समाचारं

अनन्य|jd apparel प्रथमवारं ऑफलाइन आउटलेट् परिनियोजयति, सर्वेषु चैनलेषु "गहनछूटं विशेषविक्रयं च" स्थापयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य अन्ते वस्त्रेषु "१ अरब युआन्" निवेशस्य अनन्तरं सितम्बरमासस्य मध्यभागे सर्वेषु उत्पादेषु ५०% छूटस्य अनन्तरं जेडी डॉट कॉम इत्यनेन प्रमुखं ऑफलाइन विन्यासः आरब्धः

"डेली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता २४ सितम्बर् दिनाङ्के ज्ञातवान् यत् जेडी डॉट कॉम ओले इत्यस्य सर्वचैनलव्यापारसञ्चालनं करिष्यति तथा च अक्टोबर् मासे हैलन पेगासस् वाटर सिटी, जियाङ्गयिन् सिटी, वूक्सी, जियांगसू प्रान्ते देशस्य प्रथमं जेडी आउटलेट् ऑफलाइन स्टोरं उद्घाटयिष्यति। तस्मिन् एव काले ऑनलाइन jd outlet आधिकारिकः प्रमुखः भण्डारः अपि आधिकारिकरूपेण उद्घाटितः भविष्यति।

आउटलेट् परियोजना प्रमुखा घरेलुपरिधानकम्पनी हेलन् ग्रुप् इत्यनेन सह संयुक्तसहकार्यम् अस्ति । संवाददाता अग्रे ज्ञातवान् यत् जेडी डॉट कॉम "जेडी आउटलेट्" भण्डारेषु विक्रयणार्थं स्वकीयानि स्वसञ्चालितानि उत्पादनानि उद्घाटयिष्यति, यदा तु हेलन् समूहः मूल्यलाभान् सृजितुं अफलाइन आपूर्तिः भण्डारसञ्चालनस्य च दृष्ट्या मालस्य समृद्धं आपूर्तिं प्रदास्यति।

भण्डारस्य सेटिंग्स् इत्यस्य दृष्ट्या संवाददातारः अनन्यतया ज्ञातवन्तः यत् क्रीडाजूतानां वस्त्राणां च षट् विशेषक्षेत्राणि भविष्यन्ति, बहिः, पुरुषाणां महिलानां च वस्त्राणि, बालवस्त्राणि, लघुविलासितावस्तूनि, जूताः बूटाः च ब्राण्ड्-विषये अण्डर-सहितस्य वस्त्र-ब्राण्ड्-विषये कवच, एडिडास, puma, इत्यादीनि "गहन छूटविक्रयणं" स्थापयन्ति।

विषये परिचिताः जनाः "दैनिक-आर्थिक-समाचारस्य" संवाददात्रे अधिकं अनन्यतया प्रकटितवन्तः यत् "भविष्यत्काले देशस्य अनेकनगरेषु जेडी-आउटलेट्-अफलाइन-भण्डाराः उद्घाटिताः भविष्यन्ति" इति आउटलेट्-परियोजनायाः पृष्ठतः जेडी-संस्थायाः "अग्नि-आक्रमणम्" अस्ति परिधानं jingdong परिधानं विक्रयणस्य प्रमुखवृद्धेः स्वागतं करोति।

प्रमुखपरियोजनानां कृते jd.com इत्यनेन सदैव समानान्तरेण ऑनलाइन तथा ऑफलाइन चालनस्य "द्विपदः" मार्गः गृहीतः अस्ति। ई-वाणिज्यस्य "परिधानयुद्धम्" सूचीविषये युद्धम् अस्ति अधुना तस्य प्रतिद्वन्द्विनः "सशक्तौषधस्य" उपयोगं कुर्वन्ति, jd.com अधिकं शक्तिशाली अभवत् ।

अनेकाः परिधानब्राण्ड् jd.com outlets इत्यत्र निवसन्ति, jd.com इत्यस्य स्वयमेव संचालिताः भण्डाराः अपि “आपूर्तिं उद्घाटयिष्यन्ति” ।

संवाददाता अनन्यतया ज्ञातवान् यत् एषा जेडी आउटलेट् सर्वचैनल परियोजना द्वयोः पक्षयोः सहकार्यं केन्द्रीक्रियते। एकं यत् jd.com "jd.com outlet" भण्डारेषु विक्रयणार्थं स्वकीयानि स्वसञ्चालितानि उत्पादनानि उद्घाटयिष्यति, तथा च heilan group अफलाइन-आपूर्ति-भण्डार-सञ्चालनस्य दृष्ट्या समर्थनं प्रदास्यति, विशेषतः भण्डारस्य उत्पाद-आपूर्तिं अधिकं समृद्धीकर्तुं, तथा च at the same time, through the collaboration of the supply chain , “मूल्यशक्ति” इत्यस्मिन् लाभं निर्मातुं केन्द्रीकृत्य।

अन्यत् यत् jd outlet आधिकारिकं प्रमुखभण्डारं jd मुख्यस्थानक app इत्यत्र युगपत् प्रारम्भं भविष्यति।

वस्तुतः jd.com इत्यस्य मुख्ये ऑनलाइन-जालस्थले पूर्वमेव “big brand outlet” इति चैनल् अस्ति सम्प्रति अस्मिन् चैनले उत्पादाः सर्वे ब्राण्ड् स्व-सञ्चालित-आधिकारिक-प्रमुख-भण्डारस्य सन्ति, तथा च ३,६०० ब्राण्ड्-संस्थाः भागं गृहीतवन्तः विभिन्नब्राण्ड्-समूहस्य आउटलेट्-भण्डारस्य अतिरिक्तं "luxury outlet jd.com self-operated special zone" इत्यादयः स्वयमेव संचालिताः भण्डाराः अपि सन्ति ।

"big brand outlet" चित्रस्य स्रोतः: jd.com स्क्रीनशॉट्

संवाददातारः पूर्वं अनन्यतया ज्ञातवन्तः यत् अस्मिन् वर्षे “६१८” समाप्तेः अनन्तरं तृतीयत्रिमासे आरभ्य jd.com इत्यस्य प्रमुखा परियोजना jd apparel भविष्यति, यत्र बृहत्-परिमाणस्य विपणन-अभियानानि, श्रेणी-अनुदानं, इवेण्ट्-अभियानानि च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति

अगस्तमासस्य अन्ते जेडी डॉट कॉम् इत्यनेन परिधानवर्गस्य पूर्णतया परिनियोजनाय १ अरब युआन् इत्यस्य अतिरिक्तनिवेशस्य घोषणा कृता । अनुवर्तननिवेशस्य बृहत् भागः सितम्बरमासस्य मध्यभागे ५०% छूटं वस्त्रसहायताकार्यक्रमाय उपयुज्यते। "ऋतुपरिवर्तनस्य" लाभं ग्रहीतुं सेप्टेम्बरमासस्य चयनं कृतम् तदतिरिक्तं डबल ११ इत्यस्य सज्जतायै सेप्टेम्बरमासः अपि महत्त्वपूर्णः कालः अस्ति ।

jd.com इत्यनेन प्रदत्तस्य नवीनतमस्य आँकडानां समुच्चयः अपि दर्शयति यत् अस्य ५०% छूटस्य वस्त्र-अभियानस्य स्पष्टः प्रभावः अस्ति । तेषु महिलानां वस्त्रवर्गाणां समग्रं कारोबारं वर्षे वर्षे २३०% वर्धितम्;

tmall इत्यनेन दबावः अनुभूतः स्यात् ।

एतेन आक्रमणेन रक्षायाश्च पुरातनप्रतिद्वन्द्वीनां मध्ये तनावः दर्शितः । विशेषतः केचन वस्त्रब्राण्ड्-संस्थाः जेडी-मञ्चे पुनः आगन्तुं आरब्धवन्तः । jd.com इत्यस्य आँकडा दर्शयति यत् अस्य वर्षस्य आरम्भात् एव jd.com इत्यत्र देशीय-विदेशीय-शीर्ष-जूता-परिधान-ब्राण्ड्-सङ्ख्यायां वर्षे वर्षे ६०% अधिकं वर्धिता, तृतीय-पक्ष-व्यापारिणां संख्या अपि वर्धिता अस्ति वर्षे वर्षे २००% अधिकं वर्धितम् । तदतिरिक्तं शतशः परिधानवर्गेषु नूतनानां उत्पादानाम् संख्या वर्षे वर्षे पञ्चगुणाधिका वर्धिता अस्ति ।

jd apparel इत्यस्मै आउटलेट् मॉडल् किमर्थं रोचते ?

आउटलेट् इति आउटलेट् इत्यस्य संक्षिप्तनाम अस्ति । अतीतानां "कारखानानां विक्रयस्थानानां" तः, ते क्रमेण एकत्र एकत्रिताः भूत्वा बृहत्-स्तरीय-विक्रय-स्थान-शॉपिङ्ग्-मॉल-निर्माणं कृतवन्तः, क्रमेण च स्वतन्त्रे खुदरा-स्वरूपे विकसिताः

jd.com इत्यनेन स्वस्य अफलाइनविन्यासस्य कृते आउटलेट् मॉडल् किमर्थं चितम्?

आउटलेट्-व्यापारस्य एव स्पष्टा वृद्धि-गतिः अस्ति । चीनविभागभण्डारव्यापारसङ्घेन विमोचितस्य "२०२३-२०२४ चीन-आउटलेट्-उद्योग-विकास-श्वेतपत्रस्य" अनुसारं सम्प्रति देशे सर्वत्र प्रायः २३९ आउटलेट्-परियोजनानि प्रचलन्ति, येषां विक्रय-परिमाणं प्रायः २३० अरब-युआन्-रूप्यकम् अस्ति, यत् प्रायः वृद्ध्या अस्ति २०२२ तमे वर्षे ९.५% ।सर्वेषु खुदरा-स्वरूपेषु सर्वाधिकं वृद्धि-दरः । २०२३ तमे वर्षे १७ नूतनाः आउटलेट् परियोजनाः उद्घाटिताः भविष्यन्ति ।

आउटलेट् मॉडल् एव वर्तमानस्य ई-वाणिज्यस्य "कममूल्येषु" केन्द्रीकरणेन सह अपि सङ्गतम् अस्ति आउटलेट् प्रारूपं प्रसिद्धेषु शॉपिंगेषु छूटैः सह सर्वदा लेबलं कृतम् अस्ति । तदतिरिक्तं, आउटलेट्-स्थानानां मुक्तस्थानं, स्वतन्त्रं ब्राण्ड्-प्रबन्धनं च मॉडलस्य दृष्ट्या "अनुभवं" प्राप्तुं सुलभं करोति ।

आउटलेट् परियोजनासु अन्यः प्रवृत्तिः अस्ति यत् ते "नवीनजीवनशैल्याः" स्थानानि निर्मातुं अधिकं प्रवृत्ताः सन्ति येषु शॉपिङ्ग्, मनोरञ्जनं, पारिवारिकसमागमः, क्रीडा, अवकाशः च एकीकृत्य jd.com इत्यादीनां व्यापक-ई-वाणिज्य-मञ्चानां कृते तेषां अधिकं विन्यासं कार्यान्वितुं क्षमता वर्तते रूपाणि व्यापारप्रयोगस्य च स्थानं च।

आउटलेट मॉडलस्य सारः आपूर्तिशृङ्खलायां अपि निहितः अस्ति आउटलेट् परियोजनासु सामान्यतया सशक्तसप्लाईशृङ्खलायुक्तानां उद्यमानाम् अथवा मञ्चानां समर्थनस्य आवश्यकता भवति । जेडी डॉट कॉम, हेलन् इति कम्पनीद्वयं दृष्ट्वा सम्प्रति स्वस्वक्षेत्रेषु आपूर्तिशृङ्खलाक्षमतायां उभयोः कम्पनीयोः केचन लाभाः सन्ति ।

द्वयोः पक्षयोः सहकार्यस्य अनुवर्तनकेन्द्रं आपूर्तिशृङ्खलायां द्वयोः पक्षयोः सहकार्यं प्रति अपि केन्द्रीभूतं भवितुमर्हति, यत्र आउटलेट् मॉडले गहनं एकीकरणं, वस्त्रेषु, ब्राण्ड्, व्यापारिषु इत्यादिषु डॉकिंग् सहकार्यं, यथा well as the cooperation in price, category, new products, etc. रनिंग-इन् अन्ततः परियोजनायाः सुचारु कार्यान्वयनं निर्धारयति।

गृहसामग्रीषु सुपरमार्केट्-मध्ये च स्वस्य अफलाइन-विन्यासं समीचीनतया स्थानान्तरयित्वा jd.com इत्यनेन परिधानस्य विषये दावः करणीयः ।

अन्तिमेषु वर्षेषु, अफलाइनव्यापारस्वरूपेषु ई-वाणिज्य-मञ्चानां परिनियोजन-वेगः महत्त्वपूर्णतया मन्दः अभवत्, तथा च, आदर्शः अधिकलचील-लघु-मोड्-लघु-भण्डार-स्वरूपे स्थानान्तरितुं आरब्धः अस्ति

उपभोक्तृवातावरणे प्रमुखपरिवर्तनानां इत्यादीनां बाह्यकारकाणां प्रभावस्य अतिरिक्तं, अतिबृहत् तथा अतिभारयुक्तेषु अफलाइनव्यापारस्वरूपेषु कार्यप्रदर्शने स्पष्टं "कर्षणं" भवति अग्रणीमञ्चाः सामान्यतया मुख्यव्यापारे मुख्यजालस्थले च केन्द्रीभवन्ति, यदा तु "निम्न" इत्यत्र प्रत्यागच्छन्ति मूल्यानि" मार्गः ।

अलीबाबा स्वस्य विभागीयभण्डारस्य शॉपिंगमॉलस्य च संचालकस्य इन्टाइम् कमर्शियलस्य विक्रयणं कर्तुं विचारयति इति समाचारस्य प्रतिक्रियारूपेण अलीबाबा समूहस्य अध्यक्षः त्साई चोङ्गक्सिन् वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकवित्तीयप्रतिवेदने अवदत् यत् वर्तमानकाले अलीबाबा इत्यस्य तुलनपत्रे अद्यापि किञ्चित् पारम्परिकं भौतिकं खुदराविक्रयणं वर्तते .व्यापाराः, ते मूलकेन्द्रितव्यापाराः न सन्ति, निर्गमनं च उचितम्।

परन्तु अस्य अर्थः न भवति यत् अफलाइनव्यापारस्वरूपस्य भौतिकखुदराविक्रयस्य च विन्यासः सर्वथा परित्यक्तः अस्ति । अलीबाबा न त्यक्तवान्, स्वव्यापारं आरब्धवान्, अफलाइनव्यापारेषु अधिकं अनुकूलः च जेडी डॉट् कॉम् अपि त्यक्तवान् ।

विगतकेषु वर्षेषु jd.com इत्यनेन गृहोपकरणेषु, सुपरमार्केट्, ताजानि खाद्यानि इत्यादिषु अफलाइन-विन्यासस्य बहवः प्रयासाः कृताः । गृहउपकरणवर्गः jd.com इत्यस्य पारम्परिकलाभपरियोजना अस्ति jd.com इत्यस्य गृहोपकरणानाम् अफलाइनविन्यासः परिपक्वः अस्ति, यत्र jd five star appliances, jd home, jd super body इत्यादयः सन्ति।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

सुपरमार्केट्-मध्ये अफलाइन-विन्यासे jd.com इत्यनेन अपि पूर्वं बहवः प्रयासाः कृताः सन्ति । परन्तु अन्तिमेषु वर्षेषु ऑनलाइन-सुपरमार्केट-चैनलस्य उदयस्य कारणात् स्वकीया रसद-व्यवस्था अस्ति, jd.com इति संस्था स्वस्य ऑनलाइन-सुपरमार्केट्-व्यापारे तुल्यकालिकरूपेण दृढं प्रदर्शनं कुर्वन् अस्ति

जेडी समूहस्य वरिष्ठः उपाध्यक्षः जेडी रिटेल सुपरमार्केट बिजनेस ग्रुप् इत्यस्य अध्यक्षः च याओ यान्झोङ्गः पूर्वं जेडी सुपरमार्केटस्य १० वर्षगांठस्य आयोजने प्रकटितवान् यत् अस्मिन् वर्षे प्रथमार्धे जेडी सुपरमार्केटस्य नवीनप्रयोक्तृषु २०% वृद्धिः अभवत्, आदेशस्य मात्रायां वृद्धिः अभवत् ३०% अधिकं, राजस्वं च उच्चद्वयाङ्कं प्राप्तवान् ।

२०२३ तमस्य वर्षस्य अन्ते जेडी सुपरमार्केट् इत्यत्र ५० तः अधिकाः सुपर ब्राण्ड् सन्ति येषां वार्षिकविक्रयः १ अरब युआन् अधिकं भवति, तथैव १०० तः अधिकाः ब्राण्ड् सन्ति येषां वार्षिकविक्रयः ५० कोटि युआन् भवति तथा च ५०० तः अधिकाः ब्राण्ड् सन्ति येषां वार्षिकविक्रयः १० कोटि युआन् अधिकः भवति

अतः jd.com इत्यस्य offline supermarket layout इत्यत्र अपि केचन समायोजनानि अभवन् । अस्मिन् वर्षे जूनमासस्य अन्ते jd.com इत्यस्य प्रथमः पूर्णवर्गस्य छूटयुक्तः सुपरमार्केट् बीजिंगनगरे उद्घाटितः । जेडी डॉट कॉम इत्यनेन वर्तमानस्य न्यूनमूल्यकमार्गस्य अनुरूपं अधिकं छूटयुक्तं सुपरमार्केट्-पद्धतिं चितम् । समग्ररूपेण अफलाइनविन्यासे परिवर्तनस्य विषये, जेडी डॉट कॉम इत्यनेन निःसंदेहं उच्चवृद्धिदरं दर्शयन्तः वस्त्रवर्गेषु "दावः" कर्तुं चयनं कृतम् अस्ति, प्रारम्भिकसञ्चयकालस्य अनन्तरं सर्वं पुनः त्वरितम् आरब्धम् अस्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया