समाचारं

c919 ल्हासानगरे उच्च-उच्चतायां परीक्षण-उड्डयनं आरभते |

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे क्षिजाङ्ग स्वायत्तक्षेत्रस्य ल्हासा गोङ्गर् अन्तर्राष्ट्रीयविमानस्थानके c919 विमानस्य जलसलामी भवति। [चित्रं चीन दैनिकं प्रति प्रदत्तम्]।
चीनस्य घरेलुरूपेण विकसितं एकगलियाराविमानं c919 गुरुवासरे प्रथमवारं क्षिजाङ्गस्वायत्तक्षेत्रस्य ल्हासा-नगरे अवतरत्, यतः एतत् मॉडलं अति-उच्च-उच्चतायुक्तेषु विमानस्थानकेषु मार्गेषु च अनुकूलतां सत्यापयति कोर् आफ् चाइना अथवा कोमाक् इति संस्था गुरुवासरे प्रातःकाले चेङ्गडु शुआङ्गलिउ अन्तर्राष्ट्रीयविमानस्थानकात् (ctu) प्रस्थाय प्रायः द्वौ घण्टां यावत् विमानयानस्य अनन्तरं ल्हासा गोङ्गर् अन्तर्राष्ट्रीयविमानस्थानकं (lxa) प्राप्तवान्।
१९ सितम्बर् दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-शुआङ्ग्लिउ-अन्तर्राष्ट्रीयविमानस्थानकात् कोमाक्-सी९१९-विमानं २ घण्टा-८ निमेषाणां उड्डयनानन्तरं तिब्बत-देशस्य ल्हासा-गोङ्गर्-अन्तर्राष्ट्रीयविमानस्थानके सुचारुतया अवतरत् एतत् प्रथमवारं c919 विमानं ल्हासा-नगरम् आगतं अस्ति ।
३,५६९ मीटर् ऊर्ध्वतायां यार्लुङ्ग-जाङ्गबो-नद्याः उपत्यकायां स्थितं ल्हासा-विमानस्थानकं पर्वतैः परितः अस्ति । मौसमविज्ञानस्य वातावरणं जटिलं भवति, विमानस्य, चालकदलस्य च कृते विमानयानस्य अनेकाः आव्हानाः सन्ति ।
ल्हासा गोङ्गर-अन्तर्राष्ट्रीयविमानस्थानकं ब्रह्मपुत्रनद्याः उपत्यकायां स्थितम् अस्ति, यस्य ऊर्ध्वता ३,५६९ मीटर् अस्ति, अस्य परितः बहवः शिखराः सन्ति तथा च मौसमस्य वातावरणं जटिलं परिवर्तनशीलं च अस्ति, येन पठारस्य विमानसञ्चालनप्रदर्शनस्य उच्चाः आवश्यकताः सन्ति
अतः c919 विमानं उच्च-उच्च-सञ्चालनानां कृते प्रमुख-प्रणालीनां अनुसन्धान-विकास-परीक्षण-उड्डयनं करिष्यति, यत्र पर्यावरण-नियन्त्रण-प्रणाली, एवियोनिक्स-शक्ति-एककाः च सन्ति, यतः कम्पनी अति-उच्च-उच्चतायाः परिचालन-आवश्यकतानां पूर्तये विमानं सज्जीकरोति मार्गेषु भविष्ये पठाररूपान्तरस्य अनुसंधानविकासः च इति कोमाक् अवदत्।
ल्हासा-नगरम् आगत्य c919 विमानं पर्यावरणनियन्त्रणं, एवियोनिक्सं, विद्युत्-एककानां च इत्यादीनां प्रमुख-उच्च-पठार-सञ्चालन-प्रणालीनां अनुसन्धान-विकास-परीक्षण-उड्डयनं करिष्यति, तथैव उच्च-पठार-विमानस्थानक-अनुकूलता-निरीक्षणं च करिष्यति, येन अनन्तरं समागमस्य आधारः स्थापितः भविष्यति उच्च-पठार-मार्ग-सञ्चालन-आवश्यकतानां तथा पठार-प्रोटोटाइप-अनुसन्धान-विकासस्य च।
एतावता संकीर्णशरीरस्य एयरबस् ए३२० तथा बोइङ्ग् ७३७ श्रृङ्खलायाः तुलनीयः c919 इत्यनेन देशात् विदेशात् च १,००० तः अधिकाः आदेशाः प्राप्ताः ।
एतावता संकीर्णशरीरस्य यात्रीविमानस्य एयरबस् ए३२०, बोइङ्ग् ७३७ श्रृङ्खलायाः तुलनीयस्य सी९१९ इत्यस्य आन्तरिकविदेशेभ्यः १,००० तः अधिकाः आदेशाः प्राप्ताः
अस्मिन् वर्षे पूर्वं ल्हासा-नगरे स्थितः क्षेत्रीयवाहकः तिब्बत-विमानसेवा comac-सहितं पठार-रूपान्तरस्य ४० c919-विमानानाम् कृते सौदान् कृतवान् यत् धड़ं लघु कृत्वा उच्च-उच्चतायाः विशेषतां कृत्वा उच्च-उच्च-क्षेत्रेषु जटिल-परिवहन-आवश्यकतानां पूर्तये डिजाइनं कृतम् अस्ति परिवर्तनम् ।
अस्मिन् वर्षे पूर्वं कोमाक् इत्यस्मात् संवाददातारः ज्ञातवन्तः यत् सिङ्गापुर-वायुप्रदर्शनस्य उद्घाटनदिने तिब्बत-विमानसेवा कोमाक्-सङ्गठनेन सह ४० सी९१९-प्रोटोटाइप्, १० एआरजे२१-प्रोटोटाइप्-विमानानाम् आदेशस्य हस्ताक्षरं कृतवती हेनान् एविएशन इन्वेस्टमेण्ट् इत्यनेन कोमाक् इत्यनेन सह ६ एआरजे२१ व्युत्पन्नविमानानाम् आदेशस्य हस्ताक्षरं कृतम्, यत्र एआरजे२१ अग्निशामकं, एआरजे२१ चिकित्साविमानं, एआरजे२१ आपत्कालीनबचनाकमाण्डविमानं च सन्ति
नागरिकविमाननउद्योगस्य विश्लेषकः लिन् ज़िजी इत्ययं कथयति यत् चीनदेशे उच्चोच्चविमानसञ्चालनस्य विश्वस्य सर्वाधिकं माङ्गल्यं वर्तते। "चीनदेशस्य उच्च-उच्च-प्रदेशेषु यात्रिकाणां यात्रा-मागधां पूरयितुं c919 इत्यस्य पठार-रूपान्तरस्य महत् महत्त्वम् अस्ति।"
नागरिकविमाननउद्योगस्य विश्लेषकः लिन् झीजी इत्यनेन उक्तं यत् चीनदेशस्य उच्चोच्चविमानानाम् आग्रहः विश्वे सर्वाधिकः अस्ति। चीनस्य उच्च-उच्चक्षेत्रेषु यात्रिकाणां यात्रा-आवश्यकतानां पूर्तये c919 इत्यस्य पठार-संशोधनस्य महत् महत्त्वम् अस्ति । " " .
इदानीं चीनस्य प्रथमं गृहविकसितं क्षेत्रीययात्रीविमानं एआरजे२१ किङ्घाई-झिजाङ्ग पठारस्य परितः मासपर्यन्तं अति उच्च-उच्च-प्रदर्शन-विमानयानानि समाप्तुं समीपे अस्ति यत् अति-उच्च-उच्चता-विमानस्थानकानाम् मार्गाणां च कृते मॉडलस्य अनुकूलतायाः पूर्णतया आकलनं करिष्यति . गुरुवासरे c919, arj21 च ल्हासानगरे एकत्रिताः।
तस्मिन् एव काले चीनस्य प्रथमं स्वविकसितं क्षेत्रीययात्रीविमानं एआरजे२१ चेङ्गडु, सिचुआन्, शीनिङ्ग्, किङ्ग्हाई, तथा च ल्हासा, तिब्बतेषु स्थितं भविष्यति इदं तिब्बत, सिचुआन्, किङ्ग्हाई, गांसु, इत्येतयोः अनेकेषु उच्च-उच्च-विमानस्थानकेषु उड्डीयते । उच्च-उच्चता-विमानस्थानकेषु उच्च-उच्चता-क्षेत्रेषु च संचालनस्य एआरजे२१-विमानस्य क्षमतायाः पूर्णतया सत्यापनम् पठारमार्गस्य अनुकूलता, विमानस्थानकस्य भूसेवा-उपकरणानाम् अनुकूलता तथा च विशेष-उड्डयन-प्रक्रियाणां प्रयोज्यता उच्च-उच्चतायां परिचालन-आवश्यकताम् उत्तमतया अधिकव्यापकतया च पूरयितुं शक्नोति -उच्चता क्षेत्र। c919 विमानं, प्रदर्शनात्मकं विमानं arj21 च किङ्घाई-तिब्बतपठारे एकत्रितम् ।
२१ अगस्ततः एआरजे२१ विमानेन पठारस्य परितः स्वस्य प्रदर्शनविमानयानानि आरब्धानि, यत्र चेङ्गडु, सिचुआन् प्रान्तस्य उपयोगः कृतः; xining, qinghai प्रान्ते; तथा ल्हासा परिचालन आधाररूपेण। एतावता एआरजे२१ विमानेन २५ मार्गेषु कुलम् ६२ उड्डयनघण्टाः यावत् उड्डयनपरीक्षाः सम्पन्नाः, चीनदेशस्य ११ अतिउच्च-उच्चतायुक्तानि विमानस्थानकानि आच्छादितानि सन्ति
अस्मिन् वर्षे अगस्तमासस्य २१ दिनाङ्कात् आरभ्य एआरजे२१ विमानेन चेङ्गडु, सिचुआन्, सिनिङ्ग, किङ्घाई, तिब्बतस्य ल्हासा च नगरेषु स्थितस्य किङ्घाई-तिब्बतपठारस्य परितः प्रदर्शनविमानयानानि कृतानि सन्ति एतावता २५ मार्गाः, ५५ उड्डयनखण्डाः, ६२ घण्टानां उड्डयनमिशनं च सम्पन्नं कृत्वा ११ उच्चोच्चविमानस्थानकानि आच्छादितानि सन्ति ।
विशेषतः, जेट्-विमानं चतुर्वारं विश्वस्य सर्वोच्च-नागरिक-विमानस्थानकं प्रति उड्डीयत, अति-उच्च-उच्चतायाः कार्येषु अनुकूलतां च पूर्णतया सत्यापितवान् समुद्रतलात् ४,४११ मीटर् ऊर्ध्वं स्थितं सिचुआन्-प्रान्ते स्थितं दाओचेङ्ग-याडिङ्ग्-विमानस्थानकं (dcy) न केवलं चीनदेशस्य सर्वोच्चं नागरिकविमानस्थानकं, अपितु विश्वस्य अपि
एतत् चतुर्वारं विश्वस्य सर्वोच्चं नागरिकविमानस्थानकं दाओचेङ्ग याडिंग् विमानस्थानकं प्रति अपि उड्डीयत, यत् एआरजे२१ विमानस्य उच्चोच्चतायां कार्येषु अनुकूलतां पूर्णतया सत्यापितवान्
२,४३८ मीटर् अथवा ततः अधिके ऊर्ध्वतायां स्थिताः विमानस्थानकानि अति उच्च-उच्चतायुक्तानि विमानस्थानकानि इति गण्यन्ते, चीनदेशे च एतादृशाः २५ विमानस्थानकाः सन्ति, येषु वैश्विकरूपेण एतादृशानां विमानस्थानकानाम् आर्धाधिकं भागः अस्ति, येषां धावनमार्गस्य दीर्घता प्रत्येकं २००० मीटर् अधिकं भवति इति नागरिकविमाननस्य सूचना अस्ति चीनस्य प्रशासनम् ।
चीनदेशस्य नागरिकविमानप्रशासनस्य नियमानुसारं २,४३८ मीटर् अपि च ततः अधिकं ऊर्ध्वतायुक्ताः विमानस्थानकानि उच्चोच्चस्थानानि सन्ति । सम्प्रति चीनदेशे कुलम् २५ उच्च-उच्च-विमानस्थानकानि सन्ति, येषु विश्वस्य कुल-उच्च-उच्च-विमानस्थानकसङ्ख्यायाः (रनवे-दीर्घता २००० मीटर्-अधिका) ५०% अधिकाः सन्ति
उच्च-उच्च-प्रदेशेषु विरल-आक्सीजन-आपूर्तिः, जटिल-भूभागः, नित्यं परिवर्तनशील-मौसम-स्थितयः च इत्यादीनां परिस्थितयः सम्मुखीभवन्ति । विमानस्य कार्यक्षमतायाः, चालकदलस्य योग्यतायाः, परिचालनसमर्थनक्षमतायाः च आवश्यकताः अत्यन्तं अधिकाः इति सीएएसी इत्यनेन उक्तम्।
उच्च-उच्चस्थानेषु दुर्लभ-आक्सीजन-आपूर्तिः, जटिल-भूभागः, परिवर्तनशील-मौसम-स्थितयः च इत्यादीनां परिस्थितयः सम्मुखीभवन्ति । चीनदेशस्य नागरिकविमानप्रशासनेन उक्तं यत् विमानस्य कार्यक्षमतायाः, चालकदलस्य योग्यतायाः, युद्धसमर्थनक्षमतायाः च आवश्यकताः अतीव अधिकाः सन्ति
स्रोतः chinadaily
सम्पादक:चेनदावेई
वरिष्ठ सम्पादक:minjie
प्रतिवेदन/प्रतिक्रिया