"विशेषलेखः" अमेरिकी-अधिकारिणः प्रकाशयन्ति यत् अमेरिका-देशः युक्रेन-देशाय सैन्यसाहाय्यस्य नूतनं समूहं प्रदास्यति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-अधिकारिणः प्रकाशयन्ति यत् अमेरिका-देशः युक्रेन-देशाय सैन्यसाहाय्यस्य नूतनं समूहं प्रदास्यति
ली यन्नन्
अनेकाः अमेरिकी-अधिकारिणः २४ तमे दिनाङ्के प्रकटितवन्तः यत् अमेरिकी-सर्वकारः युक्रेन-देशाय प्रायः ३७५ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां सैन्यसहायतायाः नूतनं समूहं प्रदातुं योजनां करोति, तथा च रक्षाविभागस्य सूचीतः प्रत्यक्षतया शस्त्राणि उपकरणानि च स्थानान्तरयितुं "राष्ट्रपतिनिवृत्तिप्राधिकरणस्य" उपयोगं करिष्यति युक्रेनदेशः delivery समयं लघुं कर्तुं।
अमेरिकीसरकारस्य अनेकाः अधिकारिणः ये एसोसिएटेड् प्रेस इत्यस्मै अवदन् यत् यूक्रेनदेशस्य कृते नूतना सैन्यसहायतायोजना २५ दिनाङ्के आधिकारिकतया घोषिता भविष्यति विशिष्टेषु उपकरणेषु वायुतः भूमौ च बम्बाः सन्ति येषां प्रक्षेपणं युक्रेनदेशस्य युद्धविमानैः कर्तुं शक्यते, उच्च-उच्च-विमानैः च प्रक्षेपणं कर्तुं शक्यते। गतिशीलता रॉकेट प्रक्षेपकप्रणाली (हैमास) ) गोलाबारूदः, "जेवेलिन" टङ्कविरोधी क्षेपणास्त्राः अन्ये च कवचविरोधी प्रणाल्याः, खानप्रतिरोधी तथा घातविरोधी वाहनानि अन्ये सैन्यवाहनानि इत्यादयः।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं अद्यतनकाले अमेरिकादेशेन अनुमोदितानां युक्रेनदेशाय सैन्यसाहाय्यानां बृहत्तमानां परिमाणानां मध्ये एतत् अन्यतमम् अस्ति, तथा च एतत् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यस्य संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं अमेरिकादेशयात्रायाः सह सङ्गच्छते ज़ेलेन्स्की अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः उपराष्ट्रपतिः च कमला हैरिस् इत्यनेन सह २६ दिनाङ्के मिलितुं निश्चितः अस्ति। ज़ेलेन्स्की एतत् अवसरं स्वीकृत्य अमेरिकादेशस्य कृते युद्धं निरन्तरं कर्तुं शक्नोति यत् युक्रेनदेशः रूसदेशस्य गहनलक्ष्येषु आक्रमणं कर्तुं विदेशसहायतायुक्तानि दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं शक्नोति।
रायटर्-पत्रिकायाः अनुसारं २०२४ तमस्य वर्षस्य अमेरिकी-वित्तवर्षस्य समाप्तिः अस्मिन् मासे ३० दिनाङ्के भविष्यति । अस्मिन् वर्षे एप्रिलमासे कानूनरूपेण परिणतस्य ९५ अरब अमेरिकीडॉलर् विदेशीयसहायताविनियोगविधेयकस्य अनुसारं बाइडेन् इत्यस्मै ७.८ अरब अमेरिकीडॉलर् "राष्ट्रपतिनिवृत्तिप्राधिकरणम्" कोटा प्रदत्तम्, अधुना प्रायः ६ अरब अमेरिकीडॉलर् अवशिष्टाः सन्ति स्वस्य "राष्ट्रपतिविनियोगशक्तेः" बलेन बाइडेन् काङ्ग्रेस-पक्षं त्यक्त्वा युक्रेन-सहायार्थं अमेरिकी-सैन्य-सूचीतः सैन्य-उपकरणानाम् स्थानान्तरणं प्रत्यक्षतया अनुमोदयितुं शक्नोति
बाइडेन् प्रशासनं काङ्ग्रेसेन सह वार्तालापं कुर्वन् अस्ति यत् अवशिष्टं ऋणं समये कथं व्ययितव्यम् इति येन वित्तवर्षस्य समाप्तेः सति तस्य अवधिः न समाप्तः इति विषये परिचिताः जनाः अवदन्। योजनासु एकः अस्ति यत् अल्पकालीनविनियोगविधेयकस्य "राष्ट्रपतिविनियोगशक्तिः" अवधिः विस्तारिता, अपरं च ६ अरब अमेरिकीडॉलर्-रूप्यकाणां उपयोगाय सेप्टेम्बरमासस्य अन्ते पूर्वं एकदा एव युक्रेनदेशाय प्रमुखसहायतापरिपाटस्य घोषणां करणीयम्, तथा च तदनुसारं सैन्यसहायताप्रदानकालस्य विस्तारं कुर्वन्तु।
अमेरिकी-काङ्ग्रेस-पक्षे डेमोक्रेटिक-रिपब्लिकन्-दलानां नेतारः २२ तमे दिनाङ्के घोषितवन्तः यत् तेषां कृते अल्पकालीन-विनियोग-विधेयकस्य विषयवस्तुविषये सहमतिः अभवत् यत् तेषां कृते २० दिसम्बर-पर्यन्तं संघीय-सर्वकारस्य निरन्तर-सञ्चालनं निर्वाहयितुम्, केषाञ्चन एजेन्सीनां कृते व्यवधानं परिहरितुं च शक्यते | अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं नवम्बरमासे काङ्ग्रेसपुनर्निर्वाचनात् पूर्वं धनस्य अभावात् "स्थगयतु" इति । अस्मिन् सप्ताहे प्रतिनिधिसभायाः विधेयकस्य विषये मतदानं भविष्यति, परन्तु एतत् स्पष्टं यत् विधेयकेन राष्ट्रपतिपदस्य अधिकारस्य विस्तारस्य अनुमोदनं भविष्यति वा इति।
युक्रेन-सेना गतमासे रूसस्य कुर्स्क-प्रान्तस्य विरुद्धं बृहत्-प्रमाणेन आक्रमणं कृतवती, कुर्स्क-नगरे अन्येषु मोर्चेषु च रूस-युक्रेन-योः मध्ये युद्धं शिथिलतायाः कोऽपि लक्षणं न दृश्यते।
एसोसिएटेड् प्रेस इत्यस्य आँकडानुसारं २०२२ तमस्य वर्षस्य फरवरीमासे युक्रेन-संकटस्य वृद्धिः अभवत्, यत्र सैन्यसाहाय्यस्य नवीनतमः समूहः अपि अस्ति, तस्मात् अमेरिका-देशेन युक्रेन-देशाय ५६.२ अरब-डॉलर्-अधिकं सैन्यसहायता, युक्रेन-सहायक-शस्त्राणां उन्नत-विनाशकारी-शक्तिः च प्रदत्ता क्रमेण वर्धितः अस्ति। (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)