समाचारं

हाङ्गकाङ्ग-तारक-फुटबॉल-दलस्य, ज़ाओझुआङ्ग-फ्लाईङ्ग्-टाइगर्स्-एण्ड्-स्टार-इत्यस्य च ज़ाओझुआङ्ग-सांस्कृतिक-क्रीडा-केन्द्र-क्रीडाङ्गणे मैत्रीपूर्णं मेलनं कृतम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के सायं गहने रक्त-इतिहासस्य ज़ाओझुआङ्ग्-नगरे विशेषातिथिनां समूहस्य स्वागतं कृतम्-हाङ्गकाङ्ग-तारक-फुटबॉल-दलस्य शाण्डोङ्ग-नगरे हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य प्रथमः क्रीडा अस्ति । तस्याः रात्रौ शाण्डोङ्ग-प्रान्तस्य ज़ाओझुआङ्ग-सांस्कृतिक-क्रीडा-केन्द्र-क्रीडाङ्गणे अस्य क्रीडा-कार्यक्रमस्य साक्षिणः भवितुं प्रायः २०,००० प्रेक्षकाः एकत्रिताः आसन् । घोरस्पर्धायाः अनन्तरं हाङ्गकाङ्ग-स्टार-फुटबॉल-दलेन ज़ाओझुआङ्ग-फ्लाईङ्ग्-टाइगर्स्-एण्ड्-स्टार्स्-क्लबं ४:१ इति स्कोरेन पराजितम् ।

"लालजीनस्य उत्तराधिकारं प्राप्य गृहस्य देशस्य च भावनां अग्रे सारयितुं" २०२४ तमे वर्षे हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य ज़ाओझुआङ्ग-मैत्री-क्रीडायां न केवलं फुटबॉल-क्रीडायाः प्रतिस्पर्धात्मकं आकर्षणं प्रदर्शितम्, अपितु समृद्ध-सांस्कृतिक-तत्त्वानि अपि समाविष्टानि, येन प्रेक्षकाणां कृते क्रीडायाः सम्यक् संयोजनं प्रस्तुतम् सङ्गीतं च । क्रीडा त्रयः विभागाः विभक्ताः सन्ति, प्रत्येकं खण्डं च हाङ्गकाङ्ग-तारक-फुटबॉल-दलेन गायनस्य, अन्तरक्रियाशील-सत्रस्य च मध्ये भवति, येन क्रीडायाः अतिरिक्तं दृश्यं, मजा च योजितः भवति

क्रीडायाः समये हाङ्गकाङ्ग-तारक-फुटबॉल-दलस्य सदस्याः "लोह-रक्त-हृदय-हृदय", "शाङ्घाई-समुद्रतट", "लव् अक्रॉस् थौजन्ड् रिवर्स", "एण्ड्लेस् लव् फ़ॉर् यू" इत्यादीनि क्लासिक-गीतानि गायितवन्तः, येन वातावरणं यावत् धक्कायन्ते स्म एकः पराकाष्ठा।

क्रीडायाः अनन्तरं आयोजकाः दलस्य क्रीडकानां च प्रशंसाम् अकरोत् । ज़ाओझुआङ्ग फ्लाइंग टाइगर्स् एण्ड् स्टारस् इति क्रीडासमूहः स्वस्य दृढतायाः युद्धभावनायाः च कृते मैत्रीपुरस्कारं प्राप्तवान्, हाङ्गकाङ्ग् स्टार फुटबॉलदलः च स्वस्य उत्तमकौशलस्य कृते उत्कृष्टतापुरस्कारं प्राप्तवान् उत्तमक्रीडकस्य सम्मानः हुआङ्ग झान्होङ्गस्य क्रीडकैः प्राप्तः । ज्ञातव्यं यत् विजेत्रे प्रदत्तं पुरस्कारं ज़ाओझुआङ्ग-लक्षणयुक्तं दाडिमस्य मृत्तिकाकारं भवति ।

कथ्यते यत् हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य स्थापना १९८५ तमे वर्षे अभवत्, तत्र हाङ्गकाङ्ग-नगरस्य मनोरञ्जकाः, एलन-ताम्, हुआङ्ग-रिहुआ-इत्यादीनां फुटबॉल-प्रेमिणः व्यावसायिक-फुटबॉल-क्रीडकाः च सन्ति अस्य दलस्य आरम्भात् दशकशः तारासदस्याः शताधिकाः क्रीडकाः यावत् वर्धिताः सन्ति । दलं प्रसिद्धानां संगीतकारानाञ्च प्रभावस्य उपयोगं कृत्वा फुटबॉलक्रीडां अन्तरक्रियाशीलगायनेन सह संयोजयति, समाजस्य सर्वान् क्षेत्रान् दानकार्य्ये योगदानं दातुं सक्रियरूपेण संयोजयति विगतचतुर्दशकेषु हाङ्गकाङ्ग-स्टार-फुटबॉल-दलेन विश्वे अनेकेषु मैत्री-क्रीडासु, दान-कार्यक्रमेषु च भागं गृहीतम्, कुलम् ५०० मिलियन-एनटी-डॉलर्-अधिकं धनं संग्रहितम्, अनेकेषां आवश्यकतावशात् जनानां कृते उष्णतां, परिचर्या च प्रेषितम्

अस्य आयोजनस्य मेजबानी shandong shengda सांस्कृतिकपर्यटनसमूहेन भवति, यस्य मेजबानी zaozhuang donglinnong सांस्कृतिक उद्योगविकासकं, लिमिटेड, jiangsu jiachen सांस्कृतिक मीडिया कं, लिमिटेड, तथा सह-आयोजक jiangsu chenshuo निवेश प्रबन्धन कं, लिमिटेड.

प्रतिवेदन/प्रतिक्रिया