समाचारं

फोक्सवैगन चीनः छंटनीयाः अफवाः प्रतिक्रियां ददाति : विभिन्नविभागानाम् परियोजनानां च दक्षतायां सुधारं कुर्वन् व्ययस्य अनुकूलनं च निरन्तरं कुर्वन् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उग्रविपण्यवातावरणे फोक्सवैगन-चीन-संस्थायाः अपि व्ययस्य न्यूनीकरणं, कार्यक्षमतां च वर्धयितुं आवश्यकता वर्तते ।

२३ सितम्बर् दिनाङ्के फोक्सवैगेन् चीनदेशः चरणबद्धरूपेण परिच्छेदं कर्तुं योजनां कृतवान् इति मार्केट्-वार्ता आसीत्, तथा च समूहस्तरस्य शतशः स्थानीयकर्मचारिणः परिच्छेदाः भविष्यन्ति इति अपेक्षा अस्ति

अस्य प्रतिक्रियारूपेण फोक्सवैगन चीनेन द पेपर रिपोर्टर इत्यस्य प्रतिक्रियारूपेण उक्तं यत् २०२३ तमे वर्षे फोक्सवैगन समूहः चुनौतीपूर्णे उद्योगस्थितौ सफलतां निर्वाहयितुम् स्वस्य सर्वेषु ब्राण्ड्षु कार्यप्रदर्शनयोजनानि प्रारभते। समूहेन स्पष्टं लक्ष्यं निर्धारितम् अस्ति यत् २०२६ तमवर्षपर्यन्तं कार्यक्षमतां २०% वर्धयितुं । अन्येषु सर्वेषु विभागेषु इव फोक्सवैगनसमूहः (चीन) वैश्विकप्रदर्शनयोजनासु सक्रियरूपेण भागं गृह्णाति, समर्थनं च करोति स्थानीयकरणम् ।

फोक्सवैगनेन उक्तं यत् अस्मिन् सन्दर्भेफोक्सवैगनसमूहः (चीन) विभिन्नविभागानाम् परियोजनानां च दक्षतायां सुधारं कुर्वन् व्ययस्य अनुकूलनं च निरन्तरं कुर्वन् अस्ति । वास्तविकस्थितेः आधारेण प्रासंगिकपरिपाटनेषु प्रशासनिकव्ययः, यात्राव्ययः, प्रशिक्षणव्ययः इत्यादयः सहितः प्रत्यक्षश्रमव्ययः अप्रत्यक्षश्रमव्ययः च अपि अन्तर्भवति

विद्युत्करणपरिवर्तनस्य सन्दर्भे पारम्परिकं ईंधनवाहनविशालकायः फोक्सवैगनः पर्याप्तचुनौत्यस्य सामनां कुर्वन् अस्ति ।

विदेशीयमाध्यमानां समाचारानुसारं फोक्सवैगनसमूहः जर्मनीदेशे ३०,००० जनान् परित्यक्तुं योजनां कुर्वन् अस्ति यतः सः यूरोपीयवाहनविपण्ये अधिकं प्रतिस्पर्धां कर्तुं प्रयतते। तेषु बृहत्तमाः परिच्छेदाः अनुसंधानविकासविभागे भविष्यन्ति, यत्र १३,००० अनुसंधानविकासकर्मचारिणां ६,००० यावत् परिच्छेदः भविष्यति इति अपेक्षा अस्ति ।

पूर्वं फोक्सवैगेन् इत्यनेन जर्मनीदेशे द्वौ कारखानौ बन्दं कर्तुं विचारयितुं ऐतिहासिकः निर्णयः अपि कृतः ।

स्थानीयसमये सेप्टेम्बर्-मासस्य द्वितीये दिने फोक्सवैगन-कम्पनी जर्मनीदेशे एकं वाहनकारखानं, पार्ट्स्-कारखानं च बन्दं कर्तुं विचारयति इति अवदत्, यत् व्ययस्य कटौतीं कर्तुं शक्नोति । ज्ञायते यत् फोक्सवैगनस्य इतिहासे प्रथमवारं जर्मनीदेशस्य कारखानं बन्दं करिष्यति, यस्य अर्थः अस्ति यत् २०२९ तः पूर्वं कर्मचारिणः न परित्यक्तुं प्रतिबद्धतां त्यक्ष्यति इति

नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमे वर्षे द्वितीयत्रिमासे फोक्सवैगनस्य राजस्वं ८३.३४ अरब यूरो आसीत्, यत् वर्षे वर्षे ४.१% वृद्धिः अभवत्, परिचालनलाभः ५.४६ अरब यूरो आसीत्, वैश्विकविक्रये वर्षे वर्षे २.४% न्यूनता अभवत् २२.४४ मिलियनं वाहनम् आसीत्, वर्षे वर्षे ३.८% न्यूनता ।

फोक्सवैगनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् उत्तर-अमेरिका-दक्षिण-अमेरिका-देशयोः विक्रयवृद्धिः अन्येषु प्रदेशेषु विशेषतः चीनीयविपण्ये क्षयस्य प्रभावं प्रायः प्रतिपूर्तिं कर्तुं शक्नोति।

चीनदेशस्य विपण्यां फोक्सवैगनस्य वर्चस्वं नष्टम् अस्ति ।

अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये फोक्सवैगनस्य विक्रयः १३४५ लक्षं वाहनम् आसीत्, यत् वर्षे वर्षे ७.४% न्यूनता अभवत् तस्य कारणं "चीनीविपण्ये तीव्रस्पर्धा" आसीत् । अनुपातस्य दृष्ट्या चीनस्य विपण्यस्य कुलवैश्विकविक्रयस्य ३०.९% भागः अस्ति ।

तदतिरिक्तं चीनदेशस्य वाहनविपण्ये byd इत्यनेन वर्षस्य प्रथमार्धे १६ लक्षाधिकानि काराः विक्रीताः, येन फोक्सवैगनः पूर्णवर्षस्य अपेक्षायाः दृष्ट्या विक्रयविजेता अभवत् एषा स्थितिः विपर्ययः कठिनः अस्ति ।

चीनीयविपण्ये फोक्सवैगनस्य विफलता तस्य मन्दविद्युत्परिवर्तनेन सह सम्बद्धा अस्ति । परन्तु वस्तुतः संयुक्त उद्यमकारकम्पनीषु फोक्सवैगनः सर्वाधिकं द्रुतगतिना परिवर्तनं कुर्वन् अस्ति इति मन्यते तस्य आईडी श्रृङ्खलायाः विक्रयः विगतवर्षद्वये वर्धमानः अस्ति, परन्तु चीनीयस्वतन्त्रब्राण्ड्-संस्थानां स्मार्ट-क्षेत्रे प्रथम-गति-लाभः अधिकः अस्ति विद्युत्वाहनानि।

अधुना फोक्सवैगनसमूहः स्थानीयसहकार्यं सुदृढं कृत्वा स्वस्य दोषान् पूरयति।

गतवर्षे फोक्सवैगनसमूहेन आधिकारिकतया घोषितं यत् सः चीनस्य विद्युत्वाहनविपण्यस्य उल्लासपूर्णविकासे फोक्सवैगनब्राण्ड् तथा एक्सपेङ्ग मोटर्स्, तथा च ऑडी ब्राण्ड् तथा एसएआईसी मोटर्स् इत्येतयोः सहकार्यस्य माध्यमेन पूर्णतया भागं गृह्णीयात् इति।

तेषु फोक्सवैगन-ब्राण्ड्-एक्सपेङ्ग-मोटर्स्-इत्येतयोः संयुक्तरूपेण फोक्सवैगन-ब्राण्ड्-विद्युत्-माडलयोः विकासाय तकनीकीरूपरेखा-समझौता अभवत्, २०२६ तमे वर्षे च तान् विपण्यां प्रक्षेपणस्य योजना अस्ति फोक्सवैगनसमूहः एक्सपेङ्ग मोटर्स् इत्यस्मिन् प्रायः ४.९९% भागं प्राप्तवान् । ऑडी तथा तस्य चीनीयसंयुक्तोद्यमसाझेदारः एसएआईसी मोटरः संयुक्तरूपेण उच्चस्तरीयं बाजारबुद्धिमान् सम्बद्धं विद्युत्वाहनउत्पादविभागं विकसयन्ति। योजनायाः प्रथमं सोपानरूपेण ऑडी नूतनानि विद्युत् मॉडल् प्रक्षेप्य चीनदेशे पूर्वं न आच्छादितानि विपण्यखण्डानि प्रविशति।