समाचारं

दत्तांशशासनम्, रूढिवादं भङ्गयितुं समयः अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशशासनस्य सीमां न्यूनीकरोतु, उद्यमानाम् कृते दत्तांशसम्पत्त्याः सदुपयोगाय सीमां न्यूनीकरोतु, उद्यमदत्तांशस्य उपभोगं च अधिकं सुलभं कुर्वन्तु

पाठःशु xin youyong

सम्पादकर्झौ लुपिंग

पूर्वं दत्तांशमध्यकार्यालयाः केषाञ्चन आव्हानानां, दुर्बोधानाम् च सामनां कुर्वन्ति स्म । प्रत्येकं मोडने कोटिकोटिरूप्यकाणां निवेशः कृत्वा एकदा एतत् दत्तांशकेन्द्रं महत्, गुरुं च इति आभासं त्यक्तवान् ।उच्चनिर्माणव्ययः भवति, अल्पमात्रायां दत्तांशयुक्तानां लघुमध्यम-उद्यमानां कृते ठोकरं जातम्, परन्तु तत्सह, एतेषां उद्यमानाम् आँकडानिर्माणस्य प्रबन्धनस्य च प्रबलमागधा वर्तते

बृहत्तरा समस्या अस्ति यत् द्रुतगत्या प्रौद्योगिकीविकासः अस्तिउद्यमदत्तांशशासनरूपरेखायाः मापनीयता नूतनाः आव्हानाः उत्थापयति. गार्टनर्-संस्थायाः प्रतिवेदने सूचितं यत् २०२८ तमे वर्षे चीनस्य २०२३ तमे वर्षात् पूर्वं निर्मितानाम् आँकडाविश्लेषणानाम् एआइ-मञ्चानां च ५०% भागः पारिस्थितिकीतन्त्रात् वियुग्मनस्य कारणेन अपि अप्रचलितः भविष्यति दत्तांशनिर्माणक्षेत्रं क्रान्तिं आह्वयति।

अद्यैव अलीबाबा समूहस्य उपाध्यक्षः लिंगयाङ्गस्य मुख्यकार्यकारी च पेङ्ग ज़िन्युः कम्प्यूटिंग् सम्मेलने लिङ्गयाङ्ग डाटा×एआइ विशेषमञ्चे सूचितवान् यत् एआइ युगं आलिंगयितुं उद्यमानाम् परिदृश्यविनिर्माणं व्यावसायिकपुनर्निर्माणं च सम्पन्नं कर्तव्यम्। इत्यस्मिन्‌,दत्तांशसंरचनायाः क्षेत्रम् अपि पुनर्निर्माणस्य तरङ्गस्य आरम्भं कुर्वन् अस्ति ।

उद्योगे आँकडाशासनस्य विस्तारे उच्चव्ययस्य कठिनतायाः च इत्यादीनां निर्माणसमस्यानां प्रतिक्रियारूपेण dataphin उत्पादस्य पूर्णतया उन्नयनं कृतम् अस्ति नवप्रक्षेपितस्य चपलसंस्करणस्य उपयोगः तादृशानां परिदृश्यानां समस्यायाः समाधानार्थं भवति यत्र उद्यमदत्तांशस्य परिमाणं बृहत् नास्ति परन्तु आँकडानां निर्माणस्य आवश्यकता अस्ति dataphin आँकडा आर्किटेक्चर प्रणालीं विकसितुं विस्तारयितुं च शक्नोति।

01

दत्तांशशासनम् अधुना अस्ति

सम्भवतः दत्तांशनिर्माणस्य शासनस्य च सर्वाधिकं प्रसिद्धा अवधारणा दत्तांशमध्यमञ्चः अस्ति ।

कतिपयवर्षेभ्यः पूर्वं बृहत्-दत्तांश-तरङ्गः विश्वं व्याप्तवती, जीवनस्य सर्वेषु क्षेत्रेषु अग्रणी-कम्पनयः निगम-दत्तांशस्य मूल्यस्य अन्वेषणाय महत् महत्त्वं दत्तवन्तः २०१७ तमे वर्षे द इकोनॉमिस्ट् पत्रिकायाः ​​आवरणलेखे अपि उल्लेखः कृतः यत्,तैलस्य स्थाने आँकडा विश्वस्य बहुमूल्यं संसाधनं कृतवान्

तस्मिन् समये अग्रणीकम्पनीनां समूहः यः बृहत् परिमाणं दत्तांशसञ्चयितवान् आसीत्, ते प्रथमतया उद्यमस्य अन्तः दत्तांशसाइलोन् भङ्गयित्वा उद्यमे आन्तरिकदत्तांशस्य केन्द्रीयरूपेण प्रबन्धनस्य, संसाधनस्य च महत्त्वं अवगतवान् "दत्तांशमध्यममञ्चस्य" अवधारणा " अस्मिन् समये उद्भूतः, अलीबाबा च दत्तांशमध्यमञ्चरूपेण कार्यं कृतवान् । अवधारणायाः प्रस्तावकः उद्यमस्य अन्तः दत्तांशकेन्द्रस्य निर्माणे उद्यमाय उत्पादानाम् सेवानां च प्रदाने अपि अग्रणीः अभवत् पारम्परिक-उद्योगेषु प्रमुखकम्पनीनां समूहः अपि आँकडा-मध्यमञ्चानां निर्माणं विशाल-आन्तरिक-आँकडा-सम्पत्त्याः एकीकरणाय, सामरिक-विन्यासस्य, परिवर्तनस्य सक्रिय-अनुसरणस्य च दृष्ट्या आँकडानां मूल्याय पूर्ण-क्रीडां दातुं महत्त्वपूर्णं प्रारम्भबिन्दुं मन्यते

अपि च प्रारम्भिकप्रवेशकानां दत्तांशस्य उच्चजटिलतायाः बृहत्परिमाणस्य च कारणात् दत्तांशप्रबन्धने निर्माणे च महत् निवेशः भवति, निर्माणचक्रम् अपि तुल्यकालिकरूपेण दीर्घं भवति एतेन उद्योगे किञ्चित् विवादः उत्पन्नः यथा, एकदा उद्योगस्य अन्तःस्थः अवलोकितवान् यत् दत्तांशकेन्द्रे महत् निवेशः अस्ति, प्रभावस्य परिमाणं ज्ञातुं कठिनं भवति, औसत आकारस्य उद्यमेषु तस्य कार्यान्वयनम् अपि कठिनम् अस्ति

अस्मिन् वर्षे गार्टनर् इत्यनेन "चाइना डाटा एनालिसिस एण्ड् आर्टिफिशियल इंटेलिजेंस मैच्योरिटी चक्र" इति प्रतिवेदने "डाटा मिडिल प्लेटफॉर्म" इत्यस्य अवधारणा क्रमेण पुरातनप्रौद्योगिकीविकासपरिधिरूपेण सूचीबद्धा

परन्तु उद्योगस्य दिग्गजानां मतं यत् "दत्तांशमध्यमञ्चः" केवलं उत्पादानाम् उपकरणानां च स्तरात् अवगन्तुं न शक्यते, न च "दत्तांशमध्यमञ्चस्य" मूल्यं केवलं अवधारणायाः लोकप्रियतायाः दृष्ट्या द्रष्टुं शक्यते

दत्तांशमध्यमञ्चः एकः अवधारणा, प्रतिरूपः च अस्ति, यस्य अर्थः अस्ति यत् उद्यमस्य कृते दत्तांशसम्पत्तयः उद्यमस्य सम्पत्तिषु महत्त्वपूर्णः भागः भवति । अस्याः महत्त्वपूर्णायाः सम्पत्तिः कृते उद्यमानाम् एकं मार्गं आवश्यकं यत् ते दत्तांशं एकीकृत्य सफाई, संसाधनं, प्रबन्धनं च एकीकृत्य दत्तांशसम्पत्त्याः निर्माणं कुर्वन्ति येषां उपयोगः सुलभः भवति । "पूर्वोक्तः व्यक्तिः अवदत्।"

गार्टनर् इत्यनेन प्रतिवेदने इदमपि उल्लेखितम् यत् वर्तमानप्रौद्योगिकीतरङ्गस्य अन्तर्गतं, आँकडा-एकीकरणम्, मेटाडाटा-प्रबन्धनम्, आँकडा-गुणवत्ता इत्यादिभिः तकनीकी-क्षमता-निर्माणैः सह सम्बद्धः "आँकडा-अन्तर्गत-संरचना" द्रुतगत्या वृद्धि-कालस्य मध्ये अस्ति तथा च एतत् उद्यम-आँकडा-विश्लेषणस्य मूलं भविष्यति ai.भवतः अनुप्रयोगस्य कृते पुनः उपयोगयोग्यः आधारः।"दत्तांशमध्यमञ्चेन" प्रतिनिधित्वं कृतवती अवधारणा अद्यापि उद्योगस्य विकासस्य अग्रणी अस्ति, प्रौद्योगिकीस्तरः अपि तीव्रगत्या विकसितः अस्ति

अतिरिक्ते,राष्ट्रीयनीतिस्तरस्य आँकडातत्त्वानां विपणनं प्रवर्धयन्तु, उद्यमानाम् अधिकव्यापकदत्तांशशासनस्य अनुप्रयोगक्षमतायाः च निर्माणं त्वरितुं अपि अनुमतिं ददाति ।

अस्मिन् वर्षे जनवरीमासे १ दिनाङ्के "उद्यमदत्तांशसंसाधनसम्बद्धलेखाव्यवहारविषये अन्तरिमप्रावधानाः" (अतः परं "अन्तरिमप्रावधानाः" इति उच्यन्ते) आधिकारिकतया कार्यान्विताः आसन् सूचीबद्धकम्पनीनां आँकडासंसाधनाः तुलनपत्रस्य अन्तर्गतं नूतनलेखारूपेण सूचीबद्धाः सन्ति खाता तथा भागधारकाणां इक्विटी इत्यस्य भागः भवति । चाइना सिक्योरिटीज जर्नल् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं ३९ सूचीकृतकम्पनयः स्वसारणीषु आँकडानां प्रवेशसम्बद्धसूचनाः प्रकटितवन्तः, यत्र कुलराशिः १.३५७ अरब युआन् अस्ति अनेककम्पनीनां कृते वैश्विकदत्तांशशासनं कथं प्राप्तुं दत्तांशसम्पत्त्याः निर्माणं च कथं करणीयम् इति अपि अनिवार्यः प्रश्नः अभवत् ।

उद्योगे सहमतिः अस्ति यत् एताः प्रमुखाः कम्पनयः आँकडासंपत्तिं मेजस्य उपरि स्थापयितुं किमर्थं अग्रणीः भवितुम् अर्हन्ति इति कारणं तेषां दीर्घकालीनस्य निरन्तरस्य च दत्तांशशासनस्य उपरि बलात् अविभाज्यम् अस्ति।

स्थूलनीतिभिः प्रौद्योगिक्याः तरङ्गेन च चालितः, आँकडा-सञ्चालितव्यापारविकासस्य अवधारणा अधिकाधिकं लोकप्रियतां प्राप्तवती, अधिकाधिकाः कम्पनयः च आँकडा-शासन-मञ्चानां, आँकडा-सम्पत्त्याः निर्माणस्य च महत्त्वं अवगतवन्तः

अस्मिन् तरङ्गे लघुमध्यम-उद्यमानां आवश्यकताः न्यूनीकर्तुं न शक्यन्ते । यथा, लिङ्गयाङ्गस्य उपराष्ट्रपतिः वाङ्ग साई इत्यनेन दृष्टं यत्,लघुमध्यम-उद्यमानां आँकडा-शासनस्य, आँकडा-सम्पत्त्याः निर्माणस्य च प्रबलाः आवश्यकताः सन्ति. "उद्यमानां दत्तांशस्य परिमाणं प्रमुखकम्पनीनां तुलने अतीव विशालं न भवेत्, परन्तु सा जटिलं विविधं च अस्ति। एतेषां कम्पनीनां अस्य दत्तांशस्य किञ्चित् लघुप्रबन्धनं कर्तुं आवश्यकता वर्तते।

परन्तु एतेषां कम्पनीनां दत्तांशशासनयात्रायां बहवः समस्याः सन्ति । "लघु-मध्यम-उद्यमेषु बृहत्-आँकडा-सम्बद्धं पर्याप्तं प्रतिभा-भण्डारं न स्यात्, तथा च तेषां कृते आँकडा-शासन-क्षेत्रे निवेशं कर्तुं बहु बजटं नास्ति दत्तांशशासनम् ।

एतेषां वेदनाबिन्दुनाम् आधारेण लिङ्गयाङ्ग् इत्यनेन अलीबाबा इत्यस्य आन्तरिकदत्तांशशासनस्य अनुभवस्य आधारेण लघुरूपान्तरणं कृतम् अस्ति तथा च बाह्यबृहत् उद्यमग्राहकानाम् सेवायै निर्मितस्य बुद्धिमान् आँकडानिर्माणस्य शासनस्य च मञ्चस्य डाटाफिन् इत्यस्य आधारेण हल्कं परिवर्तनं कृतम् अस्ति तथा च डाटाफिन् चपलसंस्करणं प्रारब्धम् अस्ति

अस्तिनवप्रक्षेपिते dataphin चपलसंस्करणे उत्पादस्य वास्तुकला अधिकं लघु अभवत्, यत् लघुमध्यम-आकारस्य उद्यमानाम् न्यूनतया मूल्येन आँकडा-शासनस्य आरम्भे सहायकं भवितुम् अर्हति. संचालकानाम् आवश्यकताः उदाहरणरूपेण गृह्यताम् संचालनं, अनुरक्षणं च अत्यल्पं भवति, यत् बहुधा न्यूनीकरोति दत्तांशशासनस्य प्रतिभादहलीजं उन्नतं कृतम् अस्ति ।

“कम्पनीयाः न्यूनतमं आवश्यकता निवेशः एवत्रयः हार्डवेयर-यन्त्राणि, निवेशः केवलंद्वौ त्रयः शतसहस्राणि युआन्dataphin agile संस्करणस्य आधारेण भवान् data governance कार्यं आरभुं शक्नोति । "लिङ्गयाङ्ग-दत्तांश-प्रणाली-उत्पाद-पङ्क्तौ महाप्रबन्धकः डोङ्ग-फङ्गिंग्-इत्यनेन डिजिटल-इंटेलिजेन्स्-फ्रंटलाइन्-सञ्चारमाध्यमेन उक्तम् । अस्य अपि अर्थः अस्ति यत् शक्तिशालिनः कार्याणि जटिल-वास्तुकला च युक्तस्य पूर्वस्य डाटाफिन्-संस्करणस्य तुलने अधुना लघु-मध्यम-आकारस्य अधिकांशस्य उद्यमानाम् एकः अधिकः विकल्पः अस्ति .

02

दत्तांशशासनं, वर्तमानस्य दीर्घकालीनस्य च सन्तुलनं कथं करणीयम्

यदा अल्पमात्रायां दत्तांशयुक्ताः उद्यमाः आँकडाशासनकार्यं आरभन्ते तदा ते एकं प्रश्नं विचारयिष्यन्ति यत् यथा यथा व्यवसायः विकसितः भवति तथा च आँकडानां परिमाणं विशालं भवति तथा तथा तेषां नूतनप्रणालीं प्रतिस्थापयितुं आवश्यकता वर्तते वा? किं भविष्यस्य दत्तांशशासनस्य कृते समस्याः त्यक्ष्यति?

यथा - एकस्याः प्रमुखायाः घरेलु-खुदरा-कम्पन्योः सम्मुखीभविता अस्ति"वृद्धि वेदना" .. विस्तृतव्यापारविन्यासस्य कारणात्,उद्यमदत्तांशस्य आवश्यकताः अत्यन्तं जटिलाः, प्रक्रियां कर्तुं कठिनाः च अभवन्

पूर्वं ते वास्तविकव्यापारआवश्यकतानां आधारेण भिन्नकार्यैः सह अनेकानि व्यापारिक-अनुप्रयोग-प्रणाल्यानि निर्मितवन्तः । परन्तु यथा यथा कम्पनयः बहुविधब्राण्ड्, बहुचैनेल् च विकसयन्ति तथा तथा दत्तांशस्य परिमाणम् अत्यन्तं विशालं भवति । एकस्मिन् समये भिन्न-भिन्न-प्रणालीषु भिन्न-भिन्न-व्यापार-दत्तांशस्य कृते दर्जनशः स्वतन्त्राः आँकडा-चिमनीः सन्ति । तदतिरिक्तं भिन्नव्यापाररेखासु भिन्नाः दत्तांशपरिभाषाः सन्ति, येन दत्तांशशासनम् अत्यन्तं कठिनं भवति ।

अस्याः स्थितिः कारणं उद्यमानाम् दीर्घकालीनदत्तांशशासनदृष्टिकोणस्य अभावेन सह सम्बद्धम् अस्ति पूर्वदत्तांशवास्तुकला पृथक् व्यावसायिकआवश्यकतानां आधारेण आसीत् । अस्मिन् कम्पनीयां दत्तांशप्रभारी व्यक्तिः अपिदत्तांशकेन्द्रनिर्माणं दीर्घकालीनकार्यरूपेण व्यवहरन्तु, एतदर्थं तेषां कृते उद्यमस्य दत्तांशकेन्द्रस्य निर्माणार्थं आगामित्रिपञ्चवर्षेभ्यः योजना अपि निर्मितवती अस्ति ।

संयोगवशः अन्यस्य उपभोक्तृवित्तकम्पन्योः आँकडाप्रबन्धकः अपि अवलोकितवान् यत् दत्तांशशासनस्य निर्माणविचाराः परिवर्तयितुं आवश्यकाः सन्ति, "पूर्वं किं किं दत्तांशं जनितम्, काः व्यावसायिकप्रक्रियाः डिजिटलीकरणं कर्तुं शक्यन्ते, तथापि आँकडानुपालनस्य विषयेषु अधिकं बलं दत्तम् आसीत् , सः अवाप्तवान् यत् पञ्चवर्षेभ्यः अग्रे पश्यन् यथा यथा उद्यमदत्तांशस्य परिमाणं वर्धते तथा तथा पारम्परिकदत्तांशगोदामनिर्माणविचारः दत्तांशसञ्चयस्य, प्रबन्धनस्य, उपयोगस्य च उद्यमस्य आवश्यकतानां समर्थनं कर्तुं न शक्नोति।

एषा अपि सामान्यसमस्या अस्ति यस्याः सम्मुखीभवति अनेकेषां कम्पनीनां दत्तांशशासनस्य——भविष्ये अधिकाधिकजटिलदत्तांशशासनस्य आवश्यकतानां पूर्तये भविष्यविकासाय दत्तांशवास्तुकला कथं स्थानं आरक्षितं करोति?

उद्योगे एतस्य सामान्यवेदनाबिन्दुस्य आधारेण लिङ्गयाङ्गस्य डाटाफिन् उत्पादेन अभिनवरूपेण आँकडाप्रणाल्याः नूतनं वास्तुकला प्रारब्धम् । अस्याः वास्तुकलानां एकःमूलविशेषताः सन्ति मापनीयता, विकासः च

सरलतया वक्तुं शक्यते यत् लघुव्यापाराः स्वविचारानाम् आधारेण प्रारम्भिकपदे हल्कं न्यूनलाभं च dataphin agile version उत्पादं चयनं कर्तुं शक्नुवन्ति। यथा यथा उद्यमस्य परिमाणं विस्तारं प्राप्नोति तथा तथा उद्यमःअन्तर्निहितं कम्प्यूटिंग् इञ्जिनं विस्तारयितुं, स्वतन्त्रतया उन्नयनं कर्तुं, सुचारुतया विकसितुं च शक्यते ।, भविष्यस्य आँकडाशासनस्य आवश्यकतानां उद्यमव्यापारविकासस्य आवश्यकतानां च पूर्तये। एतत् dataphin agile version तथा native version इत्येतयोः मध्ये समानस्य अन्तर्निहितस्य आर्किटेक्चरस्य उपयोगस्य कारणम् अस्ति ।

अयम्‌उद्यमदत्तांशस्य विस्तारेण अधिकजटिलदत्तांशशासनस्य आवश्यकतानां पूर्तये सहायकं भवति. चपलसंस्करणात् dataphin बुद्धिमान् r&d संस्करणं प्रति उन्नयनानन्तरं, अन्तर्निहितदत्तांशकोशं सम्बन्धात्मकतः अन्तरक्रियाशीलं mpp च आँकडाकोषं यावत् विस्तारयितुं शक्यते, यथा starrocks, clickhouse, hologres, lindorm, impala तथा अन्यदत्तांशकोशाः सशक्तविश्लेषणक्षमतायुक्ताः, सशक्ताः कम्प्यूटिंगशक्तिः च सन्ति , तस्मात् अधिकआयामीदत्तांशनिर्धारणं, संचालनं, अनुरक्षणं च अन्यप्रबन्धनकार्यं च समर्थयति ।

यथा यथा उद्यमस्य परिमाणं अधिकं विस्तारं प्राप्नोति तथा तथा उद्यमस्य अन्तर्निहितं दत्तांशसमर्थनं बृहत् आँकडा इञ्जिनं प्रति अधिकं उन्नयनं कर्तुं शक्यते, अपि च सरोवराणां गोदामानां च एकीकरणस्य समर्थनार्थं विस्तारितुं अपि शक्यते "लघु, मध्यमं, बृहत् च, वयं सर्वे परिनियोजनसंरचनानां समुच्चयस्य अधीनाः स्मः, येन उद्यमानाम् उन्नयनं निर्विघ्नतया सहायकं भवितुम् अर्हति।"

एतेन उद्यमदत्तांशशासनस्य दीर्घकालीनविकासलक्षणं गृह्यते, उद्यमाः च स्वस्य आँकडापरिमाणस्य शासनस्य आवश्यकतायाः च आधारेण समुचितं उत्पादं स्वतन्त्रतया चयनं कर्तुं शक्नुवन्ति

तदतिरिक्तं आँकडाशासनस्य परिचालनस्य च क्षेत्रे उद्यमाः अन्यस्याः प्रमुखायाः समस्यायाः अपि सामनां कुर्वन्ति, यस्याः परिभाषा पेङ्ग ज़िन्युः करोतिव्यक्तिगतकरणस्य व्यय-प्रभावशीलतायाः च मध्ये विग्रहः. बृहत् उद्यमाः प्रायः स्वस्य व्यावसायिक आवश्यकतायाः आधारेण निजीकृतनियोजनं कुर्वन्ति, परन्तु एतस्य अर्थः अधिकव्ययः अपि भवति । मानकीकृताः मेघ-उत्पादाः स्पष्टतया सस्ताः सन्ति, परन्तु तेषां विन्यासानां व्यक्तिगतीकरणस्य क्षमता अपि नष्टा भवति ।

अस्याः समस्यायाः प्रतिक्रियारूपेण dataphin इत्यस्य समाधानं अस्ति यत् :पारम्परिकसार्वजनिकमेघकिरायेदारप्रतिरूपस्य निजीकृतनियोजनस्य च अतिरिक्तं, एतत् उद्यमानाम् कृते "अर्धप्रबन्धित"प्रतिरूपं प्रदाति ।, भवान् न केवलं अनन्यनियन्त्रणीयवातावरणस्य आनन्दं लब्धुं शक्नोति, अपितु सार्वजनिकमेघस्य लोचदारनिर्धारणस्य आनन्दं अपि लब्धुं शक्नोति।

यथा, केषाञ्चन समूहोद्यमानां भिन्नव्यापारमॉड्यूलस्य उपव्यापारस्य वा कृते भिन्नाः आँकडासंसाधनस्य आवश्यकताः सन्ति । केषाञ्चन वित्तीयसदस्यतादत्तांशस्य स्थानीयगणनाया: आवश्यकता भवति, यदा तु न्यूनसुरक्षासंवेदनशीलतायुक्तानां अन्यदत्तांशस्य मेघव्यापारेण सह दत्तांशसंसाधनेन च सह सम्बद्धतायै मेघे अपलोड् कर्तुं शक्यते

एषः प्रकारः उद्यमः अर्ध-प्रबन्धित-प्रतिरूपस्य कृते उपयुक्तः अस्ति, सार्वजनिक-मेघ-प्रतिरूपस्य "अपार्टमेण्टं किरायेण" सेवायाः तुलने तथा च स्वतन्त्र-भौतिक-नियोजनस्य "विला-निर्माणं" सेवायाः तुलने अर्ध-प्रबन्धितस्य सदृशम् अस्ति"एकं विला किराये ददातु"।, यत् न केवलं तेषां उद्यमानाम् आवश्यकतां पूर्तयितुं शक्नोति ये स्वदत्तांशसंसाधनक्षमतासुधारं कर्तुम् इच्छन्ति तथा च व्यक्तिगतरूपेण अनुकूलनस्य आवश्यकताः सन्ति, अपितु तत्सहकालं अर्थशास्त्रस्य विचारं कुर्वन्ति

सामान्यतया, आँकडा-शासनस्य तथा आँकडा-सञ्चालनस्य क्षेत्रे, डाटाफिनः अलीबाबा-समूहस्य आँकडा-शासनस्य वर्षाणां व्यवस्थित-निर्माण-अनुभवस्य आधारेण भवति यत् विभिन्न-आकारस्य बृहत्-मध्यम-लघु-उद्यमान् समाधानं प्रदातुं शक्नोति यत् बहुविध-इञ्जिनेषु विस्तृतं भवति तथा च क पर्यावरणीय आवश्यकतानां विविधता।

आँकडाशासनस्य क्षेत्रे उद्यमाः आग्रहेण क्रयणस्य, निःशुल्क उन्नयनस्य च नूतनं चरणं प्रारभन्ते ।

03

एआइ युगे कथं दत्तांशं यथार्थतया उपयोगी करणीयम्

डोङ्ग फाङ्गिङ्ग् इत्यनेन अनेकानि आँकडाशासनमञ्चपरियोजनानि दृष्टानि, सा च एकं प्रतिरूपं आविष्कृतवती यदि अन्यः पक्षः शुद्धः it-दलः अस्ति ।दत्तांशसम्पत्त्याः संचालनस्य अवधारणा नास्ति, एतादृशानां परियोजनानां सफलतायाः दरः प्रायः बहु अधिकः न भवति ।

यदि दत्तांशः केवलं दत्तांशकोशे एव संगृह्यते तर्हि केवलं व्ययः भारः च भविष्यति ।“अस्माकं अस्थिषु उत्कीर्णः विचारः अस्ति यत् दत्तांशस्य निर्माणानन्तरं दत्तांशस्य उपयोगः अवश्यं करणीयः” इति डिजिटल इन्टेलिजेन्स फ्रण्ट्लाइन् इत्यस्मै अवदत् । अतः लिङ्गयाङ्गः सम्पत्तिसञ्चालनस्य महत्त्वं ददाति ।

उद्यमानाम् कृते दत्तांशस्य सदुपयोगाय महत् अन्तरं भवति । डोङ्ग फङ्गिंग् इत्यनेन ज्ञातं यत् उपरिष्टात् कम्पनीयाः समीपे आँकडा: सन्ति तथा च व्यापारे समस्याः सन्ति इति द्वयोः मेलनेन समस्यायाः समाधानं भविष्यति, परन्तु द्वयोः कथं संयोजनं करणीयम् इति महती परीक्षायाः सामनां कृतम् ।

व्यापारिणां कृते .व्यापारस्य अवगमनं, दत्तांशस्य अवगमनं च द्वौ भिन्नौ विषयौ स्तः. बहुवारं व्यावसायिककर्मचारिणां दत्तांशचिन्तनस्य अभावः भवति तथापि आँकडा-अधिग्रहणाय आँकडा-विशेषज्ञानाम् समीपं गन्तुं भवति, यत् संचारस्य समयस्य च बहुव्ययस्य सामनां करोति

दत्तांशप्राप्तेः विशिष्टप्रक्रियायां दत्तांशदलस्य अपि महता दबावः भवति । तेषां प्रायः बहुधा जिज्ञासा भवति यत् दत्तांशः कुत्र अस्ति, तस्य किं अर्थः, कथं तस्य उपयोगः कर्तव्यः, कुत्र च उपयोगः कर्तव्यः इति । अपि च, विशालदत्तांशसम्पत्तौ भवता इष्टं दत्तांशं अन्वेष्टुं सुलभं न भवति ।

एतेन प्रतिबिम्बितं यत् उद्यमानाम् दत्तांशस्य आवश्यकताः न केवलं chatbot तः विशिष्टं दत्तांशपरिणामं प्राप्तुं, अपितु सम्मिलितुं अपि सन्तिव्यावसायिक आवश्यकतानुसारं आन्तरिकदत्तांशसम्पत्त्याः अन्वेषणस्य उपयोगस्य च आवश्यकता. डोङ्ग फङ्गिंग् इत्यनेन एकं विशिष्टं उदाहरणं उक्तं यत् सा प्रायः ग्राहकानाम् प्रश्नानाम् सामनां करोति यत् कम्पनीयाः व्यावसायिकावसररूपान्तरणस्य दरः न्यूनः अस्ति।

समस्यायाः समाधानस्य मूलं व्यावसायिकप्रक्रियायां निहितं भवति तथा च ज्ञातव्यं यत् समस्यायां के जनाः, काः प्रक्रियाः च सम्बद्धाः सन्ति तथा च तस्य स्थाने उपयोक्तृभ्यः बहुमूल्यं मार्गदर्शनं दातुं शक्यते दत्तांशस्य आधारेण दत्तांशपरिणामस्य प्रत्यागमनस्य।

अस्मात् वेदनाबिन्दुतः आरभ्य .अस्मिन् वर्षे लिङ्ग याङ्ग् इत्यनेन उद्योगस्य प्रथमं डाटा एसेट इन्टेलिजेन्स एजेण्ट्—dataphin·dataagent इति प्रारब्धम् ।, बृहत् मॉडल्-समर्थनेन उपयोक्तारः स्वस्य एजेण्ट्-अनुकूलनं कर्तुं शक्नुवन्ति, व्यापारिककर्मचारिणः च अधिकसुलभतया तत् कार्यान्वितुं शक्नुवन्तिप्रश्नेभ्यः विचारेभ्यः, आँकडाभ्यः, उपयोगेभ्यः च पूर्ण-लिङ्क-स्व-सेवा-सञ्चालनम् ।