समाचारं

"एक मीटर सूर्यप्रकाश" अभिभावक विधि विद्यालय परिवार शिक्षा क्षमता सुधार वर्ग सम्पन्न

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "एक मीटर् सूर्यप्रकाशः" अभिभावकविधिविद्यालयस्य पारिवारिकशिक्षाक्षमतासुधारवर्गः सम्पन्नः
श्रमिक दैनिक-चीन उद्योग संजालस्य संवाददाता चेन् डण्डन संवाददाता झाओ ज़ुएक्सियाओ
नवयुगे नाबालिगानाम् अधिकारानां हितानाञ्च रक्षणं अपराधनिवारणं च सुदृढं कर्तुं, परिवारशिक्षामार्गदर्शनस्य कानूनी उत्तरदायित्वं च अधिकं कार्यान्वितुं, पिंगगुमण्डले "एक मीटर् सूर्यप्रकाशस्य" अभिभावकविधिविद्यालयस्य प्रथमचरणं, बीजिंग (अतः परं "मातापितृविधिविद्यालयः" इति उच्यते) अद्यैव क्षमतासुधारवर्गस्य स्नातकसमारोहः बीजिंगनगरस्य पिंगगुमण्डलस्य जनन्यायालये आयोजितः।
समाचारानुसारं अभिभावकविधिविद्यालयस्य स्थापना अस्मिन् वर्षे मेमासे अभवत् एतत् प्रथमं अभिभावकविधिविद्यालयं बीजिंगनगरस्य न्यायालयेन प्रायोजितम् अस्ति तथा मनोवैज्ञानिकपरामर्शदातारः, तथा च "कानूनस्य शासनस्य + मनोविज्ञानस्य" शिक्षणस्य एकीकरणं स्वीकरोति पद्धतयः: सैण्डबॉक्सक्रीडाः, भूमिकानिर्वाहः, पारिवारिकपरामर्शः अन्यविधयः च कानूनी सिद्धान्तं, पारिवारिकशिक्षासंकल्पनाः, मातापितृ-बालसञ्चारकौशलं अन्यज्ञानं च शिक्षितुं उपयुज्यन्ते, मातापितृणां पारिवारिकशिक्षाक्षमतायां सर्वतोमुखी सुधारं प्राप्तुं।
ज्ञातं यत् परिवारशिक्षाक्षमतासुधारवर्गस्य प्रथमचरणस्य कुलम् ६ पाठ्यक्रमाः प्रदत्ताः, येन २२० तः अधिकाः अभिभावकाः छात्राः च लाभान्विताः आसन्, लक्षितपरिवारशिक्षापरामर्शः विशेषतया १५ परिवाराणां कृते कृतः, मातापितृबालसहकारिमूल्यांकनतन्त्रं च आसीत् मूल्याङ्कनं उत्तीर्णानां मातापितृभ्यः स्नातकप्रमाणपत्रं निर्गन्तुं स्थापितं, ये मूल्याङ्कनं असफलाः भवन्ति तेषां अग्रिमे शिक्षणचक्रे पुनः प्रशिक्षणार्थं वर्गस्य अनुसरणं करणीयम्।
तदतिरिक्तं न्यायालयः प्रमाणपत्रस्य निर्गमनस्य त्रयः मासाः, षड्मासाः, एकवर्षं च अनन्तरं स्नातकछात्राणां परिवारेभ्यः अनुवर्तनभ्रमणं करिष्यति, प्रभावमूल्यांकनं च करिष्यति, मतं सुझावं च संग्रहयिष्यति, पारिवारिकशिक्षामार्गदर्शनस्य प्रभावशीलतां च समेकयिष्यति। मातापितृकानूनविद्यालयस्य मानदडीनः, बीजिंगपिङ्गुजिल्लासमितेः स्थायीसमितेः सदस्यः, राजनैतिककानूनीकार्यसमितेः सचिवः च हान जिओबो इत्यनेन दर्शितं यत् अभिभावकानां शिक्षणपरिणामान् निरन्तरं गभीरं कर्तुं, वर्धयितुं च आवश्यकम् अस्ति अभिभावकविधिविद्यालयस्य ब्राण्डप्रभावं, विद्यालयस्य, परिवारस्य, समाजस्य च सहकारिशिक्षसमुदायस्य निर्माणं, नाबालिगानां कृते स्वस्थवृद्धिं प्रदातुं च सुरक्षितं रक्षारेखां निर्माय उत्तमं सामाजिकवातावरणं निर्मातुम्।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया