समाचारं

द्वयविमाननकेन्द्रं निर्माय बीजिंग-नगरं विश्वस्य प्रथमं नगरं भविष्यति यत्र १० कोटि-परिमाणेन द्वौ विमानस्थानकौ स्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु टिङ्ग्टिङ्ग्, संवाददाता लु जेन्) २४ सितम्बर् दिनाङ्के बीजिंगनगरे ९ तमे बीजिंगवैश्विकमैत्रीपूर्णविमानस्थानकस्य सीईओ-मञ्चस्य आयोजनम् अभवत् । कैपिटल एयरपोर्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः लियू चुनचेन् सम्मेलने स्वभाषणे अवदत् यत् बीजिंग-अन्तर्राष्ट्रीय-विमानन-द्वय-केन्द्रस्य निर्माणं बीजिंग-नगरस्य चतुर्णां केन्द्राणां निर्माणं प्रवर्धयितुं बीजिंग-नगरस्य समन्वितविकासाय च महत्त्वपूर्णं समर्थनम् अस्ति , तियानजिन्, हेबेइ च सम्प्रति बीजिंग-नगरस्य विमानस्थानकद्वयं, यथा राजधानीविमानस्थानकं, डाक्सिङ्गविमानस्थानकं च पूर्वमेव उत्तमाः मूलभूताः सन्ति ।
बीजिंग-नगरं द्वय-केन्द्र-विमानस्थानकानाम् निर्माणं प्रवर्धयति, विमानसेवाभिः अन्यैः विभागैः च सह समन्वयं सुदृढं करोति । बीजिंग न्यूजस्य संवाददाता ताओ रान् इत्यस्य चित्रम्
लियू चुनचेन् इत्यनेन परिचयः कृतः यत् राजधानीविमानस्थानकस्य समर्थनक्षमतासु निरन्तरं सुधारं कर्तुं सम्प्रति ३ धावनमार्गाः, ३७२ विमानासनानि, १४१ लक्षवर्गमीटर्परिमितं टर्मिनलभवनं च अस्ति अधुना डैक्सिङ्ग्-विमानस्थानकेषु ४ धावनमार्गाः, २५२ विमान-आसनानि, ७,००,००० वर्गमीटर्-परिमितं टर्मिनल्-भवनं च अस्ति । भविष्ये द्वयकेन्द्रस्य विमानस्थानकस्य क्षमता २० कोटियात्रिकाणां प्रवाहात् अधिका भविष्यति । इदं चालनप्रणालीदक्षतायाः, टर्मिनलक्षेत्रसञ्चालनस्य गुणवत्तायाः, व्यापकपरिवहनजालस्य च दृष्ट्या विश्वस्तरीयस्तरं प्राप्स्यति बीजिंग-नगरं विश्वस्य प्रथमं नगरं अपि भविष्यति यत्र एकस्मिन् समये शतकोटिक्षमतायुक्तौ विमानस्थानकद्वयं भविष्यति ।
लियू चुन्चेन् इत्यनेन उक्तं यत् चीनस्य त्रयाणां प्रमुखविमाननकेन्द्रनगरेषु बीजिंग-नगरं एकमेव नगरम् अस्ति यस्य मुख्यसञ्चालनस्थानानि एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स् च सन्ति। अनेकाः घरेलुविमानसेवाः अन्तर्राष्ट्रीयविमानसेवाः च यथा हैनन् एयरलाइन्स्, सिचुआन् एयरलाइन्स्, यूनाइटेड् एयरलाइन्स्, कैपिटल एयरलाइन्स् च बीजिंग-द्वय-केन्द्रस्य निर्माणे सक्रियरूपेण भागं गृह्णन्ति तदतिरिक्तं बीजिंग-नगरस्य विमानस्थानकद्वये तुल्यकालिकरूपेण सम्पूर्णं व्यापकं परिवहनजालम् अस्ति । बीजिंग-नगरस्य द्वयकेन्द्राणि बहुआयामी, बहुरूपं, व्यापकं च परिवहनजालविन्यासस्य निर्माणं त्वरयन्ति ।
लियू चुन्चेन् इत्यनेन उक्तं यत् कैपिटल विमानस्थानकसमूहः द्वयकेन्द्रनिर्माणार्थं विकासयोजनायाः व्यवस्थितरूपेण योजनां कुर्वन् अस्ति। उदाहरणार्थं वयं द्वय-केन्द्र-व्यापक-परिवहनस्य निर्माणं त्वरितं करिष्यामः तथा च बीजिंग-तियानजिन्-हेबेई-विमानस्थानक-समूहस्य समन्वित-सञ्चालन-स्तरस्य सुधारं प्रवर्धयिष्यामः |. तस्मिन् एव काले वयं राजधानीविमानस्थानके अन्तर्राष्ट्रीयविमानगारण्टीप्रक्रियायां सुधारं कृत्वा अन्तर्राष्ट्रीयविनिमयकेन्द्ररूपेण बीजिंगस्य निर्माणस्य प्रचारं करिष्यामः। डैक्सिङ्ग-विमानस्थानक-उपग्रह-भवन-परियोजनायां यात्रिकाणां आगमन-प्रस्थानयोः अधिकसुलभतायै रेल-पारगमन-मार्गपार्श्वे कार्याणि स्थापयितुं अग्रणीरूपेण प्रस्ताविता अस्ति राजधानीविमानस्थानकस्य टी३ टर्मिनल् अन्तर्राष्ट्रीय-आन्तरिक-विमानयानानां कृते परिवर्तनीयरूपेण नवीनीकरणं कृतम् अस्ति ।
द्वयकेन्द्रनिर्माणे एकीकृतविकासस्य संयुक्तरूपेण प्रवर्धनार्थं सर्वेषां पक्षानाम् समन्वयस्य अपि आवश्यकता वर्तते । लियू चुन्चेन् इत्यनेन उक्तं यत् विमानसेवाः विमाननकेन्द्रनिर्माणे मुख्यशक्तिः सन्ति, एयर चाइना, एयरट्रैफिक कण्ट्रोल् ब्यूरो इत्यादिभिः सह संयुक्तं कार्यतन्त्रं स्थापितवान्, चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन सह सहकारितन्त्रं स्थापयितुं योजनां कुर्वन् अस्ति , चीन दक्षिणी विमानसेवा, travelsky, इत्यादि। तदतिरिक्तं राजधानीविमानस्थानकसमूहेन स्थलगत-इकायैः, घरेलु-विमानस्थानकैः च सह समन्वयः अपि सुदृढः कृतः अस्ति ।
सम्पादक फैन यिजिंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया