समाचारं

huawei smart world इत्यस्य द्वितीयं कारं पूर्णतया model y इत्यस्य विरुद्धं बेन्चमार्कं कृतम् अस्ति, तथा च yu chengdong इत्यनेन पुनः “कारस्य विक्रयणं कृत्वा 30,000 yuan इत्यस्य हानिः” इति उल्लेखः कृतः ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला मॉडल् वाई इत्यस्य स्पर्धां कर्तुं स्वतन्त्रब्राण्ड्-समूहानां "महत्वाकांक्षा" स्पष्टा अभवत् ।
२४ सितम्बर् दिनाङ्के हुवावे इत्यस्य शरदऋतु-पूर्ण-परिदृश्य-नव-उत्पाद-प्रक्षेपण-सम्मेलने हुवावे-चेरी-योः संयुक्तरूपेण निर्मितं zhijie r7 आधिकारिकतया विमोचितं नूतनं कारं ४ मॉडल्-मध्ये प्रक्षेपणं कृतम्, यस्य मूल्यं २५९,८०० तः ३३९,८०० युआन् यावत् आसीत् zhijie r7 शुद्धविद्युत् कूप suv इति रूपेण स्थितम् अस्ति तथा च hongmeng zhixing इत्यस्य प्रथमा कूप suv अस्ति एतत् huawei ads 3.0 उच्चस्तरीयं स्मार्टड्राइविंग् इत्यनेन सुसज्जितम् अस्ति तथा च नूतनं अन्तः अन्तः वास्तुकलाम् अङ्गीकुर्वति।
"झिजी आर 7 इत्यस्य मूल्यम् अतीव निश्छलम् अस्ति, तथा च वयं विक्रीतस्य प्रत्येकस्य कारस्य कृते ३०,००० युआन् हानिम् अनुभवामः।"
ज्ञातव्यं यत् यदा अस्मिन् वर्षे अगस्तमासे नूतनं m7 प्रक्षेपणं जातम् तदा यु चेङ्गडोङ्ग इत्यनेन अपि उक्तं यत् m7 pro इत्यस्य विक्रयणस्य न्यूनतमं व्ययः २०,००० तः ३०,००० युआन् यावत् अधिकः आसीत्
यू चेङ्गडोङ्गः अवदत् यत्, "टेस्ला मॉडल वाई शुद्धविद्युत् एसयूवी बाजारे अतीव लोकप्रियं उत्पादम् अस्ति। ज़िजी आर 7 इत्यस्य लक्ष्यं टेस्ला मॉडल एक्स इत्यस्य विनिर्देशैः सह मॉडल वाई इत्यनेन सह पारस्तरीयं प्रतिस्पर्धां कर्तुं वर्तते।
एतत् पूर्वमेव विगतसप्ताहे स्वतन्त्रस्य ब्राण्ड् इत्यस्य तृतीयं नूतनं मॉडल् अस्ति यत् टेस्ला मॉडल् वाई इत्यस्य लक्ष्यं करोति। पूर्वं १९ सितम्बर् दिनाङ्के वेइलै इत्यस्य द्वितीयस्य ब्राण्ड् लेडो इत्यस्य प्रथमं मॉडल् एल६० इति प्रक्षेपणं कृतम्, यस्य मूल्यं २०६,९०० तः २३५,९०० युआन् यावत् आसीत्, बैटरी-भाडामूल्यं च १४९,९०० युआन् यावत् आरब्धम् ततः २० सितम्बर् दिनाङ्के मुख्यधारायां एसयूवी-बाजारे प्रवेशं कृत्वा जिक्रिप्टन्-मोटर्स्-संस्थायाः प्रथमं जिक्रिप्टन्-७एक्स्-इत्येतत् अपि आधिकारिकतया प्रक्षेपितम् -व्हील ड्राइव स्मार्ट ड्राइविंग संस्करणं, मूल्यं क्रमशः २२९,९०० युआन्, २४९,९०० युआन्, २६९,९०० युआन् च ।
उपर्युक्तत्रयस्य मॉडलस्य उत्पादपरिभाषायाः मूल्यपरिधिस्य च दृष्ट्या टेस्ला मॉडल् वाई इत्यनेन सह महती मात्रा अस्ति, यत् मार्केट्-खण्डे सर्वोत्तम-विक्रयित-माडलम् अस्ति पत्रकारसम्मेलने geely holding group इत्यस्य अध्यक्षः jikrypton intelligent technology इत्यस्य ceo च an ​​conghui इत्यनेन उक्तं यत् "अद्यत्वे विपण्यां विद्यमानाः अधिकांशः शुद्धः विद्युत् suv मॉडलः टेस्ला इत्यस्य उत्पादपरिभाषा तर्कस्य अनुसरणं न करोति। ते सर्वे model y इत्यस्य अनुसरणं कुर्वन्ति। ”
२३ सितम्बर् दिनाङ्के अन्तर्जालद्वारा प्रकाशितेन गपशपचित्रेण ज्ञातं यत् एनआइओ-संस्थायाः अध्यक्षः ली बिन् वर्तमानप्रतिस्पर्धात्मकपरिदृश्यस्य वर्णनार्थं "षट् प्रमुखगुटाः एकत्र मॉडल् वाई इत्यत्र आक्रमणं कुर्वन्ति" इति शब्दानां प्रयोगं कृतवान्
अनेकाः स्वतन्त्राः ब्राण्ड्-संस्थाः टेस्ला-मॉडेल्-वाई-विपण्यं लक्ष्यं कुर्वन्ति यतोहि अस्य मार्केट्-खण्डस्य विशाल-क्षमता अस्ति, मॉडल्-वाई न केवलं नूतन-ऊर्जा-वाहन-विपण्ये सर्वोत्तम-विक्रेता अस्ति, अपितु सर्वेषु वर्गेषु कार-विक्रेता अपि अस्ति यस्मिन् विपण्ये विगतवर्षे प्रतिस्पर्धा तीव्रताम् अवाप्नोति, तस्मिन् विपण्ये मॉडल वाई इत्यनेन सर्वोत्तमविक्रयितमाडलरूपेण स्वस्य स्थितिः दृढतया निर्वाहिता, अस्मिन् वर्षे अगस्तमासे मासिकविक्रयः ४५,००० यूनिट् अतिक्रान्तवान् उष्णं यत् तस्य भ्राता model 3 अपि तेषां सङ्गतिं कर्तुं न शक्नोति। परन्तु वर्तमानकाले मॉडल वाई उत्पादानाम् मन्दप्रतिस्थापनेन स्वतन्त्रब्राण्ड्-संस्थाः अपि अवसरान् द्रष्टुं शक्नुवन्ति ।
टेस्ला-सङ्घस्य कृते स्पर्धां कर्तुं स्वतन्त्र-ब्राण्ड्-समूहानां रणनीतिः सामान्यतया तस्य "प्रतिस्थापनम्" भवितुम् अथवा शस्त्र-दौडं उत्तेजितुं वा भवति । उत्पादस्य प्रतिस्पर्धां वर्धयितुं उपर्युक्ताः कारकम्पनयः सामान्यतया बुद्धिमान् उच्चस्तरीयविन्यासेषु प्रतिस्पर्धायाः नूतनं दौरं आरब्धवन्तः यथा बुद्धिमान् वाहनचालनम्, बुद्धिमान् काकपिट्, बृहत्तराः आकाराः, अधिकानि डिजाइन-सचेतनाः आकृतयः च , नवीनमाडलेन प्रतियोगितायाः नूतनं दौरं प्रारब्धम्, "अन्येषां यत् नास्ति, मम अस्ति, अन्येषां च यत् अस्ति, तत् मम सर्वोत्तमम्" इति उत्पादलाभं प्राप्तुं प्रयतन्ते अतः अपि महत्त्वपूर्णं यत् स्वतन्त्राः ब्राण्ड्-संस्थाः न्यूनानि मूल्यानि दातुं शक्नुवन्ति ।
स्वतन्त्रब्राण्ड्-द्वारा एकाग्र "अग्निशक्तिः" इति घेरणस्य अन्तर्गतं, एतत् प्रतीयते यत् टेस्ला मॉडल् वाई इत्यस्य पादयोः अधः स्थितः क्षेत्रः, यः दीर्घकालं यावत् विक्रयस्य शीर्षस्थाने वर्चस्वं धारयति, सः अनिवार्यतया शिथिलः भविष्यति
सार्वजनिकदत्तांशस्य अनुसारं जिक्रिप्टन् ७एक्स् इत्यस्य २० दिवसीयस्य आदेशपुस्तकस्य पूर्वविक्रयणस्य आरम्भात् ५८,००० यूनिट् अतिक्रान्ताः, आधिकारिकप्रक्षेपणात् त्रयः दिवसाः अन्तः तालाबद्धानां आदेशानां संख्या १०,००० अतिक्रान्तवती ली बिन् प्रत्यक्षतया अवदत् यत् लेडो एल६० इत्यस्य "आदेशाः विस्फोटिताः" सन्ति तथा च अस्मिन् वर्षे डिसेम्बरमासे १०,००० यूनिट्, आगामिवर्षे मार्चमासे २०,००० यूनिट् च वितरितुं योजना अस्ति। होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन अपि पूर्वं घोषितं यत् ज़िजी आर ७ इत्यस्य आदेशस्य मात्रा विक्रयपूर्वस्य २४ घण्टानां अन्तः १०,००० यूनिट् अतिक्रान्तवती अस्ति, यू चेङ्गडोङ्ग इत्यनेन उक्तं यत् पूर्वस्य सप्ताहद्वयात् न्यूनेन समये ज़िजी आर ७ इत्यस्य आदेशस्य मात्रा ३३,००० यूनिट् अतिक्रान्तवती अस्ति; -विक्रयणम्।सहस्राणि वाहनानि।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया