2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 23 सितम्बर प्रश्नः - २० वर्षेषु "सुपर" तीव्रवृद्धिः! आसियान-देशः चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति
सिन्हुआ न्यूज एजेन्सी संवाददाता ज़ौ डुओवेई, हुआङ्ग याओटेङ्ग तथा क्यू क्यूई
भौगोलिकसमीपतायाः, सांस्कृतिकसम्बन्धस्य च कारणेन चीन-आसियान-देशयोः द्विपक्षीयव्यापारः वर्धमानः अस्ति ।
अधुना चीनदेशे समृद्धप्रकारयुक्ताः, किफायतीमूल्यानि च दक्षिणपूर्व एशियायाः ड्यूरियनाः खादितव्याः सन्ति, दक्षिणपूर्व एशियायाः विपण्यां "लिटिल् इलेक्ट्रिक् डॉन्की", मिक्सु बिङ्गचेङ्ग् च पूर्णतया "अवरोहणं" कृतवन्तौ चीनदेशः १५ वर्षाणि यावत् आसियानस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, आसियानदेशः च चतुर्वर्षेभ्यः क्रमशः चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति ।
इदं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के गृहीतं नानिङ्ग्-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रम् (ड्रोन्-चित्रम्) । सितम्बर् २४ तः २८ पर्यन्तं २१ तमे चीन-आसियान एक्स्पो गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे भविष्यति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झोउ हुआ
२४ तमे दिनाङ्के गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे २१ तमे चीन-आसियान-प्रदर्शनस्य उद्घाटनं भविष्यति । चीन-आसियान-देशयोः व्यापारं निवेशं च प्रवर्धयितुं महत्त्वपूर्णमञ्चरूपेण पञ्चदिनेषु ३,००० तः अधिकाः कम्पनयः "हस्तं मिलित्वा" क्रियाकलापानाम् एकां श्रृङ्खलां करिष्यन्ति येन द्वयोः पक्षयोः आर्थिकव्यापारस्य "केकं" बृहत्तरं निरन्तरं कर्तुं शक्यते
सीमाशुल्कसामान्यप्रशासनस्य नवीनतमदत्तांशैः ज्ञायते यत् चीन-आसियान-देशयोः मध्ये द्विपक्षीयव्यापारः २००४ तमे वर्षे ८७६.३८ अरब-युआन्-रूप्यकात् २०२३ तमे वर्षे ६.४१ खरब-युआन्-पर्यन्तं वर्धितः, यत्र औसतवार्षिकवृद्धिः ११% अस्ति, यत् ३ प्रतिशताङ्कं द्रुततरम् अस्ति चीनस्य विदेशव्यापारस्य समग्रवृद्धिदरः अस्मिन् एव काले चीनस्य कुलविदेशव्यापारवृद्धेः ११% भागः भवति कुलविदेशव्यापारमूल्यानां अनुपातः २००४ तमे वर्षे ९.२% तः २०२३ तमे वर्षे १५.४% यावत् वर्धते
अस्मिन् वर्षे प्रथमाष्टमासेषु आसियान-सङ्घः चीनस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् । चीनस्य आसियान-देशं प्रति आयातनिर्यातेषु वर्षे वर्षे १०% वृद्धिः अभवत्, यत् चीनस्य समग्रविदेशव्यापारवृद्धिदरात् ४ प्रतिशताङ्कं द्रुततरं भवति, यत् चीनस्य समग्रविदेशव्यापारस्य १५% अधिकं भवति
सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीविश्लेषणविभागस्य निदेशकः लू डालियाङ्गः अवदत् यत् चीनदेशः आसियानदेशश्च संयुक्तरूपेण क्षेत्रीयआर्थिकसमायोजनस्य विकासाय प्रतिबद्धौ स्तः।
"मात्रायाः" वृद्धेः अतिरिक्तं "गुणवत्तायाः" अपि सुधारः भवति ।
२०२३ तमे वर्षे चीनस्य उच्चप्रौद्योगिक्याः उच्चमूल्यवर्धितानां च उत्पादानाम् यथा लिथियमबैटरी, सौरकोशिका च निर्यातः अस्मिन् वर्षे प्रथमाष्टमासेषु तीव्रगत्या वर्धते, यत् इलेक्ट्रॉनिकसूचना, वाहननिर्माणक्षेत्रेषु सहकार्यं कृत्वा चालितम् अस्ति , वस्त्रं वस्त्रं च इत्यादयः, चीनस्य आसियान-देशाय निर्यातः मध्यवर्ती-उत्पादानाम् निर्यातः वर्षे वर्षे ९.६% वर्धितः, यत् चीनस्य मध्यवर्ती-उत्पादानाम् आयातस्य निर्यातस्य च वृद्धि-दरात् अस्मिन् एव काले ४.१ प्रतिशताङ्काधिकः आसीत्
परस्परलाभः, विजय-विजय-परिणामः च आर्थिकव्यापारसहकार्यस्य सारः अस्ति । नेत्रयोः आकर्षकस्य "रिपोर्ट् कार्ड्" इत्यस्य "बूस्टिंग् हैण्ड्स्" कानि सन्ति?
——निजी उद्यमाः “मुख्यशक्तिः” अभवन् ।
समानसंस्कृतयः, समानाः उपभोग-अभ्यासाः, ६० कोटिजनसंख्या च... वैश्विक-आर्थिक-वृद्धेः मन्दतायाः, बाह्य-माङ्गस्य दुर्बलतायाः च पृष्ठभूमितः एतानि लक्षणानि चीनीय-कम्पनीनां कृते "विदेशं गन्तुं" आसियान-देशान् अनिवार्यं कृतवन्तः
पिण्डुओडुओ समूहस्य स्वामित्वं धारयति सीमापारव्यापारमञ्चः टेमुः क्रमशः फिलिपिन्स, वियतनाम, थाईलैण्ड् इत्यादिषु देशेषु "प्रवेशं" कृतवान् गुआंगक्सी बेइहाई कुआन्ली जलीय उत्पादकम्पनी मलेशियादेशाय जमे क्लैममांसम्, जमे स्क्वीड् मांसं च इत्यादीनां समुद्रीभोजनानां विक्रयं करोति .निजी उद्यमाः आसियान-विपण्ये विस्तारार्थं तेषां प्रयत्नाः वर्धिताः सन्ति ।
सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु चीनस्य निजी उद्यमानाम् आसियान-देशं प्रति आयातनिर्यातयोः वर्षे वर्षे १३.३% वृद्धिः अभवत्, यत् चीनस्य आसियान-देशं प्रति कुल-आयातनिर्यातानां ६२.२% भागः अभवत्, गतवर्षस्य समानकालस्य तुलने १.८ प्रतिशताङ्कस्य वृद्धिः अभवत् ।
२०२४ तमे वर्षे अगस्तमासस्य २६ दिनाङ्के गुआङ्गक्सी-नगरस्य पिङ्गक्सियाङ्ग-नगरस्य यूयिगुआन्-बन्दरस्य सीमाशुल्कनिरीक्षणमञ्चे आयातित-ड्यूरियन-समूहस्य निरीक्षणं कुर्वन्तः कर्मचारीः आसन् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु बोआन्
——कृषि-आहार-उत्पादाः “उष्णाः स्वादिष्टाः च” अभवन् ।
पिङ्ग्क्सियाङ्ग्-नगरस्य यूयिगुआन्-बन्दरगाहे स्थिताः, चोङ्ग्जुओ, गुआङ्ग्सी-नगरस्य, विभिन्नैः फलैः भारिताः ट्रकाः चीन-आसियान-(चोङ्गजुओ) फलव्यापारकेन्द्रे प्रविशन्ति आसियानदेशेभ्यः बहवः उष्णकटिबंधीयफलाः यथा ड्यूरियन, ड्रैगनफ्रूट्, जैकफ्रूट्, आम्रवृक्षाः च अत्र चीनीयविपण्ये प्रविष्टाः, यदा तु गोभी, केले, द्राक्षाफलं, आमं च इत्यादीनि चीनीयशाकानि अपि अत्रतः आसियानदेशेभ्यः विक्रीयन्ते
कृषि-खाद्य-उत्पादानाम् व्यापारः प्रफुल्लितः अस्ति ।
२०२३ तमे वर्षे आसियान-देशः चीनदेशस्य द्वितीयः बृहत्तमः कृषिजन्यपदार्थानाम् आयातस्रोतः भविष्यति । अस्मिन् वर्षे प्रथमाष्टमासेषु चीनदेशेन आसियानतः १६१.३४ अरब युआन् कृषिजन्यपदार्थानाम् आयातः कृतः, येषु शुष्काणि ताजानि च फलानि खाद्यजलीयपदार्थानि च क्रमशः ०.६% तथा २.७% वर्धितानि चीनदेशेन आसियानदेशाय १०३.४३ अरब युआन् कृषिजन्यपदार्थानाम् निर्यातः अभवत्, यस्मिन् शाकस्य, सेबस्य, द्राक्षाफलस्य च निर्यातः क्रमशः १७.२%, २३.८%, २६.१% च वर्धितः ।
——सुविधाजनकं सीमाशुल्कनिष्कासनं “प्लस् प्वाइण्ट्” अभवत् ।
सीमाशुल्कनिष्कासनदक्षता कम्पनीयाः व्यापारव्ययेन सह प्रत्यक्षतया सम्बद्धा भवति । आसियान-उत्पादानाम् चीनीय-उपभोक्तृ-बाजारे शीघ्रं प्राप्तुं सहायतां कर्तुं, हाल-वर्षेषु कृषि-उत्पादानाम् द्रुत-सीमाशुल्क-निकासी-कृते "ग्रीन-चैनल" इत्यादयः नवीन-उपायाः, बेइबू-खाड़ी-बन्दरे "फ्रूट्-एक्सप्रेस्", अवकाश-दिनेषु सीमाशुल्क-निकासी-सेवाः नियुक्ताः , तथा च आगच्छन्तीनां फलानां कृते निर्दिष्टानां पर्यवेक्षणस्थलानां निर्माणं क्रमेण आरब्धम् अस्ति |
उदाहरणार्थं, कुनमिंग् सीमाशुल्कद्वारा कार्यान्वितस्य "प्रत्यक्ष-आगमनपर्यन्तं" सीमाशुल्क-निकासी-प्रतिरूपस्य माध्यमेन वियतनामी-चीनी-औषध-सामग्रीभिः, लाओस्-अङ्गारैः, थाई-फलैः, अन्यैः उत्पादैः च भारितैः ट्रकाः युन्नान-हेकोउ-बन्दरगाह-कस्टम्-तः प्रवेशात् प्रस्थानपर्यन्तं यात्रां सम्पूर्णं कर्तुं शक्नुवन्ति पर्यवेक्षणस्थलं १५ निमेषेभ्यः न्यूनेन समये, तथा च घरेलुविपण्यं प्रति परिवहनं करणीयम्।
भविष्यं दृष्ट्वा चीन-आसियान-देशाः विजय-विजय-सहकार्यस्य भावनां धारयिष्यन्ति, शान्ति-शान्ति-समृद्धि-सौन्दर्य-मैत्री-सामान्य-देशं निर्मास्यन्ति, साझीकृत-भविष्यस्य च निकटतर-चीन-आसियान-समुदायस्य दिशि निरन्तरं गमिष्यन्ति |.