रिपोर्टरस्य व्यक्तिगतः अनुभवः : इजरायलस्य युद्धविमानानि उपरि गतानि!
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७, १८ सेप्टेम्बर् दिनाङ्के लेबनानदेशे क्रमशः संचारसाधनविस्फोटाः अभवन्, येन २० दिनाङ्के अपराह्णे लेबनानदेशस्य राजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं जातम्, ततः मृतानां संख्या वर्धमाना अभवत्
सिन्हुआ न्यूज एजेन्सी मध्यपूर्वब्यूरो संवाददाता चेङ्ग शुआपेङ्गः सुदृढीकरणप्रतिवेदनं दातुं बेरूतनगरं गतः। घटनास्थले सः विध्वस्तं भग्नावशेषं दृष्टवान्, भयानकं ध्वनि-बूम् अपि श्रुतवान् ।
चेङ्ग शुआपेङ्गः चीनपत्रकारसङ्घस्य "अहं तत्र आसम्" इति स्तम्भे लेखाः प्रस्तूय स्वस्य अनुभवान् विचारान् च साझां कृतवान् ।
अहं घटनास्थले आसम् तदा संवाददाता व्यक्तिगतरूपेण तस्य साक्षी अभवत् : इजरायलस्य युद्धविमानानि उपरि गतानि!
१७, १८ सेप्टेम्बर् दिनाङ्के लेबनानदेशे क्रमशः संचारसाधनविस्फोटाः अभवन्, येन प्रायः ३००० जनाः मृताः । प्रायः एकवर्षं यावत् चलितस्य द्वन्द्वस्य आकस्मिकं वर्धनस्य अर्थः अस्ति यत् लेबनान-इजरायल-सम्बन्धाः नूतनं चौराहं प्राप्तवन्तः।
सिन्हुआ न्यूज एजेन्सी इत्यस्य मध्यपूर्वशाखायाः नियुक्तः अहं १९ दिनाङ्के सीरियादेशस्य राजधानी दमिश्कतः प्रस्थितवान्, सुदृढीकरणप्रतिवेदनं दातुं बेरूतनगरं गतः।
(एकम्)
बेरूत-नगरात् दमिश्क-नगरात् १०० किलोमीटर्-अधिकं दूरम् अस्ति प्रवेश-निर्गम-समयं सहितं गन्तव्यस्थानं प्राप्तुं प्रायः ३ घण्टाः यावत् समयः अभवत् । लेबनानदेशे मया कल्पितवत् स्थितिः तनावपूर्णा न दृश्यते, अद्यापि मार्गयानयानं सामान्यं व्यवस्थितं च अस्ति । बेकाप्रान्तस्य ष्टुरा-नगरे बहवः जनाः सुपरमार्केट्-मध्ये शॉपिङ्ग्-करणं, भोजनं च कुर्वन्ति स्म ।
राजमार्गस्य उभयतः युद्धविरोधिविज्ञापनाः निरन्तरं दृष्टिगोचराः सन्ति "पर्याप्तम्, वयं श्रान्ताः - लेबनानदेशः युद्धं न इच्छति" इति शब्दाः भग्नावशेषस्य पार्श्वे स्थितानां जनानां छायाचित्रैः सह युग्मिताः सन्ति, यत् प्रभावशाली अस्ति
शाखाकार्यालयं प्राप्य तत्क्षणमेव तीव्रं कार्यं आरब्धम् । हिजबुल-नेता नस्रल्लाहः संचार-उपकरण-विस्फोटस्य विषये दूरदर्शने भाषणं करिष्यति, यत् लेबनान-देशे देशे विदेशेषु च मीडिया-स्थानीयजनानाम् व्यापकं ध्यानं आकर्षितवान् अस्ति। उपरि मम प्रतिवेशी मां जानाति स्म सः स्वस्य मोबाईल-फोनम् आदाय मां अवदत्- "स्थितिः अत्यन्तं दुर्गता अस्ति। नस्रल्लाहः पञ्चवादने वक्तुं गच्छति। सर्वे द्रष्टुं प्रतीक्षन्ते।
युद्धक्षेत्रस्य वातावरणम् एतावत् शीघ्रं पूरयिष्यति इति मया कदापि न चिन्तितम् । नस्रुल्लाहस्य भाषणस्य समये इजरायलस्य युद्धविमानानि बेरूतस्य उपरि निवारकरूपेण उड्डीयन्ते स्म । युद्धविमानेन ध्वनिरोधकं भग्नं कृत्वा ध्वनि-उत्साहः निर्मितः ।
अहं तावत् स्तब्धः अभवम् यत् टङ्कनकाले कम्पमानाः हस्ताः अचेतनतया कम्पिताः आसन्, मम पादौ च दुर्बलतां अनुभवितुं आरब्धवान् ।
वस्तुतः युद्धक्षेत्रात् मम प्रथमवारं सूचना न दत्ता। २०१७ तः २०१९ पर्यन्तं अहं इराक्-देशे कार्यं कृतवान्, मम सहकारिभिः सह एकदर्जनाधिकवारं साक्षात्कारार्थं अग्रपङ्क्तौ गतवन्तौ .गतवर्षस्य अन्ते अहं सिरियादेशे कार्यं करोमि, इजरायल्-देशे च समये समये विमान-आक्रमणानि भवन्ति, विस्फोटानां शब्दः अनन्तः अस्ति ।
तदपि लेबनानदेशे प्रथमवारं मया श्रुतः ध्वनि-उत्साहः अद्यापि मां भयभीतं कृतवान् । लेबनानदेशे चीनीयजनैः सह मम पूर्वसाक्षात्कारं स्मरणं कृत्वा तेषां व्यञ्जनानि प्रत्येकं सोनिक-बूम-विषये कथयन्ति स्म तदा अहं अवगच्छामि यत् किमर्थम्।
(द्वि)
२० दिनाङ्के अपराह्णे लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतम्, सुनामी इव विविधाः वार्ताः आगताः : बेरूतस्य दक्षिणे उपनगरे विस्फोटाः अभवन्, मृतानां संख्या निरन्तरं वर्धमाना अभवत्, लक्ष्यं च अस्य आक्रमणस्य हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः आसीत्...
ब्रेकिंग न्यूज, न्यूज, वार्ता विश्लेषणं च, सर्वविधपाण्डुलिपिनां समाप्त्यर्थं रात्रौ विलम्बः एव अस्ति । स्थानीयः सहकर्मी बिलालः मां अवदत् यत् हिजबुल-सङ्घः तस्य स्थलस्य घेरणं कृतवान् इति । तस्याः रात्रौ वयं कम्पिताः शयनं कृतवन्तः ।
२१ दिनाङ्के प्रातःकाले आक्रमणे ३१ मृतानां ६८ घातितानां च संख्या अभवत् । यस्मिन् काले लेबनान-इजरायल-सङ्घर्षः महत्त्वपूर्णतया वर्धितः अस्ति तथा च आन्तरिक-दर्शकाः परिस्थितेः प्रगतेः विषये निकटतया ध्यानं ददति, तस्मिन् काले अग्रपङ्क्ति-सञ्चारकर्तृत्वेन अस्माकं कर्तव्यं यत् स्थले एव प्रतिवेदनं प्रदातुं यथाशक्ति प्रयत्नः करणीयः |.
युद्धक्षेत्रस्य समाचारे दृश्यस्य अपरिचितत्वं तु अत्यन्तं भयङ्करं भवति अतः अहं शीघ्रमेव बिलालेन सह सम्पर्कं कृत्वा स्थितिं अवगच्छामि, अन्ततः वयं मिलित्वा गन्तुं निश्चयं कृतवन्तः ।
पिलरस्य मोटरसाइकिलस्य पृष्ठपीठे उपविश्य मार्गे मार्गपार्श्वे स्थितानि वाहनानि, पदयात्रिकाणि च अवलोकितवान्, मम हस्ततलयोः घबराहटात् स्वेदः जातः
बेरूतस्य दक्षिण उपनगरेषु हिजबुल-क्रियाकलापक्षेत्रे प्रवेशं कृत्वा बिलालः दक्षिण उपनगरेषु स्थितेः परिचयं कृतवान् : दक्षिण उपनगराणि बेरूतस्य अन्येभ्यः क्षेत्रेभ्यः भित्तिना पृथक् सन्ति अन्येषु क्षेत्रेषु अपेक्षया प्रायः अत्र प्रतिदिनं गम्भीराः जामाः भवन्ति, परन्तु तस्य उपरि आक्रमणं कृतम् आसीत् आघातस्य अनन्तरं मार्गे अत्यल्पानि वाहनानि आसन्;
बेरूतस्य दक्षिण उपनगराणि हिज्बुल-सङ्घस्य दुर्गं भवन्ति, अधिकांशः निवासी हिज्बुल-सङ्घस्य समर्थनं करोति । गतवर्षस्य अक्टोबर्-मासात् आरभ्य इजरायल्-देशेन बहुवारं आक्रमणं कृत्वा बहवः वरिष्ठाः सेनापतयः मारिताः ।
विंशतिनिमेषेभ्यः अनन्तरं वयं आक्रमणस्थलस्य समीपे आगताः, हिजबुल-सङ्घः कोर-स्थलात् बहिः ७० तः ८० मीटर्-पर्यन्तं नाकाबन्दीम् अस्थापयत्, यत् प्रवेशं कुर्वतां प्रमाणपत्रं पश्यन् । नाकाबन्दीम् अतिक्रम्य हिजबुल-सङ्घः आक्रमणस्थलात् अदूरे एकं संवाददाता-समागमस्थानं स्थापितवान्, विदेशीय-पत्रकाराः च कोर-स्थले प्रवेशार्थं प्रतीक्षन्ते स्म ।
(त्रयः)
तत्र बहवः हिज्बुल-सदस्याः समागताः आसन्, परन्तु मम परितः दशकशः सहकारिणः प्रतीक्षमाणाः आसन् इति कारणतः मम घबराहटः निवृत्तः अभवत् । अहं मन्ये स्थले किञ्चित्पर्यन्तं सुरक्षा अस्ति किन्तु केवलं आतङ्कवादीनां संस्थाः एव क्रमिक-आक्रमणानि कर्तुं शक्नुवन्ति।
हिजबुलः प्रायः प्रत्येकं कतिपयेषु घण्टेषु दशनिमेषाभ्यधिकं शूटिंग् कर्तुं दृश्यं प्रविष्टुं संवाददातृसमूहं संगठयति वयं सम्यक् समये आगत्य बहुकालं प्रतीक्षां विना विशालसेनायाः अनुसरणं कृत्वा कोरदृश्यं प्रविष्टवन्तः।
आक्रमणं कृतं भवनं वीथिं न सम्मुखीभवति, अर्धपरिवेष्टितं च अनेकैः नवमहलैः उच्चैः भवनैः स्थानं तुल्यकालिकरूपेण गुप्तम् अस्ति । इजरायल-स्थानीय-लेबनान-माध्यमानां अनुसारं हिजबुल-सङ्घस्य अभिजात-रडवान-सेनायाः बहुविधाः सेनापतयः अस्य भवनस्य तहखाने समागमं कुर्वन्ति स्म यदा आक्रमणं जातम्
दृश्यं गच्छन् भवन्तः विनाशं द्रष्टुं शक्नुवन्ति : पूर्वबहुमहलभवनानि भूमौ विध्वस्तानि, भग्नाः इस्पातशलाका: भूमौ विकीर्णाः, भिन्नप्रमाणस्य भग्नाः सीमेण्टखण्डाः च संलग्नाः आसन् द्वौ बृहत् यांत्रिकवाहनौ अविरामं कार्यं कुर्वन्तौ आस्ताम्, एम्बुलेन्सः भग्नावशेषस्य पार्श्वे निरुद्धः आसीत्, नारङ्ग-पीत-हरित-वर्दी-मास्क-धारिणः विंशति-त्रिंशत् उद्धारकाः भग्नावशेषेषु व्यस्ताः आसन्.
अस्मिन् समये २० तः अधिकाः लापता जनाः अद्यापि मलिनमण्डपस्य अधः दफनाः भवितुम् अर्हन्ति ।
२१ सितम्बर् दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददाता चेङ्ग शुआइपेङ्ग् बेरूतस्य दक्षिण उपनगरे आक्रमणस्थले आसीत् । बिलाल जार्विसस्य चित्रम्
अहं शीघ्रमेव मम दूरभाषं चलच्चित्रं कर्तुं, कथयितुं च चालू कृतवान्। दृश्यं कोलाहलपूर्णम् आसीत्, मम दूरभाषे दुर्बलस्वागतस्य चिन्ता च आसीत्, अतः मया मम ध्वनिः वर्धयितव्यः, येन मम दक्षिणतः कॅमेरे प्रतिवेदयन्तं अलजजीरा-सम्वादकं अप्रमादेन बाधितं जातम् सः कैमरामैन् प्रति हस्तं कृत्वा अवदत् - "चीनी संवाददाता, (तस्य वचनं समाप्तं प्रतीक्ष्यताम्)।"
विभिन्नदेशेभ्यः संवाददातारः भग्नावशेषस्य धारायाम् शूटिंग् कर्तुं, रिपोर्ट् कर्तुं च सङ्कीर्णाः आसन्, स्थले एव आयोजकाः सर्वेभ्यः गन्तुं आग्रहं कुर्वन्ति स्म, परन्तु सर्वे किञ्चित् अधिकं स्थातुम् इच्छन्ति स्म
मया चिन्तितम् यत् भग्नावशेषाः एव एतत् स्थलगतं प्रतिवेदनं आच्छादयिष्यति अप्रत्याशितरूपेण वीथिस्य परे पार्श्वे एकः नूतनः आश्चर्यजनकः दृश्यः आविर्भूतः।
आक्रमणितभवनस्य समीपस्थं नवमहलात्मकं भवनमपि भृशं क्षतिग्रस्तं जातम्, तस्य तलभागे इजरायलस्य क्षेपणास्त्रं भवनस्य अधः गत्वा लक्ष्यभवनस्य तहखाने प्रहारं कृतवान् इति शङ्का अस्ति आश्चर्यवत् एतत् समीपस्थं उच्चैः भवनं न पतितम् इजरायल-आक्रमणस्य सटीकता स्तब्धता आसीत् ।
अस्य भवनस्य द्वितीयतलस्य क्षतिग्रस्तकक्षे गुलाबीवर्णीयः वस्त्रखण्डः लम्बते, यः गहनगुहाभग्नावशेषप्रतिमाभिः सह प्रबलविपरीततां निर्माति अहं हृदये निःश्वसितवान्, तस्य स्वामी इदानीं कुत्र अस्ति इति चिन्तयन्।
साक्षात्कारस्य समाप्तेः अनन्तरं मया शीघ्रमेव लेखः लिखितः, मुख्यकार्यालयस्य सम्पादकः शिक्षकः च सर्वाम् रात्रौ परिश्रमं कृत्वा तस्य समये प्रकाशनं कृतवान् । अनेके मित्राणि मम रूपं दृष्ट्वा सन्देशान् प्रेषितवन्तः।
(चतुः) २.
यदा अहं बगदाद्-ब्यूरो-मध्ये कार्यं कुर्वन् आसीत् तदा युद्धक्षेत्र-समाचार-विषये अतीव अनुभवी एकः सहकर्मी मां अवदत् यत् प्रमुख-आपातकाल-स्थितीनां कृते स्थले एव प्रतिवेदनं करणीयम् इति श्रेयस्करम् इति
एकदा प्रसिद्धः युद्धस्य छायाचित्रपत्रकारः रोबर्ट् कापा अवदत् यत् “यदि भवतः छायाचित्रं पर्याप्तं उत्तमं नास्ति तर्हि भवतः पर्याप्तं समीपता नास्ति इति कारणतः एव” इति ।
तथा च मम सहकर्मी खलीलः, बगदादशाखायाः छायाचित्रणकर्मचारिणः अपि अवदत् यत् - "चित्रं कियत् अपि बहुमूल्यं भवतु, तत् भवतः जीवनस्य मूल्यं दातुं योग्यं नास्ति यदा खलीलः एतत् अवदत् तदा वयं केवलं त्रयः चत्वारि वा मीटर् दूरे आसन् इराकी-इञ्जिनीयराणां बम्ब-निष्कासन-कार्यक्रमः तस्मिन् स्थाने गोलीकाण्डं सम्पन्नं कृत्वा सः अतिशयोक्तिपूर्णेन व्यञ्जनेन अवदत् यत् "कोऽपि समाचार-संस्था संवाददातृभ्यः एतादृशं निकट-चित्रं ग्रहीतुं न ददाति। वयं वास्तवमेव उन्मत्ताः स्मः।
सम्भवतः, एतत् लाइववार्तायाः आकर्षणम् अस्ति।
स्रोतः चीन पत्रकार संघः
लेखकः चेंग शुइपेङ्ग