2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वोच्चजनन्यायालयस्य समाचारानुसारं २५ दिनाङ्के हेबेईप्रान्तस्य ताङ्गशाननगरस्य मध्यवर्तीजनन्यायालये चीनएवरब्राइट् ग्रुप् कम्पनी इत्यस्य पूर्वपक्षसचिवस्य अध्यक्षस्य च ताङ्गशुआङ्गनिङ्गस्य भ्रष्टाचारस्य घूसप्रकरणस्य च प्रथमवारं जनसुनवायी अभवत् ., लि.
▲स्रोतः : सर्वोच्चजनन्यायालयस्य आधिकारिकं सार्वजनिकलेखं (अधः समानम्)
ताङ्गशाननगरपालिकायाः जनअभियोजकालयेन आरोपः कृतः यत् २००३ तमे वर्षे एप्रिलमासे प्रतिवादी ताङ्गशुआङ्गनिङ्गः चीनस्य जनबैङ्कस्य बैंकनिरीक्षणविभागस्य निदेशकरूपेण स्वस्य पदस्य लाभं गृहीत्वा स्वस्य कृते ३०१५ मिलियन आरएमबीमूल्यानां सार्वजनिकसम्पत्त्याः विनियोगं कृतवान् यत् सः रक्षितवान् उपयुज्यते च २००० तः २०१७ पर्यन्तं प्रतिवादी ताङ्ग शुआङ्गनिङ्गः चीनस्य जनबैङ्कस्य बैंकनिरीक्षणविभागस्य महानिदेशकः, चीनबैङ्किंगनियामकआयोगस्य पार्टीसमितेः सदस्यः उपाध्यक्षः च, पार्टीसमितेः सचिवः, अध्यक्षः च इति स्वस्य पदस्य उपयोगं कृतवान् of china everbright group co., ltd., and china everbright bank co., ltd. दलसमित्याः सचिवस्य, अध्यक्षस्य अन्यपदस्य च पदानाम् सुविधां कुर्वन्ति, तथा च कार्यसमायोजनं ऋणप्राप्तिः इत्यादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायतां कुर्वन्ति।, अवैधरूपेण प्रत्यक्षतया अन्येषां माध्यमेन वा सम्पत्तिं प्राप्य, कुलम् rmb 11.02 मिलियनतः अधिकं। अभियोजकमण्डलेन अनुरोधः कृतः यत् ताङ्ग शुआङ्गनिङ्गः भ्रष्टाचारस्य घूसस्य च आपराधिकरूपेण उत्तरदायी भवतु इति ।
विवादस्य समये अभियोजकमण्डलेन प्रासंगिकसाक्ष्यं प्रस्तुतम्, प्रतिवादी ताङ्गशुआङ्गनिङ्गः तस्य रक्षकश्च न्यायालयस्य आश्रयेण स्वमतानि पूर्णतया प्रकटितवन्तौ न्यायालये ।
विवादस्य अन्ते न्यायालयः स्थगितवान्, पश्चात् निर्णयस्य घोषणां च कृतवान् ।
प्रतिवादीनां बन्धुजनाः, राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधयः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्याः, पत्रकाराः, सर्वेषां वर्गानां जनाः च सहितं ३० तः अधिकाः जनाः विवादे उपस्थिताः आसन्।
१२ अप्रैल दिनाङ्के सर्वोच्चजनअभियोजकालयस्य आधिकारिकजालस्थले अनुसारं चीन एवरब्राइट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य पूर्वपक्षसचिवः अध्यक्षः च ताङ्ग शुआङ्गनिङ्ग इत्यस्य उपरि भ्रष्टाचारस्य घूसस्य च शङ्का आसीत् तथा च सर्वोच्चजनअभियोजकालयेन कानूनानुसारं निर्दिष्टः आसीत् ताङ्गशाननगरं, हेबेईप्रान्तं जनअभियोजकालयः समीक्षां करोति, अभियोगं च करोति। ततः परं ताङ्गशाननगरपालिकायाः जनअभियोजकालयेन ताङ्गशाननगरपालिकायाः मध्यवर्तीजनन्यायालये सार्वजनिकाभियोजनं दाखिलम् अस्ति ।
सार्वजनिकसूचनाः दर्शयन्ति यत् तांग् शुआङ्गनिङ्गस्य जन्म अक्टोबर् १९५४ तमे वर्षे अभवत् तथा च सः वित्तीयव्यवस्थायां दीर्घकालं यावत् कार्यं कृतवान् सः चीनस्य जनबैङ्कस्य ऋणप्रबन्धनविभागस्य निदेशकः, मौद्रिकवित्तीयब्यूरोस्य निदेशकः, निदेशकः च अस्ति of the first department of bank supervision २००३ तमे वर्षे सः प्रबन्धनसमितेः उपाध्यक्षत्वेन नियुक्तः, २००७ तमे वर्षे सः पार्टीसमितेः सचिवः, एवरब्राइटसमूहस्य अध्यक्षः च अभवत्, २०१७ तमे वर्षे डिसेम्बरमासे राजीनामा दत्तवान् . ताङ्ग शुआङ्गनिङ्ग् इत्यस्य राजीनामा दत्तस्य अनन्तरं तस्य पदं ली क्षियाओपेङ्ग् इत्यनेन स्वीकृतम् । २०२३ तमस्य वर्षस्य एप्रिलमासस्य आरम्भे १३ मासान् यावत् निवृत्तः ली क्षियाओपेङ्ग् इत्यस्य अन्वेषणं कृतम् ।