अमेरिकीमाध्यमाः : चीनीयमसालेयकुक्कुटस्य आदेशः सऊदी अरबदेशे समस्या नास्ति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के ब्लूमबर्ग्-लेखः, मूलशीर्षकं : सऊदी अरबदेशे चीनीय-टेकआउट् अस्ति वा ? तत्सत्यम् "गोइंग ग्लोबल" इति शीर्षप्राथमिकतासु अन्यतमम् अस्ति यत् चीनस्य बृहत् उद्यमाः विचारयन्ति। गृहे लाभान्तरस्य पतनेन दबावेन चीनीयकम्पनयः विदेशेषु स्वव्यापारस्य विस्तारं कुर्वन्ति। नवीनतमं उद्यमं खाद्यवितरणविशालकायस्य मेइटुआन् इत्यस्य कृते अस्ति, यत् मध्यसऊदीनगरे अल खज्जी इत्यत्र कार्यं आरब्धवान् अस्ति, पश्चात् सऊदीराजधानी रियाद् इत्यत्र परिचालनं प्रारभ्यते। ग्रेटरचीनदेशात् बहिः विपण्येषु मेइटुआन् इत्यस्य प्रथमः आक्रमणः एषः एव ।
मेइटुआन् इव वर्धमानाः कम्पनीः खाड़ीराज्ये उज्ज्वलं भविष्यं पश्यन्ति । अन्तिमेषु मासेषु चीनीयकम्पनयः सऊदी अरबदेशे प्रकाशविद्युत्विद्युत्केन्द्रनिर्माणार्थं मिश्रितउपयोगविकासानां च विशालसन्धिं प्राप्तवन्तः । सऊदी-कम्पनीतः अमेरिकी-डॉलर्-अर्ब-निवेशं प्राप्य सङ्गणक-निर्माता लेनोवो-कम्पनी सऊदी-अरब-देशे क्षेत्रीय-मुख्यालयं स्थापयति इति अपेक्षा अस्ति । कैथे पैसिफिक एयरवेजः अक्टोबर्-मासस्य अन्ते रियाद्-नगरं प्रति नूतनं प्रत्यक्षमार्गं प्रारभते, येन सऊदी-अधिकारिणः प्रसन्नाः भविष्यन्ति ये नवजातपर्यटन-उद्योगस्य प्रचारं कुर्वन्ति स्म |.
अद्यापि उपभोक्तृप्रौद्योगिकीब्राण्डस्य कृते सऊदी अरबदेशः अन्तर्राष्ट्रीयविस्तारस्य शीर्षगन्तव्यस्थानं इति मन्यते इति जिज्ञासा अस्ति । मेइटुआन् केवलं प्रायः ३६ मिलियनजनसंख्यायुक्ते विपण्ये किमर्थं प्रवेशं कर्तुम् इच्छति ? सम्भवतः मेइटुआन् निवेशदृष्ट्या आकृष्टः अस्ति यत् सऊदी अरबः "२० वर्षपूर्वं चीनस्य इव अस्ति" तथा च सऊदी-युवराजेन प्रधानमन्त्रिणा च मोहम्मदबिन् सलमानेन वर्णितः सऊदी-देशस्य "२०३०-दृष्टिः" चीनस्य सदृशं सुधारं उद्घाटनं च आनयिष्यति इति । परिणाम।
यथा, सऊदी अरबस्य जनसांख्यिकीयविवरणं खाद्यवितरण-अनुप्रयोगानाम् कार्यं कर्तुं आदर्शम् अस्ति । अद्यत्वे अधिकाधिकाः सऊदीमहिलाः कार्यं कुर्वन्ति, तेषां श्रमबलभागित्वस्य दरः २०१७ तमे वर्षे २०% तः अद्यत्वे प्रायः एकतृतीयभागं यावत् वर्धितः अस्ति, परन्तु ते पाककलायां अधिकं समयं यापयन्ति come less and less तदतिरिक्तं अधिकसहिष्णुः समाजः, कनिष्ठजनसंख्या च विदेशीयभोजनस्य इच्छायाः अनुवादं प्रायः निश्चितरूपेण करिष्यति । रियाद्-नगरे अनेकानि अन्तर्राष्ट्रीयशृङ्खलानि उद्घाटितानि सन्ति, यथा ब्रिटिश-कैन्टोनीज्-देशस्य डिम्-सम-चायगृहं ताङ्ग-चा-युआन्, जापानी-भोजनागारः जुमा च । meituan’s overseas version of food delivery app keeta इत्यत्र उपयोक्तारः चीनीयमसालेदारं कुक्कुटं ३७ सऊदी रियाल् (१ सऊदी रियाल् प्रायः १.९ युआन्) मूल्येन आदेशयितुं शक्नुवन्ति ।
सऊदी-विपण्यं मेइटुआन्-नगरस्य कृते नूतनानि आव्हानानि आनयिष्यति इति न संशयः । राज्यस्य असह्यतापः, अराष्ट्रीयश्रमस्य स्थाने स्थानीयजनानाम् प्रोत्साहनं कुर्वन्ति नियमाः च कतिपयानि उदाहरणानि एव । रोचकं तत् अस्ति यत् चीनीयकम्पनीनां सऊदी अरबदेशे प्रवेशः आशावादी अपि च विषादजनकः च अस्ति । अस्माकं बहवः १९९० तमे दशके चीनदेशे प्रौढाः अभवन्, अद्यापि केएफसी-हॉलीवुड्-चलच्चित्रयोः देशे प्रवेशे यत् रोमाञ्चः आसीत् तत् स्मर्यते । फलतः चीनीयव्यापारकार्यकारीणां सऊदी अरबविषये नूतननिवेशप्रबन्धेन सहजतया अनुनयः भवति। (लेखिका शुली रेन, वाङ्ग हुइकोङ्ग इत्यनेन अनुवादितम्)