ग्रीसदेशस्य "ओलम्पिकचलच्चित्रेषु" चयनेन विवादः उत्पन्नः, अधिकांशः चलच्चित्रः स्वयोग्यतां त्यक्तुं चितवान्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकस्मिन् सप्ताहे ९७ तमे अकादमीपुरस्काराय सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य आवेदनस्य समाप्तिः भविष्यति - विशेषतः, अक्टोबर्-मासस्य २ दिनाङ्के पूर्वसमये सायं ५ वादने। प्रेससमयपर्यन्तं ६० तः अधिकाः देशाः अथवा प्रदेशाः भिडियाः प्रस्तूयन्ते । अन्तिमेषु वर्षेषु सामान्यतया प्रतिवर्षं प्रायः ९० चलच्चित्राणि प्रस्तूयन्ते इति मम विश्वासः अस्ति यत् आगामिसप्ताहे ओलम्पिकस्य कृते अधिकानि चलच्चित्राणि स्पर्धां करिष्यन्ति।
परन्तु अस्मिन् वर्षे आस्कर-श्रेष्ठ-अन्तर्राष्ट्रीय-चलच्चित्र-प्रस्तुति-प्रक्रियायां सर्वाधिकं सामयिकं आयोजनं गतसप्ताहे अभवत्, यदा ग्रीस-देशेन स्वस्य "हत्यारा" इति प्रविष्टिः प्रदत्ता । विवादास्पदः विषयः अस्ति यत् सामान्यतया प्रत्येकस्मिन् देशे अथवा क्षेत्रे नामाङ्कितानि चलच्चित्राणि चलच्चित्रस्य उत्तरदायी स्थानीयसरकारीसंस्थायाः अनेकानाम् अभ्यर्थीचलच्चित्रेभ्यः चयनं करिष्यन्ति तथापि अस्मिन् वर्षे ग्रीसदेशे एकमेव उम्मीदवारचलच्चित्रम् अस्ति अन्येषु शब्देषु भवन्तः चिनुत वा न वा एकमेव अंकुरम् ।
"हत्या" पोस्टर
एतादृशः असामान्यः परिणामः यस्मात् कारणात् अभवत् तस्य कारणं प्रायः काण्डरूपेण वक्तुं शक्यते । अगस्तमासस्य आरम्भे ग्रीसदेशस्य संस्कृतिमन्त्रालयेन मूलतः देशस्य केषाञ्चन चलच्चित्रव्यावसायिकानाम् आमन्त्रणं कृतम् यत् ते यथासाधारणं सप्तसदस्यीयचयनसमित्याः निर्माणं कुर्वन्तु, यत्र पञ्चवर्षपूर्वं कान्स् सर्वोत्तमलघुचलच्चित्रपुरस्कारं प्राप्तवान् निर्देशकः वासिलिस् कोकाटोस्), अभिनेत्री कोरा कर्वोनिस्, पटकथालेखिका कलिया पापडाकिस् च, यः "ए डॉग्स् डे" इति चलच्चित्रे सहकार्यं कृतवान्, तथैव चलच्चित्रसमीक्षकः लाइडा गार् लेडा गलानौ इत्यादिषु सहकार्यं कृतवान्, परन्तु कैटोस् इत्यनेन प्राप्ते ईमेलपत्रे अपि उक्तं यत् सः चलच्चित्रचयनसमूहस्य अध्यक्षरूपेण कार्यं करिष्यति इति . परन्तु केवलं दिवसद्वयानन्तरं चतुर्णां संस्कृतिमन्त्रालयात् नूतनानि ईमेलपत्राणि प्राप्तानि, येषु व्याख्यातं यत् तेषां कार्ये "दोषः" अभवत्, चलच्चित्रचयनपरिषदः सदस्याः वस्तुतः "अद्यापि अन्तिमरूपेण न निर्धारिताः" इति
शीघ्रमेव ग्रीकसंस्कृतिमन्त्रालयेन सप्तजनानाम् अन्यसूची घोषिता, यत्र इवान् स्पिलिओटोपोलोस् नामकः ग्रीकपटकथालेखकः चिरकालात् हॉलीवुड्-नगरे सक्रियः अस्ति, यस्य कृतिः "आफ्टर द हेस्टैक्" इति एकदा ओलम्पिक-क्रीडायां ग्रीस-देशस्य प्रतिनिधित्वं कृतवती, पटकथालेखिका क्रिस्टीना लाजारिडिस् , एनिमेशननिर्देशकः पनागियोटिस् रप्पास्, निर्देशकः स्पाइरोस् स्पाइरोस् ताराविरा, अभिनेता वासिलिस् चारलाम्पोपोलोस् तथा च चलच्चित्रसमीक्षकः दिमित्रीस् दानिकास् च । प्रतीयते यत् मूलतः आमन्त्रितानां चतुर्णां जनानां मध्ये कश्चन अपि जनानां मध्ये नासीत् ।
संस्कृतिमन्त्रालयस्य अप्रोत्साहितेन कदमेन ग्रीकचलच्चित्रक्षेत्रे महती प्रतिक्रिया अभवत् । अचिरेण एव ओलम्पिकस्पर्धायां भागं गृहीतवन्तः २३ ग्रीकचलच्चित्रेषु २२ चलच्चित्रेषु "मर्डर गर्ल्" इति पञ्जीकरणं निवृत्तम् इति घोषितम्, अतः किमपि रोमाञ्चं विना "ग्रीसस्य प्रतिनिधित्वं" इति चलच्चित्रं जित्वा । award.
संस्कृतिमन्त्रालयाय लिखिते मुक्तपत्रे २२ चलच्चित्रनिर्मातारः निर्देशकाः च क्रोधेन उक्तवन्तः यत् चलच्चित्रचयनसमित्याम् संस्कृतिमन्त्रालयस्य “कृत्रिमहस्तक्षेपः” “चयनप्रक्रियायाः विश्वसनीयतायाः विषये गम्भीरं संशयं जनयति, अतः वयं in ग्रीक-चलच्चित्रस्य, ग्रीक-चलच्चित्रनिर्मातृणां च प्रतिष्ठायाः हानिकारकस्य अस्य अपारदर्शकस्य दृष्टिकोणस्य सहकार्यं कर्तुं अस्माकं कृते चलच्चित्रं निवृत्तं कर्तुं अन्यः विकल्पः नास्ति” इति ।
अपरपक्षे ग्रीक-चलच्चित्रनिर्मातृणां हितस्य प्रतिनिधित्वं कुर्वन् अर्ध-आधिकारिकं संस्था हेलेनिक-चलच्चित्र-अकादमी अपि सर्वकारस्य दृष्टिकोणस्य स्पष्टतया विरोधं कृतवती अकादमी केवलं २००९ तमे वर्षे एव स्थापिता, सा ग्रीकचलच्चित्रस्य नूतनपङ्क्तौ केन्द्रीभूता अस्ति, या सर्वकारस्य हस्तक्षेपस्य विरोधं करोति, चलच्चित्रनिर्माणस्य स्वतन्त्रतायाः आग्रहं च करोति अपि च २००९ तमे वर्षे बहुवर्षेभ्यः सर्वकारेण आयोजितस्य ग्रीकराष्ट्रीयचलच्चित्रपुरस्कारस्य समाप्तिः अभवत्, तस्य स्थाने ग्रीकचलचित्रपुरस्कारस्य अकादमी स्थापिता, यस्य प्रबन्धनं चलच्चित्रनिर्मातृभिः एव संचालितं च भवति अन्तिमेषु वर्षेषु सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य आस्कर-पुरस्कारस्य प्रस्तुतीकरणस्य पूर्वसंध्यायां ग्रीक-चलच्चित्र-अकादमीः संस्कृतिमन्त्रालयाय अनुशंसित-चलच्चित्रसूचीनां प्रस्तूयमानस्य दायित्वं धारयति परन्तु चलच्चित्रस्य अन्तिमचयनम् अद्यापि संस्कृतिमन्त्रालयेन चयनितायाः समितियाः हस्ते दृढतया वर्तते ।
अस्मिन् समये संस्कृतिमन्त्रालयस्य विवादास्पदकार्याणां प्रतिक्रियारूपेण ग्रीकचलच्चित्र-अकादमीयाः प्रमुखः लेफ्टिरिस् चारिटोस् केवलं आह्वयत् यत् भविष्यस्य चलच्चित्रचयनं अकादमीयाः ६०० तः अधिकेभ्यः सदस्येभ्यः मतदानार्थं त्यक्तव्यं न तु let the संस्कृतिमन्त्रालयः पुनः लघु-लघु-चरणं करोति। अस्मिन् वर्षे आस्कर-पुरस्कारस्य विषये चरिटोस् इत्यस्य मतं यत् ग्रीसदेशेन अधिकानि चलच्चित्राणि न प्रेषयितव्यानि सर्वथा एकमेव अभ्यर्थी चलच्चित्रं अवशिष्टम् अस्ति, यत् किमपि प्रकारेण शिष्टं नास्ति
अराजकतायाः मध्ये ग्रीकदेशस्य उपसंस्कृतिमन्त्री इयसन फोटिलास्, यः केवलं कतिपयान् मासान् यावत् कार्यभारं स्वीकृतवान्, सः अन्ततः सार्वजनिकरूपेण प्रतिक्रियाम् अददात् । सः सर्वाणि उत्तरदायित्वं अनामिकायाः अधीनस्थस्य हस्ते स्थापितवान्, अयं व्यक्तिः कार्यकाले "अवैधरूपेण" कार्यं कृतवान् इति दावान् कृत्वा स्वस्य हस्ताक्षरं विना पूर्वमेव चतुर्णां जनानां कृते ईमेल प्रेषितवान् तदा एव आमन्त्रणपत्राणि निवृत्ताः पुनः निर्गन्तुं च प्रवृत्ताः अपराधिनः विषये उपमन्त्री उक्तवान् यत् सः अनुशासनात्मकं अन्वेषणप्रक्रियाम् आरब्धवान् - "कर्मचारिणः पूर्वमेव क्षमायाचनं प्रकटितवान्। सः अवदत् यत् सः अतिउत्साहः इति कारणेन गलत् कार्यं कृतवान्। सः चिन्तितवान् यत् एवं चलचित्रचयनप्रक्रिया गमिष्यति अधिकं सुचारुतया त्वरस्व सर्वेषां किञ्चित् समयं रक्षतु।”
परन्तु चलच्चित्रनिर्मातारः स्वाभाविकतया एतत् कथनं न क्रीणन्ति । तेषां दृष्ट्या एषा घटना वस्तुतः केवलं हिमशैलस्य अग्रभागः एव, यत् समग्रप्रवृत्तिं प्रतिबिम्बयति यत् ग्रीक-चलच्चित्र-उद्योगः गहन-कष्टे अस्ति, अपि च सम्पूर्णस्य ग्रीक-सर्वकारस्य विविध-हठि-रोगेभ्यः अपि अविभाज्यम् अस्ति अगस्तमासे आयोजिते साराजेवो-चलच्चित्रमहोत्सवे ग्रीक-चलच्चित्रं "आर्काडिया" सर्वोत्तमनिर्देशकपुरस्कारं प्राप्तवान् यदा सः मञ्चं गृहीतवान् तदा सः भावुकं भाषणं कृतवान् आस्कर-चयनस्य विषये भ्रमः ग्रीसदेशस्य दुःखदघटनानां श्रृङ्खलाभिः सह सम्बद्धः अस्ति अद्यतनकाले - यत्र गतवर्षस्य घातकः रेलदुर्घटना अपि अस्ति यस्मिन् ५७ जनाः मृताः ।
"आर्केडिया" पोस्टर
योर्गोस् ज़ोइस् इत्यनेन उक्तं यत् एतेषु दुःखदघटनासु सर्वदा सर्वकारीयाधिकारिणः एव उत्तरदायित्वं परिहरन्ति, उत्तरदायित्वं च तृणमूलकर्मचारिभ्यः प्रसारयन्ति। "यदि वयं कदाचित् एतेषां जनानां अज्ञानं कष्टेन एव अवगन्तुं शक्नुमः तर्हि श्रमिकजनानाम् प्रति तेषां अभिमानी मनोवृत्तिः सर्वथा अस्वीकार्यः अस्ति। सर्वकारः जनानां सेवकाः भवेयुः, न तु शासकाः। यावत् ते अस्माकं विरुद्धं उपायं कुर्वन्ति हिंसकाः, अनादरपूर्णः, अभिमानी च मनोवृत्तिः वयं सर्वेषु मोर्चेषु एकीकृत्य प्रतिरोधं करिष्यामः” इति ।
तस्मिन् एव काले ग्रीसदेशस्य संस्कृतिमन्त्रालयस्य कर्मचारीसङ्घः अपि उपमन्त्री इत्यस्य वचनस्य प्रतिकारं कृतवान्, इयसन फोटिलास् इत्यस्य उपरि आरोपं कृतवान् यत् सः "बलिबकरं अन्विष्यति" इति things out to those employees ये इमान्दाराः, परिश्रमिणः, कर्तव्यं कर्तव्यं विवेकपूर्वकं कुर्वन्ति, कार्यपारदर्शितायाः विषये ध्यानं ददति च।
परन्तु उपर्युक्तानां सर्वेषां स्वराणां अभावेऽपि ग्रीकसंस्कृतिमन्त्रालयेन समस्यायाः निवारणं न कृतम् । अस्य मासस्य मध्ये ते सर्वेषां विषमतानां विरुद्धं निर्णयं कृत्वा निर्णयं कृतवन्तः यत् अद्यापि चलच्चित्रचयनप्रक्रिया यथानियोजितं भविष्यति इति । तस्मिन् समये मूलसप्तजनीयचयनसमित्याः अनेके सदस्याः विविधकारणात् राजीनामा दत्तवन्तः आसन् फलतः संस्कृतिमन्त्रालयेन शीघ्रमेव रिक्तस्थानानि पूरयितुं अनेके नूतनाः सदस्याः चयनिताः अभ्यर्थीचलच्चित्रस्य विषये तु यतः एकः एव "मर्डर गर्ल्" अवशिष्टः अस्ति, तस्मात् इदं सुकरं भविष्यति । अन्ते चर्चायां बहु ऊर्जां न व्यययित्वा चलच्चित्रचयनसमित्या सहमतिः प्राप्ता, अस्मिन् वर्षे आस्कर-पुरस्कारे ग्रीस-देशस्य प्रतिनिधित्वं कर्तुं चलच्चित्रस्य अनुशंसा कृता यथा चलच्चित्रस्य एव गुणवत्ता, imdb इत्यत्र ७.४ रेटिंग्, douban इत्यत्र ७.८ रेटिंग् च दृष्ट्वा न्यूनातिन्यूनं दुष्टं चलच्चित्रं नास्ति ।
"कुक्कुरदन्त" पोस्टर
ऐतिहासिकदृष्ट्या ग्रीसदेशः सर्वोत्तमविदेशीयभाषाचलच्चित्रस्य आस्करप्रतियोगितायां चत्वारिंशत्वारं अपि भागं गृहीतवान्, पञ्चवारं च नामाङ्कनं प्राप्तवान्, यत्र नवीनतमः २०१० तमे वर्षे योर्गोस् लैन्थिमोस् इत्यनेन निर्देशितः तदतिरिक्तं स्वर्गीयस्य चलच्चित्रमास्टरस्य एन्जेलोपोलोस् इत्यस्य "द वाण्डरर्", "लैण्ड्स्केप् इन द मिस्ट्", "द गेज् आफ् यूलिसिस्" तथा "एटरनिटी एण्ड् ए डे" इत्येतयोः सर्वेषां कृते आस्कर-पुरस्कारे ग्रीस-देशस्य प्रतिनिधित्वस्य अवसरः प्राप्तः, परन्तु तेषां कदापि it न अभवत् आस्कर-निर्णायकैः प्रशंसितुं शक्यते, कदापि नामाङ्कितः च न अभवत् ।
द पेपर रिपोर्टर चेङ्ग जिओयुन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)