समाचारं

इत्रविपणने "विचित्रगन्धाः" निराकरणस्य तत्काल आवश्यकता वर्तते।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इत्रं स्वस्य सुखदगन्धेन जनानां उत्तमजीवनस्य आकांक्षां वहति, जनानां व्यक्तित्वं अपि प्रकाशयति । यथा यथा जीवनस्तरः निरन्तरं सुधरति तथा तथा इत्रं क्रमेण आलम्बनवस्तुतः दैनिकग्राहकउत्पादरूपेण परिणतम्, विपण्यस्य आकारः च तीव्रगत्या विस्तारितः परन्तु चीन उपभोक्तृसमाचारस्य एकः संवाददाता ज्ञातवान् यत् यस्मिन् काले अधिकाधिकाः उपभोक्तारः इत्रेषु रुचिं लभन्ते, तस्मिन् काले इत्रविपण्ये घटियापदार्थाः, विक्रयोत्तरसेवायां कठिनता इत्यादीनां समस्याः प्रादुर्भूताः, येन उपभोक्तृणां उपभोगस्य उत्साहः मन्दः अभवत् .
मुक्ताभिः मिश्रितं विपण्यमत्स्यम्
अन्तिमेषु वर्षेषु मम देशस्य इत्रविपण्ये तीव्रविकासः दर्शितः, उपभोक्तृषु उच्चव्ययप्रदर्शनस्य लोकप्रियतायाः च कारणेन घरेलुब्राण्ड्-संस्थाः तीव्रगत्या वर्धिताः
iimedia consulting इत्यस्य आँकडानुसारं चीनस्य इत्रविपण्यं २०२३ तमे वर्षे २०.७ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे २२.५% वृद्धिः भविष्यति, २०२९ तमे वर्षे ५१.५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति डौयिन्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे मञ्चे इत्र-बाम-वर्गेषु शीर्षत्रयविक्रयणं सर्वं घरेलुब्राण्ड्-द्वारा गृहीतम् सूचीतः न्याय्यं चेत् अधिकांशस्य घरेलु इत्रब्राण्ड्-विक्रयः विक्रयः च तीव्रगत्या वर्धमानः अस्ति ।
iimedia consulting विश्लेषकाः मन्यन्ते यत् परिपक्व-अन्तर्राष्ट्रीय-बाजाराणां तुलने चीनस्य इत्र-विपण्यम् अद्यापि नील-महासागरः अस्ति, भविष्ये वैश्विक-इत्र-विपण्यस्य मुख्य-वृद्धि-विपण्यं भविष्यति इति अपेक्षा अस्ति
"मम देशस्य इत्रविपण्यस्य प्रवेशस्य दरः केवलं ५% एव अस्ति, यत् यूरोपे ४२%, अमेरिकादेशे च ५०% इति अपेक्षया दूरं न्यूनम् अस्ति। विपण्यविकासस्य स्थानं विशालः अस्ति। सम्प्रति मम देशस्य इत्रस्य उपभोगविपण्यस्य एकं लक्षणं वर्तते . perfume" इति बीजिंगहन्हाई इन्वेस्टमेण्ट् कम्पनी इत्यस्य मार्केट् एनालिस्ट् ली वेइ इत्यनेन पत्रकारैः उक्तम्।
संवाददाता विभिन्नेषु ई-वाणिज्य-मञ्चेषु दृष्टवान् यत् ५० मिलीलीटर-इत्रं उदाहरणरूपेण गृहीत्वा आयातित-ब्राण्ड्-इत्रस्य मूल्यं अधिकतया ३०० युआन्-तः अधिकं भवति, यदा तु घरेलु-ब्राण्ड्-मूल्यं अधिकतया १०० युआन्-तः न्यूनं भवति, केषाञ्चन अपि केवलं ४९.९ मूल्यं भवति युआन् अथवा ३९.९ युआन् ।
"यतो हि मूल्यं सस्तो भवति, तस्मात् भवन्तः भिन्न-भिन्न-ब्राण्ड्-गन्धानां अधिकानि इत्राणि क्रीतुम् अर्हन्ति, अपि च स्वस्य मनोदशानुसारं परिवर्तनं कर्तुं शक्नुवन्ति।" उच्चव्ययप्रदर्शनं अधिकांशग्राहकानाम् इत्रक्रयणस्य प्राथमिकशर्तः अभवत् । douyin आँकडा दर्शयति यत् 56 yuan तः न्यूनाः इत्र-उत्पादाः मञ्चस्य विक्रय-आँकडानां अधिकांशं योगदानं ददति, तथा च 121 yuan तः न्यूनतया इत्र-उत्पादाः मञ्चस्य इत्र-विक्रयस्य प्रायः 90% भागं गृह्णन्ति
उपभोक्तारः इत्रेषु विशेषतः घरेलुसुगन्धेषु अतीव रुचिं लभन्ते, परन्तु केचन नीचाः इत्राः अपि विपण्यां प्रादुर्भूताः, येन क्रेतृणां उपभोगस्य अनुभवः गम्भीररूपेण प्रभावितः अस्ति बहुषु ई-वाणिज्यमञ्चेषु इत्रविक्रयभण्डारं उद्घाटितवान् एकः विक्रेता लियू किङ्ग् इत्यनेन पत्रकारैः उक्तं यत् वर्तमानकाले इत्रविपण्यस्य सीमा न्यूना अस्ति। केचन इत्र-उत्पादाः, कच्चामालात् आरभ्य रस-करणं यावत्, डिब्बाबन्दं यावत्, सर्वं सस्तेन विषये भवति, निर्माता किञ्चित् सारं क्रीत्वा, तत् पूरयति, वर्तमान-लोकप्रिय-गन्धस्य आधारेण नाम दत्त्वा, तस्मिन् logo-इत्येतत् स्थापयति, तस्य विक्रयं च आरभते यतः सस्तो अस्ति, उपभोक्तारः क्रयणानन्तरं सन्तुष्टाः न भवन्ति चेदपि ते दशयुआनाधिकं प्रतिफलं न याचयिष्यन्ति ।
लियू किङ्ग् इत्यनेन उपभोक्तृभ्यः स्मरणं कृतं यत् अमानककच्चामालस्य कारणेन अवरगन्धानां तीक्ष्णगन्धः भवति । यथा, इथेनल् इत्रे मुख्यं विलायकं भवति, इत्रस्य ६०% तः ९५% पर्यन्तं भवति, येन इत्रस्य स्थायित्वं प्रसारणं च प्रभावितं भवति । इत्रे प्रयुक्तं इथेनॉलं विशेषतया संसाधितुं आवश्यकं भवति यत् अधिकांशं अशुद्धिं दूरीकर्तुं मद्यस्य गन्धं गन्धं च न्यूनीकर्तुं शक्यते । यदि इत्रस्य निर्माणार्थं न्यूनगुणवत्तायुक्तं इथेनल् उपयुज्यते तर्हि गन्धः स्वयमेव वदिष्यति ।
इत्र नाम क्रीडा अवधारणा
सम्प्रति इत्रस्य सेवनस्य मुख्यं बलं युवानः सन्ति, ये इत्रस्य सेवने स्वस्य विशिष्टं व्यक्तित्वं, आत्मव्यञ्जनस्य आवश्यकतां च दर्शयन्ति विपण्यस्य आवश्यकतानां पूर्तये केचन निर्मातारः इत्रस्य नामकरणे अधिकं विचारं ऊर्जां च स्थापयित्वा अवधारणाभिः सह क्रीडितुं आरब्धवन्तः, तथा च उत्पादानाम् निर्माणप्रक्रियायाः, मिश्रणप्रौद्योगिक्याः च अवहेलनां कृतवन्तः
"मम देशस्य इत्रविपण्यस्य इत्रस्य सेवनस्य च अतीव विशिष्टानि लक्षणानि सन्ति, तथा च 'राष्ट्रीयप्रवृत्तिः' एकः प्रमुखः विशेषता अस्ति। पारम्परिकसंस्कृतेः विषये जनानां पहिचानः गौरवञ्च सुगन्धे अपि प्रतिबिम्बितम् अस्ति, सुगन्धसलूनस्य इत्रकारः किन् हैपेङ्गः संवाददाता अवदत्।
"राष्ट्रीयसुगन्धः, प्राच्यगन्धः, चीनीगन्धः" इति प्रतिनिधित्वेन नूतनाः चीनीयसुगन्धाः गतिं प्राप्नुवन्ति इति अवगम्यते । ताओबाओ-दत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे ताओबाओ-टीमाल्-इत्यत्र प्राच्यसुगन्ध-उत्पादानाम् संख्यायां वर्षे वर्षे ३०% अधिका भविष्यति । "गुओचाओ" इत्रं तस्य नामतः चीनीयसांस्कृतिकं अभिप्रायं अनुभवितुं शक्नोति, यथा "फ्रॉस्ट ब्रूड् टी", "इन्की स्मोक्", "विंटर ब्रूड् वाइन" इत्यादयः । चायेन अनेके इत्रव्यापारिणः अपि प्रेरिताः सन्ति, यथा "लुशान् युन्वु", "पेक्को सिल्वर नीडल", "मेलो पु'एर्" च । एकः उपभोक्ता अवदत् यत् सः अद्यैव नूतनं चीनीयशैल्याः चेओङ्गसाम् इत्येतत् रोचते, तस्मात् सः "जियांग्नान् व्हाइट् टी" इति इत्रं क्रीतवन्, यत् चेओङ्गसाम् इत्यनेन सह अतीव सम्यक् मेलनं करोति, जनानां कृते अतीव सौम्यभावना च ददाति।
किन् हैपेङ्ग् इत्यनेन पत्रकारैः उक्तं यत् चीनीयजनानाम् अनुकूलाः गन्धाः यूरोपीय-अमेरिका-देशयोः गन्धाः भिन्नाः सन्ति, चीन-पश्चिमयोः मध्ये सुगन्धकच्चामालस्य अवगमने अपि स्पष्टाः भेदाः सन्ति धूपपात्रेषु सामान्यतया प्रयुक्ताः चन्दन, अगरकाष्ठ, मगवर्ट् इत्यादीनां सुगन्धानां, तथैव चायस्य औषधगन्धानां च मूलभूतं पारम्परिकं चीनीयजनानाम् एतेषां सुगन्धानां प्रति स्वाभाविकी परिचितता, प्रेम च दृश्यते
संवाददातुः अन्वेषणेन ज्ञातं यत् इत्रस्य उत्पादाः ये भावनात्मकं मूल्यं दातुं शक्नुवन्ति ते अपि विशेषतया लोकप्रियाः सन्ति, यथा "गृहस्य बालिकागन्धः", "गृहस्य बालकस्य गन्धः", "श्वेतशर्टस्य गन्धः", "नेतृत्वस्य गन्धः " तथा "ईशान्यगन्धः" "शीतवायुः" इत्यादिभिः उपन्यासनामभिः सह सुगन्धाः ।
केचन उपभोक्तारः पत्रकारैः सह अवदन् यत् केचन व्यक्तिगत इत्राः रोचकाः आकर्षकाः च ध्वन्यन्ते, परन्तु उत्पादानाम् गन्धः सन्तोषजनकः नास्ति। केचन न्यूनगुणवत्तायुक्तगन्धाः इव गन्धं प्राप्नुवन्ति, केचन दीर्घकालं न तिष्ठन्ति, केषाञ्चन नामानि च गन्धेन सह सर्वथा न मेलन्ति ।
उत्तम इत्रेषु तान्त्रिकसीमाः सन्ति, तेषां कृते उन्नतविश्लेषणप्रौद्योगिक्याः, सुगन्धसाधनस्य च आवश्यकता भवति इति अवगम्यते । परन्तु सम्प्रति अस्माकं देशे इत्रनिर्माणे व्यावसायिकानां, तकनीकीकर्मचारिणां च सापेक्षिकः अभावः अस्ति, निर्माणप्रक्रियायां अपि सुधारस्य आवश्यकता वर्तते
विक्रयानन्तरं सेवा तालमेलं स्थापयितुं न शक्नोति
यथा यथा इत्रविक्रयः महतीं वर्धितः तथा तथा विक्रयानन्तरं सेवासमस्याः अपि वर्धिताः ।
"मया juliet with a gun इति इत्रं प्रयुक्तम्, मम अतीव रोचते स्म। मया तदेव इत्रं ऑनलाइन आदेशितं, ततः पूर्वं क्रीतस्य गन्धस्य गन्धः सर्वथा भिन्नः इति ज्ञातम्। अहं ग्राहकसेवाकर्मचारिणां समीपं गत्वा पुनरागमनं याचितवान् , परन्तु ते मम कृते योग्यताप्रमाणपत्राणां समूहं प्रेषितवन्तः यत् ते अनुपालन-एजेण्टः इति सिद्धयितुं, अपि च वक्तुं यत् यदि भवान् अधिककालं यावत् त्यजति तर्हि गन्धः अधिकः भवति, यत् वस्तुतः कष्टप्रदम् अस्ति” इति एकः उपभोक्ता पत्रकारैः सह अवदत्।
केचन उपभोक्तारः अवदन् यत् तेषां क्रीतस्य इत्रस्य गन्धः गलतः अस्ति, ग्राहकसेवा ग्राहकसेवाया सह सम्पर्कं कर्तुं पूर्वं उपभोक्तृभ्यः स्वयमेव तस्य परिचयं कर्तुं पृष्टवती "इत्रस्य एकस्य शीशकस्य मूल्यं शत-डॉलर्-अधिकं भवति। कस्य प्रमाणीकरणाय समयः अस्ति, अधिकारस्य रक्षणार्थं च बहुकालं व्यतीतवान्? बहवः व्यापारिणः उपभोक्तृणां मानसिकतां जप्तवन्तः, विक्रय-उत्तर-सेवायाः वञ्चनं च कृतवन्तः।
संवाददाता क्लोए, आओइ इत्यादीनां इत्रब्राण्ड्-विक्रयोत्तरसेवायां आहूय ज्ञातवान् यत् उपभोक्तृभिः मालम् प्राप्तस्य अनन्तरं ते एकवारं पैकेजिंग् उद्घाट्य तान् प्रत्यागन्तुं वा आदानप्रदानं वा कर्तुं न शक्नुवन्ति। उपभोक्तृणां कृते यावत् उद्घाटितं भवति तावत् प्रत्यागन्तुं आदानप्रदानं वा कर्तुं न शक्यते, परन्तु इत्रस्य गन्धं ज्ञातुं न शक्यते यदि तत् न उद्घाटितम् अस्ति
लियू किङ्ग् इत्यनेन पत्रकारैः उक्तं यत् अन्तर्जालः सम्प्रति इत्रस्य गन्धस्य कल्पनां कर्तुं पाठपरिचयस्य उपरि अवलम्बन्ते, तेषां कृते मालस्य प्राप्तेः अनन्तरं प्रतिगमनस्य अनुरोधः सुलभः भवति यतोहि तेषां गन्धः भिन्नः अस्ति यत् ते कल्पितवन्तः। "वयं प्रेषणकाले सुगन्धपरीक्षणपत्रस्य एकं भागं अपि समाविष्टुं प्रयत्नशीलाः स्मः, येन उपभोक्तारः पुटं न उद्घाट्य गन्धस्य प्रयोगं कर्तुं शक्नुवन्ति, येन पुनरागमनं सुकरं भवति। अधुना वयं केचन परीक्षणपैक् अपि प्रक्षेपितवन्तः, ये क्रेतुं वा उपहाररूपेण दातुं वा शक्यन्ते , सर्वं उपभोगस्य सुविधायै ग्राहकाः गन्धस्य अनुभवं कर्तुं शक्नुवन्ति तथा च विक्रयानन्तरं सेवायाः दबावं न्यूनीकर्तुं शक्नुवन्ति।”
स्रोतः चीन उपभोक्तृसमाचारः
प्रतिवेदन/प्रतिक्रिया