समाचारं

(समाचारः) सामाजिकसुरक्षायाः "षष्ठः बीमा" अत्र अस्ति, दीर्घकालीनसंरक्षणबीमाव्यवस्थायाः निर्माणं च देशे सर्वत्र प्रवर्तयितुं आरब्धम् अस्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के बिन्झौ-नगरे उच्चगुणवत्तायुक्तस्य दीर्घकालीनपरिचर्याबीमाव्यवस्थायाः स्थापनायाः प्रवर्धनविषये राष्ट्रियप्रशिक्षणपाठ्यक्रमः आयोजितः अस्याः सभायाः आह्वानेन अष्टवर्षीयस्य दीर्घकालीनपरिचर्याबीमा (अतः दीर्घकालीनपरिचर्याबीमा इति उच्यते) पायलटकार्यस्य समाप्तिः भवति, दीर्घकालीनपरिचर्याबीमाव्यवस्थायाः निर्माणं च सम्पूर्णे पूर्णतया प्रसारितं भविष्यति देशः।
दीर्घकालीनपरिचर्याबीमा सामाजिकसुरक्षायाः "षष्ठबीमा" इति कथ्यते यत् तेषां व्यक्तिनां व्ययस्य भुक्तिं करोति ये वृद्धावस्थायाः, रोगस्य वा विकलाङ्गतायाः कारणेन स्वस्य परिचर्या कर्तुं असमर्थाः सन्ति, तेषां चिकित्सायाः आवश्यकता वर्तते गृहे वा नर्सिंगहोमे वा समर्पितेन व्यक्तिना सह।
एषा सभा न केवलं दीर्घकालीनपरिचर्याबीमायाः राष्ट्रव्यापीप्रवर्धनार्थं प्रक्षेपणसभा आसीत्, अपितु सम्बन्धितव्यापारसामग्रीविषये प्रशिक्षणसभा अपि आसीत् अस्मिन् चिकित्साबीमाविभागप्रमुखाः १३३ प्रान्तस्तरीयनगरेभ्यः ३३ विशेषज्ञाः विद्वांसः च उपस्थिताः आसन् तथा च देशे ३१ प्रान्ताः (स्वायत्तक्षेत्राणि नगरपालिकाश्च) सभा।
मम देशस्य दीर्घकालीनपरिचर्याबीमाव्यवस्था २०१६ तमे वर्षे एकं पायलट् कार्यक्रमं प्रारब्धवती, २०२० तमे वर्षे च पायलट् नगराणां विस्तारं कृतवती। सम्प्रति देशे ४९ पायलट्-नगराणि बीमाकृतानि सन्ति, येषु प्रायः १८ कोटिजनाः सन्ति, कुलम् २३.५ मिलियनतः अधिकाः जनाः लाभं प्राप्नुवन्ति
पूर्वं दीर्घकालीनपरिचर्याबीमाव्यवस्था बहुवारं सर्वकारीयकार्यप्रतिवेदनेषु समाविष्टा अस्ति । २०१९ तमे वर्षे सर्वकारीयकार्यप्रतिवेदने "दीर्घकालीनपरिचर्याबीमाव्यवस्थायाः प्रायोगिककार्यक्रमस्य विस्तारः" इति उल्लेखः कृतः आसीत्; the 2024 government work report continues to mention this system , तथा च "पायलट्" इति शब्दं हृत्वा "दीर्घकालीनपरिचर्याबीमाव्यवस्थायाः स्थापनां प्रवर्धयितुं" प्रस्तावितं
एकं राष्ट्रियपायलटनगरत्वेन बिन्झौ इत्यनेन २०१७ तमे वर्षे कर्मचारिणां कृते पायलट् दीर्घकालीनपरिचर्याबीमायाः आरम्भः कृतः, २०१९ तमे वर्षे कर्मचारिणां कृते दीर्घकालीनपरिचर्याबीमायाः पूर्णकवरेजः प्राप्तः, २०२३ तमे वर्षे निवासिनः कृते पायलट् दीर्घकालीनपरिचर्याबीमायाः आरम्भः कृतः अधुना नगरस्य दीर्घकालीनपरिचर्याबीमे १६८ लक्षं जनाः आच्छादिताः सन्ति । २०२२ तमे वर्षे बिन्झौ-नगरेण दीर्घकालीन-परिचर्या-बीमा-पुनर्वास-उपकरणानाम् किरायेण आरम्भः कृतः people, it has effectively promoted local रजत अर्थव्यवस्थायाः विकासः। (लोकप्रियसमाचारस्य संवाददाता हान काइ इत्यनेन ज्ञापितम्)
प्रतिवेदन/प्रतिक्रिया