समाचारं

कॉफी रोबोट् अत्र अस्ति! किं भवन्तः ९० सेकेण्ड् मध्ये अमेरिकनो-कपं क्रीणन्ति ?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लू चुन
तृतीयः डिजिटलव्यापारमेला २५ सितम्बर् दिनाङ्के हाङ्गझौ सम्मेलन-प्रदर्शनकेन्द्रे उद्घाटितः ।
अस्मिन् डिजिटलव्यापारमेले प्रथमवारं "रोबोट्-क्षेत्रम्" स्थापितं, यत्र ६० तः अधिकाः रोबोट्-प्रदर्शिताः सन्ति, अस्मिन् क्षेत्रे विश्वस्य ३५ तः अधिकाः रोबोट्-कम्पनयः एकत्रिताः सन्ति ६० तः अधिकानि रोबोट् आनयन्ति ताइवानस्य बुद्धिमान् रोबोट्-जनाः प्रदर्शन्यां भागं गृहीतवन्तः, येन प्रेक्षकाणां कृते आश्चर्यजनकः दृश्य-अनुभवः आगतवान् ।
कोआला प्रियतम बूथ लू चुन/फोटो
"कोआला स्वीटहार्ट" बूथे ग्वाङ्गझौ-नगरस्य रियिङ्ग् रोबोट्-कम्पनी अनेके पेय-निर्माण-रोबोट्-इत्येतत् आनयत्, तेषु एकः कॉफी-रोबोट् विशेषतया लोकप्रियः आसीत्, अनेकेषां जनान् द्रष्टुं आकर्षितवान् च । दर्शकाः केवलं यन्त्रस्य पुरतः स्थितं qr-सङ्केतं स्कैन् कृत्वा कॉफी-विविधतां चयनं कृत्वा कॉफी-पेयस्य आदेशं दातुं शक्नुवन्ति ।
बूथ-कर्मचारिणः लियू चेङ्गनन् चाओ न्यूज-सञ्चारकर्तृभ्यः अवदत् यत् सम्प्रति ६ प्रकाराः कॉफी-इत्येतत् चयनार्थं सन्ति, तथा च एकं कप-कॉफी-निर्माणस्य औसत-समयः ९० सेकेण्ड् अस्ति "एतत् कॉफी-यन्त्रं २४ घण्टाः कॉफीं निर्मातुम् अर्हति, विक्रय-मूल्यं च" इति of one is about 20 10,000 yuan." liu chengnan said, "पारम्परिककफीभण्डारस्य तुलने अस्माकं स्वचालितकॉफीयन्त्राणां एकः बृहत्तमः लाभः अस्ति यत् अमेरिकनकॉफीं उदाहरणरूपेण गृहीत्वा वयं सामान्यतया मूल्यं निर्धारयामः मुख्यप्रयोगपरिदृश्यानां कृते ६.९ युआन् इत्ययं शॉपिङ्ग् मॉल्स्, आकर्षणानि, विद्यालयाः, होटलानि च सन्ति ।”
काफी रोबोट् काफीं निर्माति, ग्राहकाः यन्त्रस्य पुरतः प्रतीक्षां कर्तुं समागच्छन्ति। फोटो लू चुन/ 1999 द्वारा।
अनुरक्षणस्य परिपालनस्य च दृष्ट्या राइकिंग् रोबोट् ग्राहकानाम् सहायकप्रशिक्षणं प्रदास्यति यत् एतत् सुनिश्चितं करोति यत् यन्त्रं दीर्घकालं यावत् कार्यं कर्तुं शक्नोति "पश्चात् अनुरक्षणं मुख्यतया नियमितरूपेण सफाईं करोति, यत्र कॉफीबीनस्य अवशेषान् दूरीकर्तुं, दुग्धस्य फेनस्य सफाई, गहनसफाई च अन्तर्भवति। सफाई अवरोधं निवारयितुं शक्नोति तथा च अवशेषनिर्माणं यन्त्रस्य सम्यक् संचालनं सुनिश्चितं करोति।”
अवगम्यते यत् सन शैडो रोबोट् कम्पनीयाः कॉफी रोबोट् ग्वाङ्गझौ, बीजिंग, शेन्याङ्ग, गुआंगक्सी, हेनान् इत्यादिषु प्रक्षेपणं कृतम् अस्ति तदनन्तरं सन शैडो रोबोट् इत्येतत् हाङ्गझौ सहितं अधिकेषु नगरेषु प्रक्षेपणं कर्तुं प्रयतते। भविष्ये वयं तान् (पेयरोबोट्) टेकआउट् समर्थयितुं अपि अनुमन्यन्ते इति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया