समाचारं

२०२४ तमे वर्षे हेङ्गशुई-सरोवर-मैराथन्-क्रीडायां १५५४ जनाः "त्रयं भग्नाः" ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : २०२४ तमे वर्षे हेङ्गशुई लेक मैराथन् "ब्रेक थ्री" इत्यस्मिन् १,५५४ जनाः ।

२२ तमे दिनाङ्के हेबेई-प्रान्ते हेङ्गशुई-नगरे २०२४ तमे वर्षे हेङ्गशुई-सरोवर-मैराथन्-क्रीडायाः, राष्ट्रिय-मैराथन्-प्रतियोगितायाः (द्वितीय-विरामस्य) च प्रहारः अभवत् । शीतले सुखदे च सरोवरपार्श्वे पटले १५५४ धावकाः सफलतया "त्रीणि भग्नाः" (३ घण्टाभिः अन्तः समाप्ताः), तेषु १४८ "२३०" इति चिह्नं (२ घण्टा ३० निमेषेषु समाप्तम्) भङ्गं कृतवन्तः

हेङ्गशुई-सरोवर-मैराथन् २०१२ तमे वर्षात् आयोजिता अस्ति तथा च विश्व-एथलेटिक्स-क्रीडायाः "गोल्ड्-लेबल-इवेण्ट्" इति मूल्याङ्कनं प्राप्तम् अस्ति । अस्य आयोजनस्य आरम्भः अन्त्यबिन्दुः च हेङ्गशुई-सरोवरस्य मैराथन्-चतुष्कस्य औसत-उच्चता २२ मीटर् अस्ति तथा च धावकाः उत्तम-स्थितौ स्वस्य व्यक्तिगत-उत्तम-परिणामान् मारयितुं शक्नुवन्ति ।

अस्मिन् आयोजने द्वे आयोजने सन्ति : मैराथन् तथा स्वस्थधावनम् (५ किलोमीटर्) मैराथन् इत्यस्मिन् १०,००० प्रतिभागिनः सन्ति तथा च स्वस्थधावने १०,००० प्रतिभागिनः चीन, इथियोपिया, केन्या, जर्मनी, यूनाइटेड् किङ्ग्डम् इत्यादिभ्यः २६ देशेभ्यः क्षेत्रेभ्यः च आगच्छन्ति , तथा कनाडा ।

पुरुषाणां मैराथन् स्पर्धायां केन्यादेशस्य किप् कोलियरः २ घण्टा ०९ मिनिट् ५७ सेकेण्ड् च यावत् चॅम्पियनशिपं प्राप्तवान् । महिलानां मैराथनविजेता इथियोपियादेशस्य खिलाडी अमुटे इत्यस्याः आसीत्, सा २ घण्टा, २३ मिनिट्, ३९ सेकेण्ड् च यावत् विजेता अभवत्, प्रतियोगितायाः अभिलेखं च भङ्गं कृतवती

"अद्यतनस्य क्रीडा अतीव उत्तमः भवति, अहं बहु सन्तुष्टः अस्मि। अत्र वातावरणम् अतीव सुन्दरम् अस्ति, आयोजनम् अतीव व्यावसायिकम् अस्ति, एषः सफलः क्रीडा अस्ति इति किप् कोलियरः क्रीडायाः अनन्तरं अवदत्।

राष्ट्रिय-मैराथन्-प्रतियोगितायाः सम्बद्धेषु परिणामेषु फेङ्ग् पेइयोउ इत्यनेन पुरुषाणां चॅम्पियनशिपं २ घण्टा, १० मिनिट्, १३ सेकेण्ड् च यावत्, त्सेरिङ्ग् त्सोमो च महिलानां चॅम्पियनशिपं २ घण्टा, २६ मिनिट्, ४७ सेकेण्ड् च जित्वा अभवत्

फेङ्ग पेइयोउ अवदत् यत् - "अद्यतनस्य परिणामाः अत्यन्तं सन्तोषजनकाः सन्ति। अहं गतवर्षे हेङ्गशुई-सरोवर-मैराथन्-क्रीडायां स्पर्धां कृतवान्। अस्मिन् वर्षे आयोजनस्य आयोजनं सुदृढं जातम्, समग्र-भावना च अतीव उत्तमः अस्ति। मार्गे प्रेक्षकाणां जयजयकारः अभवत्, यत् अधिकं बलं दत्तवान् " इति ।

अस्य आयोजनस्य आयोजकत्वं चीनीय एथलेटिक्ससङ्घः, हेबेईप्रान्तीयक्रीडाब्यूरो, हेङ्गशुईनगरपालिकजनसर्वकारः च कुर्वन्ति । (याङ्ग फैन) ९.

(सिन्हुआनेट्) २.

प्रतिवेदन/प्रतिक्रिया