समाचारं

वाङ्ग चुकिन्, सन यिंगशा च प्रधानाध्यापकरूपेण नियुक्तौ आस्ताम्! नेटिजनः - अहम् अपि युवावस्थायां कक्षां गमिष्यामि...

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china youth daily] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्य प्रातःकाले बीजिंगनगरस्य हैडियनमण्डलस्य झोङ्गगुआकुन् क्रमाङ्कस्य ३ प्राथमिकविद्यालये द्वयोः विशेषयोः "शारीरिकशिक्षाशिक्षकयोः" स्वागतं कृतम्। ओलम्पिक-टेबल-टेनिस्-विजेता वाङ्ग-चुकिन्, सन यिङ्ग्शा च परिसरम् आगतवन्तौ, सर्वे छात्राः निश्चलतया उपविष्टुं न शक्तवन्तः, तेषां स्वागतार्थं च चिल्लान्ति स्म ।
अस्मिन् "शारीरिकशिक्षावर्गे" वाङ्ग चुकिन्, सन यिंगशा च फुटबॉल-क्रीडायाः अभ्यासात् आरभ्य ओलम्पिकक्रीडायां सर्वोच्चमञ्चं प्राप्तुं यावत् स्वस्य वृद्धि-अनुभवं साझां कृतवन्तौ, तथा च सर्वेभ्यः कठिनतायाः अभावेऽपि स्वं पराजयितुं साहसं कर्तुं प्रोत्साहवन्तौ तौ कन्दुकस्य उच्छ्वासस्य मजेदारमार्गेण टेबलटेनिसकौशलमपि प्रदर्शितवन्तौ, तथा च छात्रप्रतिनिधिभिः सह स्थले एव स्पर्धां कृतवन्तौ, धैर्यपूर्वकं फोरहैण्ड्, बैकहैण्ड् स्विंग् इत्येतयोः आवश्यकविषयान् शिक्षयन्तौ
विश्वस्य प्रथमक्रमाङ्कस्य मिश्रितयुगलस्य भागीदारत्वेन "शटौ" संयोजनेन टेबलटेनिस्-क्रीडा अपि अभवत् ।
प्रदर्शनस्य अनन्तरं क्रीडकाः छात्राः च उपहारस्य आदानप्रदानं कृतवन्तः, ततः "शाटौ" समूहः झोङ्गगुआनकुन् क्रमाङ्कस्य ३ प्राथमिकविद्यालयस्य "स्वास्थ्यमार्गदर्शनप्रधानाध्यापकः" इति नियुक्तः
आयोजनानन्तरं साक्षात्कारे तौ आगामि-डब्ल्यूटीटी बीजिंग-ग्राण्ड्-स्लैम्-क्रीडायाः अपि प्रतीक्षां कृतवन्तौ ।
सन यिंगशा अवदत् यत् - "अस्मिन् समये अहं गृहे एव क्रीडन् अस्मि, अतः अहं अधिकं प्रेरितः भविष्यामि। क्रीडायाः परिणामस्य विषये ग्राण्डस्लैम् स्पर्धायां प्रतिद्वन्द्विनः अतीव प्रबलाः सन्ति, अतः मया प्रत्येकं क्रीडायाः आनन्दं प्राप्तव्यं, उत्तमं दातव्यं च" इति प्रत्येकं गोले” इति ।
वाङ्ग चुकिन् अवदत् यत् - "ओलम्पिक-क्रीडायाः अनन्तरं अहं अधिकानि क्रियाकलापाः भागं गृह्णामि, प्रशिक्षणे न्यूनसमयं च यापयिष्यामि । अहम् आशासे यत् अस्मिन् स्पर्धायां उत्तमं क्रमाङ्कनं प्राप्तुं प्रयत्नः करिष्यामि तथा च ग्राण्डस्लैम्-क्रीडायां उत्तमं प्रदर्शनं कर्तुं आशासे।
चीनयुवादैनिकं (आयोजितम्: झाङ्ग लियोउ) बीजिंग दैनिक (वाङ्ग जिओक्सियाओ), बेइकिंग् स्पोर्ट्स् (गीत क्षियाङ्ग), चीनी ओलम्पिकसमित्याः च संकलितम् अस्ति
प्रतिवेदन/प्रतिक्रिया