समाचारं

अन्धकारमयक्षणे जर्मनकारखानम् बन्दम् इति प्रकाशितस्य अनन्तरं अद्य फोक्सवैगनस्य श्रमवार्तालापः कष्टेन आरब्धः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-निर्माणक्षेत्रे "भूकम्पः"? योजनाबद्धकारखानानां बन्दीकरणानन्तरं पुनः फोक्सवैगेन्-कम्पनी-संस्थायाः श्रमविवादाः उत्पन्नाः ।

अद्य अद्य फोक्सवैगन-सङ्घस्य आईजी मेटाल्-इत्येतयोः मध्ये प्रमुखवार्तालापाः आधिकारिकतया आरब्धाः । संघः कारखानस्य बन्दीकरणस्य दृढविरोधं करोति, कम्पनीं स्वकर्मचारिणां अधिकारस्य हितस्य च रक्षणं कर्तुं प्रेरयति च ।

अस्मिन् मासे प्रारम्भे मीडिया-माध्यमेषु उक्तं यत् फोक्सवैगन-कम्पनी प्रथमवारं जर्मनीदेशे स्वस्य कारखानं बन्दं कर्तुं विचारयति, व्ययस्य दबावात् व्ययस्य अधिकं कटौतीं कर्तुं वेतनसम्झौतां च परित्यजति इति।

विपण्यस्य चिन्ता यत् अस्ति तत् अस्ति यत् पक्षद्वयं वार्तायां सहमतिः कर्तुं शक्नोति वा? यतः एतत् फोक्सवैगनस्य भाविविकासेन सह सम्बद्धम् अस्ति । यदि वार्तायां भग्नाः भवन्ति तर्हि संघः हड़तालादिकं कार्यं कर्तुं शक्नोति, येन फोक्सवैगनस्य जर्मनीदेशस्य निर्माणोद्योगस्य अपि महती आघातः भविष्यति

फोक्सवैगन तथा यूनियनाः भयंकरवार्तालापं कुर्वन्ति, कार्यसुरक्षा केन्द्रबिन्दुः भवति

बुधवासरे फोक्सवैगनस्य संघानां कम्पनीकार्यकारीणां च मध्ये एकः स्तब्धः अभवत्, यत्र कार्यसुरक्षायां, संयंत्रस्य बन्दीकरणे च ध्यानं दत्तम्।

उच्चव्ययस्य, घोरप्रतिस्पर्धायाः च कारणेन फोक्सवैगनस्य समक्षं घोरः आव्हानाः सन्ति । फोक्सवैगन इत्यनेन पूर्वं उक्तं यत् सः प्रथमवारं स्वस्य जर्मनकारखानानि बन्दं कर्तुं शक्नोति, यत्र एकः विशालः कारनिर्माणसंस्थानः, पार्ट्स् प्लाण्ट् च सन्ति, अपि च कम्पनीयाः संघैः सह कार्यसुरक्षासम्झौतां समाप्तुं प्रयतितुं शक्नोति, यस्य उद्देश्यं २०२९ पर्यन्तं रोजगारस्य रक्षणं भवति।

फोक्सवैगनस्य मुख्यकार्यकारी ओलिवर ब्लूमः एकस्मिन् वक्तव्ये अवदत् यत् -

"पर्यावरणं अधिकं तीव्रं भवति, नूतनाः प्रतियोगिनः यूरोपे प्रविशन्ति, जर्मनीदेशः च प्रतिस्पर्धायाः दृष्ट्या अधिकाधिकं पृष्ठतः पतति।"

श्रमिकसङ्घः आईजी मेटाल् कारखानस्य बन्दीकरणस्य दृढविरोधं करोति, कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं करोति च । संघस्य अध्यक्षा डैनियला कावालो श्रमिकाणां कृते वचनं करिष्यति, कार्याणां रक्षणं कर्तुं प्रतिज्ञां करिष्यति।

एमएसएन न्यूज इत्यस्य अनुसारं विषये परिचितानाम् उद्धृत्य कावालो धैर्यवान् किन्तु निष्ठावान् इति प्रसिद्धः अस्ति, "व्यापारस्य विषये च सा अपि तथैव कठोरः अस्ति" इति

स्थितिं अधिकं जटिलं कर्तुं आईजी मेटल इत्यनेन फोक्सवैगनस्य मूलब्राण्ड्-संस्थाभिः नियोजितानाम् १,३०,००० श्रमिकाणां कृते नूतनानां श्रमसम्झौतानां कृते अपि हस्ताक्षरं कर्तव्यम् । अस्मिन् सम्झौतेन १९९० तमे दशके मध्यभागात् पश्चिमजर्मनीदेशस्य षट् प्रमुखेषु उत्पादनसंस्थानेषु कार्याणां रक्षणं कृतम् अस्ति ।

सम्भवतः एषा एव कावलो इत्यस्य कार्यकालस्य सर्वाधिकं विवादास्पदं श्रमवार्तालापम् अस्ति । यथा यथा संघानां प्रबन्धनस्य च मध्ये तनावाः अधिकाधिकं स्पष्टाः भवन्ति तथा तथा सर्वेषां दृष्टिः वार्तायां प्रगतेः, जर्मन-वाहन-उद्योगे तस्य दूरगामी-प्रभावस्य च विषये वर्तते

अस्मिन् मासे प्रारम्भे फोक्सवैगेन् इत्यनेन सम्भाव्यसंयंत्रस्य बन्दीकरणस्य विषये कर्मचारिभ्यः सूचितस्य किञ्चित्कालानन्तरं कावालो इत्यनेन स्वस्य निराशा प्रकटिता यत् -

"दुर्भाग्येन मया स्वीकारणीयं यत् एषः अद्यापि अन्धकारमयः दिवसः अस्ति।"

जर्मन-निर्माण-उद्योगस्य कठिनताः तीव्राः अभवन्, उद्यमानाम् निराशावादः च स्पष्टः अस्ति

जर्मनीदेशे व्यापारं कर्तुं कठिनव्ययः च दृष्ट्वा एतादृशाः कदमाः अपरिहार्याः इति फोक्सवैगनस्य आग्रहः।

जर्मनीदेशे ऊर्जायाः श्रमव्ययस्य च वर्धमानेन अन्येषां यूरोपीयप्रतिद्वन्द्वीनां विरुद्धं तस्य हानिः भवति इति फोक्सवैगेन् इत्यनेन चिन्ता प्रकटिता । तदतिरिक्तं चीनस्य विद्युत्वाहनानां उदयेन अपि पर्याप्तः प्रभावः अभवत्, तथा च वाहननिर्मातारः यूरोपीयविद्युत्वाहनविपण्ये स्वभागस्य सक्रियरूपेण विस्तारं कुर्वन्ति

एषः दबावः सम्पूर्णे जर्मन-वाहन-उद्योगे अनुभूयते । मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-इत्येतयोः द्वयोः अपि अद्यैव लाभस्य चेतावनी जारीकृता, यत्र मन्दविक्रयस्य कारणेन उभयोः कम्पनीयोः गम्भीराः आव्हानाः सन्ति ।

जर्मनीदेशस्य औद्योगिकक्षेत्रं, यत्र basf, thyssenkrupp इत्यादीनि दिग्गजानि सन्ति, तथैव आव्हानैः सह जूझति । उच्छ्रितव्ययः, श्रमस्य अभावेन सह, अनेकाः प्रमुखाः कम्पनीः विदेशविपण्येभ्यः आंशिकनिर्गमनस्य स्केल-बैक् कर्तुं वा विचारयितुं वा बाध्यन्ते

एस एण्ड पी ग्लोबल एण्ड् हैम्बर्ग् कॉमर्ज्बैङ्क् (एचसीओबी) इत्यनेन सोमवासरे प्रकाशितेन पीएमआई-आँकडैः ज्ञातं यत् जर्मनीदेशस्य निर्माण-उद्योगे कठिनताः अधिकाः अभवन्, ग्राहकाः अधिकं सावधानाः अभवन्, तत्सम्बद्धनिवेशः च न्यूनीकृतः।

महामारीयाः आरम्भिकान् मासान् विहाय जर्मन-कम्पनीषु समग्ररूपेण परिच्छेदस्य गतिः १५ वर्षेषु सर्वाधिकं द्रुतगतिः अस्ति । व्यवसायेषु निराशावादः स्पष्टः आसीत्, यत्र मन्दतायाः भयम्, विपण्य-अनिश्चितता, वाहन-निर्माण-क्षेत्रेषु दुर्बलता च आसीत् ।