समाचारं

बासोङ्ग्कुओ अन्तर्राष्ट्रीयमाउण्टन् बाइक क्रॉस् कण्ट्री इत्यस्य तिब्बतयात्रा २९ सितम्बर् दिनाङ्के भविष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, ल्हासा, २३ सितम्बर (संवाददाता जियांग फेइबो) तिब्बत स्वायत्तक्षेत्रस्य लिन्झी नगरपालिकासर्वकारेण आयोजितस्य बासोङ्गकुओ अन्तर्राष्ट्रीय माउण्टन् बाइक क्रॉस्-कण्ट्री रेसस्य १० तमः भ्रमणः २९ सितम्बर् दिनाङ्के बासोङ्गकुओ दर्शनीयक्षेत्रे, २०१८ तमे वर्षे भविष्यति। gongbu jiangda काउण्टी, nyingchi शहर . अस्मिन् आयोजने पुरुषसमूहः, महिलासमूहः, क्षेत्रीयपुरुषसमूहः, क्षेत्रीयमहिलासमूहः च इति चत्वारि वर्गाः सन्ति । प्रतियोगितायाः कुलपुरस्कारधनं १०९,००० आरएमबी यावत् अधिकम् अस्ति ।

बासोङ्गकुओ, लिन्झी, तिब्बत के दृश्य। जियांग फेइबो इत्यस्य चित्रम्

बासोङ्गकुओ, कुओगाओ-सरोवरम् इति अपि ज्ञायते, तिब्बतस्य प्रथमं प्राकृतिकं दर्शनीयं राष्ट्रियं ५ ए पर्यटनदृश्यं स्थलम् अस्ति । बासोङ्गकुओ अन्तर्राष्ट्रीय पर्वतबाइक क्रॉस्-कण्ट्री-दौडस्य भ्रमणं २०१३ तमे वर्षे आरब्धम् ।प्रतिवर्षं बहवः घरेलुविदेशीयसाइकिल-उत्साहिणः दूरतः आगच्छन्ति येन बासोङ्गकुओ-नगरस्य अन्तिमदृश्यानि, "बहिः स्वर्गः" इति अनुभवितुं शक्नुवन्ति

२०२३ तमे वर्षे बासोङ्ग्कुओ अन्तर्राष्ट्रीयपर्वतबाइकक्रॉस्-कण्ट्री-दौडस्य भ्रमणस्य दृश्यम् । फोटो बासोङ्गकुओ लेक टूर आयोजकसमित्याः सौजन्येन

आयोजनस्य आयोजकस्य मते पूर्वघटनानां तुलने अस्य बासोङ्ग्कुओ-सरोवर-दौडस्य पटलः, समयसूची च सावधानीपूर्वकं समायोजितः अस्ति कुओगाओ ग्रामात् ज़ाला ग्रामपर्यन्तं नूतनं तृणभूमिमञ्चं योजितम् अस्ति यत् सम्पूर्णं पटलं पूर्ववर्षेषु ९९ किलोमीटर् यावत् समायोजितं प्रतियोगिभिः एकदिने एव दौडं सम्पन्नं कर्तव्यम्। समायोजितः पटलः त्रयः भागाः विभक्तः अस्ति : सरोवरस्य परितः क्रॉस्-कण्ट्री-मञ्चः, तृणभूमि-दृश्य-मञ्चः, सरोवरस्य परितः मार्ग-मञ्चः च पटलस्य स्थितिः अधिका विविधता अस्ति तथा च आयोजनस्य कठिनता अपि वर्धिता अस्ति तस्मिन् एव काले प्रतियोगिनः बासोङ्गकुओ दर्शनीयक्षेत्रे अधिकविविधग्रामान्, तृणभूमिः, चरागाहः अन्ये सांस्कृतिकदृश्यानि च "अनलॉक्" कर्तुं शक्नुवन्ति । अयं कार्यक्रमः "क्रीडा + पर्यटन" एकीकृतविकासस्य भूमिकां निरन्तरं निर्वहति तथा च पर्यटन-उद्योगस्य विकासं चालयितुं क्रीडा-कार्यक्रमानाम् उपयोगं करिष्यति |. (उपरि)

[सम्पादकः झाङ्ग ज़ीयी] ।
प्रतिवेदन/प्रतिक्रिया