समाचारं

सीआरआरसी विश्वे द्वौ नूतनौ "ग्रीन स्मार्ट" रेलयानौ प्रारभते

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बर्लिन, २४ सितम्बर् (रिपोर्टरः मा xiuxiu) जर्मनीदेशस्य बर्लिननगरे २०२४ तमे वर्षे अन्तर्राष्ट्रीयरेलपारगमनप्रौद्योगिकीप्रदर्शनस्य समये सीआरआरसी इत्यनेन आधिकारिकतया २४ दिनाङ्के cinova h2 नवीन ऊर्जा स्मार्ट इन्टरसिटी रेलयानानि स्मार्टरेलट्राम् (art) २.० च विश्वाय विमोचितम् .नवं उत्पादं वास्तविकं कारम् अस्ति।
चित्रे crrc द्वारा आधिकारिकतया 24 सितम्बर् दिनाङ्के विश्वाय विमोचितं वास्तविकं cinova h2 नवीनं ऊर्जा स्मार्ट इन्टरसिटी ट्रेन उत्पादं दृश्यते। फोटो सीआरआरसी इत्यस्य सौजन्येन
cinova h2 crrc इत्यस्य नवीनतमं हरित-शून्य-कार्बन-यात्री-परिवहन-उपकरणम् अस्ति, अस्य परिचालन-वेगः, यात्री-वाहन-क्षमता, क्रूजिंग्-परिधिः, अन्ये च तकनीकी-सूचकाः विश्वस्य उन्नत-स्तरं प्राप्तवन्तः
सीआरआरसी-तकनीकीविशेषज्ञः लिआङ्ग-कैगुओ इत्यनेन उक्तं यत्, रेलयानं हाइड्रोजनस्य उपयोगं स्वस्य शक्तिस्रोतरूपेण करोति तथा च चालनार्थं विद्युत् ऊर्जां जनयितुं हाइड्रोजनस्य रासायनिकविक्रियायाः उपयोगं करोति तथा च प्रतिक्रियायाः उत्पादः केवलं जलं भवति, तथा च सम्पूर्णयात्रायां कार्बन उत्सर्जनं शून्यम् अस्ति। तदतिरिक्तं हाइड्रोजन-इन्धनकोशिका-विक्रियायाः निर्वहनं जलं शुद्धीकरणानन्तरं पुनः प्रयुक्तं भवति;
cinova h2 इत्यस्य अधिकतमं परिचालनवेगः प्रतिघण्टां २०० किलोमीटर्, ४ समूहेषु १,००० तः अधिकानां जनानां पूर्णभारः, १६०कि.मी./घण्टायाः निरन्तरसञ्चालनपरिधिः च १,२०० किलोमीटर् प्रतिघण्टां भवति, यत् प्रतिघण्टां ०.३ ग्रामात् न्यूनं हाइड्रोजनस्य उपयोगस्य बराबरम् अस्ति प्रतिकिलोमीटर् व्यक्तिः ।
रेलयाने अति-उच्च "गुप्तचर" अस्ति तथा च रेलयानस्य भूमौ च मध्ये आँकडासंयोजनं प्राप्तुं सीआरआरसी स्मार्टकेयर बुद्धिमान् संचालनं अनुरक्षणं च प्रणाल्यां निर्भरं भवति, यत् उपयोक्तृभ्यः सम्पूर्णजीवनचक्रे एकीकृतबुद्धिमान् संचालनं अनुरक्षणं च सेवां प्रदाति रेलस्य हाइड्रोजन-प्रणाल्याः सर्वेषु परिदृश्येषु कार्य-स्थितौ च कठोर-सुरक्षा-सत्यापनं कृतम् अस्ति, तथा च सुरक्षा-सुनिश्चयार्थं बुद्धिमान्-परिचयः, पृथक्करण-संरक्षणम् इत्यादिभिः बहुभिः सुरक्षा-संरक्षण-प्रणालीभिः सुसज्जितम् अस्ति अस्य वाहनस्य अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति तथा च पारम्परिक-आन्तरिकदहन-सञ्चालित-वाहनानां स्थाने विश्वे अविद्युत्-रेलमार्गेषु तस्य उपयोगः कर्तुं शक्यते
चित्रे crrc इत्यस्य नूतनस्य smart rail tram (art) 2.0 उत्पादस्य वास्तविकं वाहनं दृश्यते यत् आधिकारिकतया 24 सितम्बर् दिनाङ्के विश्वे विमोचितम्। फोटो सीआरआरसी इत्यस्य सौजन्येन
स्मार्ट रेलः मध्यमः न्यूनः च यातायातस्य मात्रायुक्तः नूतनः प्रकारः हरितरेलपरिवहनः अस्ति यत् एतत् ट्राम-मार्गपरिवहनवाहनानां लाभं संयोजयति तथा च नगरीयसार्वजनिकपरिवहनस्य आवश्यकतानां कृते अत्यन्तं उपयुक्तः अस्ति रबरचक्राणां, आभासीपट्टिकानां च उपयोगात् रेलमार्गस्य, विद्युत्प्रदायजालस्य च निर्माणस्य आवश्यकता नास्ति, स्मार्टरेलस्य निर्माणस्य, अनुरक्षणस्य च व्ययः अपि बहु न्यूनीकरोति
"इदं विभिन्नपरिदृश्यानां आवश्यकतानां पूर्तये द्रुत-चार्जिंग-लिथियम-बैटरी, सुपरकैपेसिटर, हाइड्रोजन-ऊर्जा, कैटेनरी-विद्युत्-आपूर्ति-इत्यादीनां बहुविध-ऊर्जा-आपूर्ति-पद्धतीनां समर्थनं कर्तुं शक्नोति।" अधिकतमं ५०० किलोमीटर् यावत् सहनशक्तिः । अस्य द्रुतचार्जिंगक्षमता उत्तमः अस्ति, ५ निमेषपर्यन्तं पुनः चार्जिंग् कृत्वा बैटरी आयुः २० किलोमीटर् यावत् वर्धयितुं शक्यते ।
स्मार्ट रेल २.० अत्यन्तं बुद्धिमान् सुरक्षितं च अस्ति तथा च पूर्णतया स्वायत्तं वाहनचालनं प्राप्तुं शक्नोति तस्य मूलप्रणाल्याः कार्यात्मकसुरक्षास्तरः sil4 पर्यन्तं भवति, येन यात्रिकाः अधिकशान्तिं स्वीकृत्य सवारीं कर्तुं शक्नुवन्ति ।
सीआरआरसी-आँकडानां अनुसारं चीनदेशेन ९ स्मार्टरेलमार्गाः उद्घाटिताः, येषां संचालनं १५ मिलियनकिलोमीटर् अधिकं यावत् सुरक्षितरूपेण कृतम्, ३५ मिलियनतः अधिकाः यात्रिकाः वहन्ति, २४,५०० टनाधिक ऊर्जायाः कार्बनस्य च बचतम् अभवत् सम्प्रति संयुक्त अरब अमीरात्, मलेशियादेशः अपि अस्य प्रवर्तनं कृतवन्तः ।
"अस्माभिः आशास्ति यत् निरन्तरं प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन विश्वं विविधानि रेल-पारगमन-प्रणाली-समाधानं प्रदास्यामः, विश्वं च 'सीआरआरसी-समाधानं' साझां कर्तुं शक्नुमः।" (उपरि)
प्रतिवेदन/प्रतिक्रिया