2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के अलिपे इत्यनेन स्वस्य अन्तर्राष्ट्रीय-डिजिटल-सुविधाजनक-भुगतान-समाधानस्य उन्नयनस्य घोषणा कृता ।
यदा विदेशेषु अतिथयः चीनदेशे alipay इत्यस्य उपयोगं कुर्वन्ति तदा ते भुक्तिं कर्तुं "स्कैन्" अथवा "स्पर्श" कर्तुं शक्नुवन्ति । समाचारानुसारं "स्पर्श"-भुगतान-यन्त्रं प्रथमवारं चेङ्गडु-नगरस्य ताइको-ली-व्यापारमण्डले प्रारब्धम्, यत् पर्दायां चीनी-आङ्ग्ल-अन्तर्क्रियायाः, आङ्ग्ल-प्रसारण-सेवानां च समर्थनं करोति, तस्य प्रचारः राष्ट्रव्यापिरूपेण भविष्यति८ जुलै दिनाङ्के अलीपे इत्यनेन देशस्य अनेकस्थानेषु "मोबाइलफोनेन सह टच पेमेण्ट्" इत्यस्य प्रारम्भस्य घोषणा कृता उपभोक्तृभ्यः पेमेण्ट् कोड् अन्वेष्टुं इतः तत्र क्लिक् कर्तुं आवश्यकता नास्ति तस्य स्थाने ते स्वस्य दूरभाषस्य तालान् अनलॉक् कृत्वा व्यापारिणः भुगतानसाधनं स्पृशन्ति एकस्मिन् पदे भुक्तिं पूर्णं कर्तुं। समाचारानुसारं "स्पर्शः" "स्कैन्" च द्वौ अपि बारकोड्-देयता अस्ति । अन्तरं तु अस्ति यत् "स्कैन्" इत्यनेन मोबाईलफोने प्रदर्शनस्य, कॅमेरा च उपयोगः भवति, यदा तु "टच" इत्यनेन मोबाईलफोने निकटक्षेत्रसञ्चारप्रौद्योगिक्याः उपयोगः भवति, उपर्युक्तसंवेदकानां उपयोगेन अन्तरक्रियायाः समाप्तेः अनन्तरं जालपक्षे भुगतानं सम्पन्नं भवति .उभयोः अपि समाना सुरक्षा अस्ति .
मञ्चस्य अनुसारं "पेङ्गक्सियाओ" युवानां उपयोक्तृणां मध्ये अतीव लोकप्रियः अस्ति । अगस्तमासे "स्पर्श" इत्यस्य उपयोगेन आगच्छन्तीभिः अतिथिभिः कृतानां भुक्तिनां संख्या मासे मासे चतुर्गुणा वर्धिता ।
संवाददाता अवलोकितवान् यत् अद्यैव, familymart इत्यनेन घोषितं यत् प्रायः 3,000 भण्डाराः alipay इत्यस्य "touch and pay" इति पूर्णतया प्रारम्भं करिष्यन्ति, juewei foods इत्यनेन अपि घोषितं यत् देशे सर्वत्र 10,000 तः अधिकाः भण्डाराः alipay इत्यस्य "touch and pay" इत्यस्य प्रारम्भं करिष्यन्ति इति। तदतिरिक्तं बीजिंग डिङ्गडाङ्ग स्मार्ट फार्मेसी इत्यनेन "टच एण्ड् क्लिक्" इति भुगतानकार्यं अपि कार्यान्वितम् अस्ति । भुक्ति-व्यतिरिक्तं "स्पर्शः" इदानीं भोजनस्य आदेशः, स्मार्ट-पात्र-उद्घाटनं, ऋणं गृहीत्वा विद्युत्-बैङ्कं प्रत्यागन्तुम् इत्यादीनां विविध-परिदृश्यानां समर्थनं कर्तुं शक्नोति ।
अलिपे "स्पर्श" इत्यस्य संख्यां किमर्थं निरन्तरं वर्धयति ? उद्योगस्य अन्तःस्थजनाः अवदन् यत् एतेन न केवलं उपयोक्तृ-अनुभवः सुधरति, अपितु महत्त्वपूर्णतया व्यापारिक-सञ्चालन-दक्षतायां सुधारः भवति । ब्राण्ड्-व्यापारिणां कृते सदस्याः केवलं एकेन क्लिक्-द्वारा सदस्यतामूल्यानां बिन्दुनाञ्च आनन्दं लब्धुं शक्नुवन्ति, तथा च नूतनाः सदस्याः ३ सेकेण्ड्-पर्यन्तं शीघ्रं सदस्यतायां सम्मिलितुं शक्नुवन्ति, येन ग्राहकानाम् सदस्यतायां सम्मिलितुं प्रतीक्षायाः समयः न्यूनीकरोति, सदस्यतासदस्यतायाः कार्यक्षमता च सुधारः भवति
चित्रस्य स्रोतः : alipay
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : युआन लु