द्रीयबैङ्कैः सह शिथिलीकरणचक्रस्य नूतनः दौरः वृषभभावनाम् उत्तेजितवान् यतः गतसप्ताहे फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता, ततः कोमेक्सस्वर्णस्य वायदा ३% अधिकं वर्धितः अस्ति।
ज्ञातव्यं यत् व्याजदरसभायाः एकसप्ताहात् अपि न्यूनकालं यावत् नवम्बरमासे व्याजदरकटनस्य मूल्यनिर्धारणं फेडस्य पुनः वर्धितम् अस्ति । पूर्वं सम्मेलनमण्डलस्य उपभोक्तृविश्वाससूचकाङ्कः सितम्बरमासे १०५ तः ९८ यावत् पतितः, यत् २०२१ तमस्य वर्षस्य मध्यभागात् परं सर्वाधिकं मासिकं न्यूनता आसीत् एतेन ज्ञातं यत् दुर्बलकार्यविपण्यं जीवनव्ययः च अधिकतया जनान् चिन्ताम् अनुभवति स्म, अतः पुनः... आर्थिक अलार्म।
हैरिस् फाइनेन्शियल ग्रुप् इत्यस्य प्रबन्धकसाझेदारः जेमी कॉक्सः ईमेलटिप्पण्यां अवदत् यत् "उपभोक्तृविश्वासस्य एतावत् न्यूनतां दृष्ट्वा प्रायः अलार्मस्य कारणं भवति यत् "उपभोक्तारः स्पष्टतया चिन्तिताः भवन्ति "यदा आगामिनिर्वाचनस्य प्रभावेण सह संयुक्तः भवति तथा च उच्चम् खाद्यं ऋणं च व्ययः, ५० आधारबिन्दवः अधिकं सम्यक् प्रतीयन्ते यदा फेडः अग्रिमदरकटनस्य व्याख्यां करोति।"
सीएमई व्याजदरनिरीक्षणसाधनस्य फेडवाच् इत्यस्य अनुसारं नवम्बरमासे अग्रिमनीतिसभायां फेडरल् रिजर्वः व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं करिष्यति इति संभावना व्याजदरसभायाः अनन्तरं प्रायः ४०% तः ५७% यावत् वर्धिता अस्ति
तस्मिन् एव काले विश्वस्य केन्द्रीयबैङ्काः स्वर्णक्रयणं निरन्तरं कुर्वन्ति स्म । विश्वसुवर्णपरिषद् (wgc) इत्यनेन उक्तं यत् जुलाईमासे केन्द्रीयबैङ्कस्य शुद्धक्रयणं ३७ टन अभवत्, यत् २०६% मासे मासे वृद्धिः अभवत्, अस्मिन् वर्षे जनवरीमासे सर्वाधिकमासिकवृद्धिः। यद्यपि वैश्विककेन्द्रीयबैङ्कानां सुवर्णमागधायां मूल्यानां किञ्चित् प्रभावः भवितुं शक्यते तथापि दीर्घकालीनशुद्धसुवर्णक्रयणप्रवृत्तिः निरन्तरं वर्तते।
भूराजनैतिक-अशान्तिः सुवर्णमूल्यानां समर्थनमपि दत्तवान्, यतः इजरायल-लेबनान-देशयोः मध्ये द्वन्द्वः मध्यपूर्वस्य पूर्वमेव तनावपूर्णां स्थितिं अधिकं दुर्गतिम् अकुर्वत् इति चिन्ता आसीत् वैनएक् वस्तुरणनीतिज्ञः रोलाण्ड् मॉरिस् इत्यस्य मतं यत् इदानीं वस्तुनां प्रकाशनं वर्धयितुं समयः अस्ति। "चीनस्य प्रोत्साहनयोजना, फेडरल् रिजर्वस्य व्याजदरे कटौती, अमेरिकी-डॉलरस्य क्षयः च सर्वेषां वस्तूनाम् उद्योगानां कृते लाभप्रदः भवितुम् अर्हति। दीर्घकालीनरूपेण विवैश्वीकरणः, ऊर्जासंक्रमणं, भूराजनीतिकसङ्घर्षाः च सर्वे वस्तुआपूर्तिं कर्तुं जोखिमाः सन्ति पश्चिम देशस्य विशालं वर्धमानं च ऋणं घातं च सुवर्णमूल्यानां समर्थनार्थं महत्त्वपूर्णाः कारकाः भविष्यन्ति इति अपेक्षा अस्ति।
गोल्ड ईटीएफ नूतनं चालकशक्तिः भविष्यति इति अपेक्षा अस्ति
निधिप्रवाहः दर्शयति यत् पाश्चात्यनिवेशकानां बहूनां संख्या विनिमय-व्यापार-उत्पादानाम् (etps) अथवा विनिमय-व्यापार-निधिनां (etfs) माध्यमेन सुवर्णं क्रीणाति, तथा च धारणानां क्रमिकवृद्धिः अपि क्रमेण विपण्यमूल्ये प्रतिबिम्बिता भविष्यति
विश्वस्वर्णपरिषदः आँकडानि दर्शयन्ति यत् अगस्तमासे वैश्विकसुवर्णस्य ईटीएफ-शुद्धप्रवाहः २८.५ टनः अथवा २.१ अरब अमेरिकीडॉलर् आसीत् । विकसितदेशाः सर्वाधिकं भागं योगदानं दत्तवन्तः, उत्तर-अमेरिकादेशेन १७.२ टन-रूप्यकाणि योजितानि, यत् प्रायः १.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां प्रवाहस्य बराबरम् अस्ति ।
चीन बिजनेस न्यूजस्य संवाददातारः सारांशं दत्तवन्तः, ज्ञातवन्तः च यत् अद्यैव अनेके संस्थाः २०२५ पर्यन्तं सुवर्णविषये स्वस्य वृषभदृष्टिकोणं प्रकटितवन्तः। स्टैण्डर्ड चार्टर्ड् बैंक् इत्यस्य विश्लेषिका सुकी कूपर इत्यस्याः कथनमस्ति यत् "अधुना यदा व्याजदरे कटौतीचक्रं आरब्धम् अस्ति, तदा वयं मन्यामहे यत् ईटीपी-प्रवाहः त्वरितः भवितुम् अर्हति, यत् सुवर्णस्य मूल्यवृद्धेः अग्रिमपरिक्रमस्य समर्थनं करोति। ईटीपी-प्रवाहस्य सामान्यतया वास्तविक-उत्पादनेन सह अधिकः सहसंबन्धः भवति तथा u.s.
यूबीएस-संस्थायाः एकं प्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे नूतनानि उच्चतमानि स्तरं प्राप्य प्रमुख-स्टॉक-सूचकाङ्कान् अतिक्रम्य अपि आगामिषु ६ तः १२ मासेषु सुवर्णस्य चालनस्य अधिकं स्थानं वर्तते। "अस्माकं दृष्ट्या मुख्यकारकेषु विनिमयव्यापारनिधिषु (etfs) महत्त्वपूर्णप्रवाहस्य पुनर्प्राप्तिः अन्तर्भवति, ये २०२२ तमस्य वर्षस्य एप्रिलमासात् आरभ्य अनुपलब्धाः सन्ति।"
जेपी मॉर्गन चेस इत्यस्य अपि मतं यत् खुदरा ईटीएफ इत्येतत् सुवर्णस्य मूल्येषु अग्रे निरन्तरवृद्धेः कुञ्जी भविष्यति, यत् २०२५ तमे वर्षे २,८५० डॉलरस्य शिखरलक्ष्यं प्रति गमिष्यति इति अपेक्षा अस्ति "चीनतः अन्येभ्यः केन्द्रीयबैङ्केभ्यः च प्रबलभौतिकमागधा विगतवर्षद्वये सुवर्णमूल्यानां समर्थनं कृतवती, परन्तु खुदरा-केन्द्रितं ईटीएफ-स्थापनं आगामि-फेड-दर-कटाह-चक्रे सुवर्णस्य निरन्तर-पुनरुत्थानस्य कुञ्जी निरन्तरं वर्तते।
विपण्यां सावधानदृश्यानां अभावः नास्ति । सैक्सो-बैङ्कस्य वस्तु-रणनीत्याः प्रमुखः ओले हन्सेन् अवदत् यत् - "नवीन-ईटीएफ-इत्यस्य वर्तमानमागधा व्याजदराणि न्यूनीभवन्ति इति तथ्यस्य आधारेण वर्तते, परन्तु एतेन एषः प्रश्नः त्यजति यत् निवेशकाः एतावता उच्चमूल्येन क्रेतुं इच्छन्ति वा इति।
citic construction investment इत्यस्य विश्वासः अस्ति यत् एकस्मिन् शोधप्रतिवेदने विश्वासः अस्ति यत् फेडरल् रिजर्वस्य सितम्बरमासे 50 आधारबिन्दुव्याजदरे कटौती सुवर्णमूल्यानां कृते उत्तमः अस्ति, परन्तु प्रारम्भिकपदे एव मार्केट् पूर्णतया व्यापारितः अस्ति, तथा च अमेरिकी अर्थव्यवस्थायां मन्दता, महङ्गानि च पृष्ठतः... व्याजदरे कटौती भविष्ये सुवर्णस्य मूल्यस्थानं दमनं करिष्यति। वर्तमान स्थितिः पूर्वमेव अतिमूल्यं कृतवती अस्ति, अल्पकालीन-अनुशंसाः च उच्चस्तरस्य लाभं ग्रहीतुं भवन्ति ।
वालस्ट्रीट् संस्थाभ्यः नवीनतमाः पूर्वानुमानलक्ष्याः संलग्नाः सन्ति
गोल्डमैन सैक्स : $ 2,700
जे पी मॉर्गन चेस: $ 2,850
सिटी : अमेरिकी डॉलर २,८००-३,०००
एएनजेड : $ 2,900
बैंक आफ् अमेरिका, मैक्वेरी : अमेरिकी डॉलर ३,०००
(अयं लेखः china business news इत्यस्मात् आगतः)