व्यावसायिकतायाः उत्साहस्य च उपयोगं कृत्वा विचारणीयसेवाः प्रदातुं शक्नुवन्ति ये जनानां चिन्तानां सम्बोधनं कुर्वन्ति - zhejiang unicom service star zhang chun इत्यस्य स्मृतौ
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेजियांग-प्रान्तस्य शाओक्सिङ्ग-नगरे चीन-यूनिकॉम-स्मार्ट-होम्-इञ्जिनीयरः अस्ति यस्य नाम झाङ्ग-चुन्-इत्यस्य दैनिकं कार्यं न केवलं संजालेन सह सम्बद्धं कर्तुं, अपितु महत्त्वपूर्णं यत्, तस्य व्यावसायिककौशलस्य माध्यमेन संजालस्य उपयोगं कुर्वन् उपयोक्तारः येषां विविधानां समस्यानां समाधानं कुर्वन्ति तथा उत्साहपूर्ण सेवा।
झाङ्ग चुन् जानाति यत् अनेकेषां उपयोक्तृणां कृते अन्तर्जालः न केवलं विश्वेन सह सम्बद्धतां प्राप्तुं साधनं, अपितु दैनन्दिनजीवनस्य अनिवार्यः भागः अपि अस्ति । अतः सः गृहे ब्रॉडबैण्ड् समस्याभिः सह निवारणं करोति वा स्मार्ट-यन्त्राणां उपयोगेन उपयोक्तृभ्यः समस्यानां समाधानार्थं साहाय्यं करोति वा, सः सर्वदा यथाशीघ्रं दृश्यं प्राप्तुं शक्नोति, स्वस्य व्यावसायिककौशलस्य उपयोगेन समस्यानिवारणं कर्तुं उपयोक्तृणां ऑनलाइन-जीवनं सामान्यं कर्तुं च शक्नोति तस्य सेवाः तत्रैव न स्थगयन्ति सः प्रायः ग्राहकैः सह सक्रियरूपेण संवादं करोति यत् तेषां आवश्यकताः अवगन्तुं शक्नोति तथा च स्मार्टगृहजीवनं अधिकं सुलभं आरामदायकं च कर्तुं अनुकूलितसमाधानं प्रदाति।
अनेकेषां वृद्धानां कृते अन्तर्जालज्ञानं तुल्यकालिकरूपेण अज्ञातं भवति, यत् निःसंदेहं तेषां डिजिटलजीवनेन आनयितस्य सुविधायाः, विनोदस्य च आनन्दं सीमितं करोति एतत् अन्तरं पूरयितुं वृद्धानां जीवनस्य गुणवत्तां च सुधारयितुम् झाङ्ग चुन् सेवाक्षेत्रे वृद्धानां उपयोक्तृभ्यः एकैकं उष्णहृदयस्य परिचर्यासेवाः प्रदाति, तेषु दादी वाङ्गः अपि अन्यतमः अस्ति कार्यानन्तरं झाङ्ग चुन् प्रायः दादी वाङ्ग इत्यस्य समीपं गच्छति, तया सह दैनन्दिनजीवनस्य विषये गपशपं करोति, डिजिटलजीवनस्य विशिष्टानि माङ्गल्यानि, तस्याः सम्मुखीभूतानि कष्टानि च अवगच्छति यथा : अन्तर्जालस्य उपयोगः कथं सुरक्षितरूपेण वीडियो-कॉल-करणाय भवति येन दूरस्थैः परिवारस्य सदस्यैः सह सम्पर्कः भवति; एतेषां माङ्गल्याः प्रतिक्रियारूपेण झाङ्ग चुन् इत्यनेन दादी वाङ्ग इत्यस्मै ऑनलाइन-धोखाधडस्य जोखिमाः अपि विस्तरेण व्याख्याताः, तस्याः खातेः सुरक्षां रक्षितुं सशक्तं गुप्तशब्दं कथं सेट् कर्तव्यम् इति शिक्षयति स्म, दादी वाङ्गं पदे पदे स्मार्टफोनस्य उपयोगेन विडियो निर्मातुं कथं भवति इति च शिक्षयति स्म आह्वानं, यत्र सम्पर्कं कथं योजयितव्यं, आह्वानं कथं आरभणीयम्, सरलं परिचालनसमायोजनं कथं करणीयम् (यथा मात्रानियन्त्रणं, स्क्रीनस्विचिंग् इत्यादयः) च सन्ति । दादी वाङ्गः स्वस्य ज्ञाता सामग्रीं निपुणतां प्राप्तुं शक्नोति इति सुनिश्चित्य सः उपयोगपदार्थान् एकस्मिन् पुस्तिकायां अभिलेखयित्वा "कार्यात्मकप्रयोगनिर्देशाः" निर्मितवान्, अपि च दादी वाङ्ग इत्यनेन सह समये समये व्यावहारिकसञ्चालन-अभ्यासः अपि कृतवान्
झाङ्ग चुन् केवलं चीन-यूनिकॉम-स्मार्ट-होम्-इञ्जिनीयरानाम् अनेकानाम् एकः साधारणः सदस्यः एव अस्ति, परन्तु सः सर्वदा "स्वस्य परितः कार्याणि सम्यक् कृत्वा जनानां चिन्तानां परिचर्याम्" इति अवधारणायाः अभ्यासार्थं स्वस्य वास्तविकक्रियाणां उपयोगं कृतवान् आगामिषु दिनेषु अहम् आशासे यत् झाङ्ग चुन् निरन्तरं प्रकाशयितुं शक्नोति तथा च अधिकाधिक-उपयोक्तृभ्यः प्रौद्योगिकी-युक्तं, सुविधाजनकं, उष्णं च ऑनलाइन-जीवन-अनुभवं आनेतुं शक्नोति। तस्मिन् एव काले वयम् अपि आशास्महे यत् अधिकाधिकाः अभियंताः स्वप्रतिभायाः उत्साहस्य च उपयोगं कृत्वा झाङ्ग चुन् इत्यादिषु उच्चगुणवत्तायुक्तेषु सेवासु योगदानं दास्यन्ति। (xianning news network) ९.