समाचारं

राजधान्याः जनानां आजीविकायाः ​​नूतनः अध्यायः! नवचीनस्य स्थापनायाः ७५ वर्षाणि यावत् बीजिंगनगरे जनानां आजीविकायाः ​​विकासे उपलब्धयः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चसप्ततिवर्षेभ्यः परिश्रमेण राजधानीयां जनानां आजीविकायाः ​​कृते नूतनः अध्यायः निर्मितः अस्ति ।
——न्यू चीनस्य स्थापनायाः ७५ वर्षाणि यावत् बीजिंगस्य जनानां आजीविकाविकासस्य उपलब्धयः
चीनगणराज्यस्य स्थापनायाः ७५ वर्षेषु चीनस्य साम्यवादीदलस्य सशक्तनेतृत्वेन बीजिंग-राज्यं पूंजी-लक्षणैः सह उच्च-गुणवत्ता-विकास-मार्गस्य अन्वेषणं कृत्वा क्रमेण प्रवृत्तः अस्ति आर्थिकसामाजिकविकासः यः विश्वव्यापीं ध्यानं आकर्षितवान्, यत्र रोजगारः, निवासिनः आयः, निवासिनः जीवनस्तरः, मूल्यानि च सन्ति, कृषिः, ग्रामीणक्षेत्राणि इत्यादीनि जनानां आजीविकायाः ​​उपक्रमाः महतीं प्रगतिम् अकरोत्, जनानां जीवने पृथिवीकम्पनं परिवर्तनं जातम्, तथा च... लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं वर्धमानः अस्ति ।
1. रोजगारसंरचनायाः महत्त्वपूर्णं अनुकूलनं कृतम् अस्ति तथा च रोजगारस्य गुणवत्तायां अधिकाधिकं सुधारः कृतः अस्ति।
७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनायाः अनन्तरं यदा बीजिंग-नगरेण स्व-अर्थव्यवस्थायाः विकासाय बहु परिश्रमः कृतः, तदा नगरस्य रोजगार-परिमाणस्य निरन्तर-विस्तारस्य प्रवर्धनार्थं विभिन्नेषु कालखण्डेषु मुख्य-विरोधानाम् प्रतिक्रियारूपेण स्वस्य रोजगार-नीतिषु समये एव समायोजनं कृतम् विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं नगरेण रोजगारस्य स्थिरीकरणाय, प्रमुखसमूहानां क्षेत्राणां च कृते रोजगारसहायतां सुदृढां कर्तुं अनेकाः उपायाः आरब्धाः सन्ति कुलकार्यसङ्ख्या वर्धिता अस्ति, रोजगारस्य गुणवत्ता च वर्धिता अस्ति महत्त्वपूर्णतया सुधारः अभवत्, येन प्रभावीरूपेण नगरस्य अर्थव्यवस्थायाः दीर्घकालीनस्थिरविकासः जनानां आजीविकायाः ​​सुधारः च अभवत्
रोजगारसंरचनायाः गहनाः परिवर्तनाः अभवन् । विगत ७५ वर्षेषु बीजिंग-देशेन रोजगारस्य प्रवर्धनार्थं केन्द्रसर्वकारस्य प्रासंगिकनीतयः सक्रियरूपेण कार्यान्विताः, रोजगारस्य अवसरानां विस्तारार्थं, जनानां आजीविकायाः ​​आधारस्य रक्षणार्थं च सर्वं सम्भवं कृतम्, कुलरोजगारस्य परिमाणं च निरन्तरं विस्तारितम् अस्ति २०२३ तमे वर्षे अस्य नगरस्य स्थायीनियोजितजनसंख्या ११.२९ मिलियनं भविष्यति । तस्मिन् एव काले औद्योगिकसंरचनायाः समायोजनं, विभिन्नस्वामित्वप्रकारस्य उद्यमानाम् विकासः, निवासिनः रोजगारसंकल्पनायाः परिवर्तनं च रोजगारसंरचनायाः समायोजनं अनुकूलनं च आनयत् तृतीयक उद्योगे कर्मचारिणां संख्या अस्ति निरन्तरं वर्धमानं श्रमशक्तिं अवशोषयन् मुख्यशक्तिः अभवत् " pattern, निवासिनः जीवने अधिकसुविधां उत्तमसेवाश्च आनयति।
रोजगारस्य गुणवत्तायां महती उन्नतिः अभवत् । विगत ७५ वर्षेषु कुलरोजगारस्य निरन्तरविस्तारेण रोजगारसंरचनायाः निरन्तरं अनुकूलनेन च रोजगारस्य गुणवत्तायाः विषये अधिकं ध्यानं प्राप्तम् अस्ति चीनस्य साम्यवादीदलस्य १९ तमे राष्ट्रियकाङ्ग्रेसेन "उच्चगुणवत्तापूर्णं पूर्णं रोजगारं च प्राप्तुं" प्रस्तावः कृतः प्रसारणं तथा च ऑनलाइनशिक्षा निरन्तरं उद्भवति, निवासिनः च रोजगारविकल्पाः अधिकाधिकं प्रचुराः भवन्ति, सर्वतोमुखी बहुस्तरीयसामाजिकसुरक्षाव्यवस्था क्रमेण सुधरति, रोजगारस्य गुणवत्तायां च महत्त्वपूर्णः सुधारः अभवत् प्रथमं नगरीयरोजगारः उत्तमं गतिं धारयति। २०२३ तमे वर्षे नगरे नूतनानां नगरीयकार्यस्थानानां संख्या २८१,००० भविष्यति, १९ वर्षाणि यावत् क्रमशः २,००,००० तः उपरि एव तिष्ठति । द्वितीयं, श्रमदक्षतायाः महती उन्नतिः अभवत् । सामाजिकश्रमस्य उत्पादकता १९७८ तमे वर्षे २५०० युआन्/व्यक्तितः २०२२ तमे वर्षे ३६२,८०० युआन्/व्यक्तिं यावत् वर्धते । औसतवेतने महती वृद्धिः अभवत् । तृतीयम्, रोजगारसुरक्षाव्यवस्थायां अधिकाधिकं सुधारः भवति। संरक्षणमानकेषु महत्त्वपूर्णं सुधारः कृतः अस्ति । कर्मचारिणां न्यूनतमवेतनमानकं १९९४ तमे वर्षे प्रतिमासं २१० युआन् तः २०२३ तमे वर्षे २,४२० युआन् यावत् वर्धितं भविष्यति, बेरोजगारीबीमालाभानां न्यूनतमं मानकं १९९५ तमे वर्षे प्रतिमासं १७४ युआन् तः २०२३ तमे वर्षे २,१२४ युआन् यावत् वर्धितं भविष्यति बीमाकवरेजं व्यापकं भवति । २०२३ तमे वर्षे उद्यमकर्मचारिणां कृते मूलभूतपेंशनबीमे तथा बेरोजगारीबीमे भागं गृह्णन्तः जनाः क्रमशः १८.०१५ मिलियनं १४.१८४ मिलियनं च भविष्यन्ति, यत् १९९५ तमे वर्षे कार्यसम्बद्धानां चोटबीमे भागं गृह्णन्तः जनानां संख्यायाः ६.९ गुणाः ६.५ गुणाः च सन्ति १३.६३९ मिलियनं भविष्यति, यत् २००० तमे वर्षे ६.४ गुणाधिकम् अस्ति ।
2. निवासिनः आयस्तरः नूतनस्तरं प्राप्तवान्, आयस्य स्रोतः अपि अधिकविस्तृतः अभवत् ।
चीनगणराज्यस्य स्थापनायाः अनन्तरं विगत ७५ वर्षेषु बीजिंगनगरे द्रुतगत्या आर्थिकविकासेन सह रोजगारसंरचना गुणवत्ता च निरन्तरं सुधरति, आयवितरणस्य स्वरूपं च क्रमेण राष्ट्रियरूपेण निवासिनः आयस्य अनुपातः सुधरति आयस्य महती वृद्धिः अभवत्, निवासिनः आयः तीव्रगत्या वर्धमानाः सन्ति, आयवृद्धेः मार्गाः अपि अधिकविस्तारिताः अभवन्, साधारणसमृद्धिः प्राप्तुं ठोसः आधारः स्थापितः अस्ति
निवासिनः आयः उच्छ्रेण वर्धितः अस्ति । न्यूचीन-देशस्य स्थापनायाः आरम्भिकेषु दिनेषु बीजिंग-नगरस्य निवासिनः आयः तुल्यकालिकरूपेण न्यूनः आसीत्, प्रतिव्यक्तिं ३०० युआन्-तः न्यूनम् आसीत् । सुधारस्य उद्घाटनस्य च अनन्तरं कार्यानुसारं वितरणस्य आधारेण वितरणव्यवस्थायाः पूर्णकार्यन्वयनेन आर्थिकविकासस्य परिणामाः अधिकान् जनान् लाभान्विताः अभवन् बीजिंगनिवासिनः आयः एकशतयुआनतः सहस्रपर्यन्तं निरन्तरं उच्छ्वासं प्राप्तवान् युआन् दशसहस्रं युआन् यावत्, निवासिनः जीवनस्तरः च अन्नवस्त्रस्य आवश्यकतानां पूर्तये आरभ्य समृद्धिद्वारं प्रति गमनपर्यन्तं सुधरति। निवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः १९८७ तमे वर्षे १,००० युआन्-अङ्कं अतिक्रान्तवान्, २००१ तमे वर्षे १०,००० युआन्-अङ्कं अतिक्रान्तवान्, २०११ तमे वर्षे ३०,००० युआन्-रूप्यकाणि अतिक्रान्तवान्, २०१६ तमे वर्षे ५०,००० युआन्-रूप्यकाणि अतिक्रान्तवान्, २०२३ तमे वर्षे ८१,७५२ युआन्-रूप्यकाणां संख्यां अतिक्रान्तवान् १९७८, सह औसतवार्षिकवृद्धिदरः १३.३% ।
निवासिनः आयस्य स्रोताः अधिकविविधाः सन्ति । न्यूचीन-देशस्य स्थापनायाः आरम्भिकेषु दिनेषु बीजिंग-नगरस्य नगरनिवासिनां आयस्य ९०% अधिकं वेतन-आयः आसीत्, ग्रामीणनिवासिनां आयस्य अपि वेतन-आयस्य, शुद्ध-सञ्चालन-आयस्य च प्रधानता आसीत् आर्थिकव्यवस्थासुधारस्य निरन्तरगहनतायाः, रोजगारमार्गस्य विस्तारस्य, आयवितरणस्य पद्धतीनां परिवर्तनेन च नगरीयग्रामीणनिवासिनां आयस्रोताः क्रमेण चतुर्णां आयानाम् व्यापकवृद्धिं प्रति गतवन्तः २०२३ तमे वर्षे वेतनव्यतिरिक्तं निवासिनः आयः प्रायः ४०% भविष्यति, यत् १९७८ तमे वर्षे २६.२ प्रतिशताङ्कस्य वृद्धिः अस्ति । शुद्धहस्तांतरण-आयः आय-वृद्धौ नूतनं गतिं प्रविशति । निवेशस्य विषये निवासिनः जागरूकता निरन्तरं वर्धते, किरायाविपण्यं च सक्रियम् अस्ति, यत् शुद्धसम्पत्त्याः आयं आद्यतः चालयति, तस्य अनुपातं च वर्धयति २०२३ तमे वर्षे निवासिनः प्रतिव्यक्तिं शुद्धसम्पत्त्याः आयं १२,२८० युआन् यावत् भविष्यति, यत् १५.०% भवति । विपण्यसंस्थानां क्रियाकलापः वर्धितः, निवासिनः व्यापारस्य उद्यमशीलतायाश्च उत्साहः निरन्तरं वर्धितः, शुद्धसञ्चालनआयः च तीव्रगत्या वर्धितः अस्ति २०२३ तमे वर्षे निवासिनः शुद्धसञ्चालनआयः १०२६ युआन् भविष्यति, यत् १९७८ तमे वर्षे ६८.४ गुणाधिकम् अस्ति ।
3. भौतिकपदार्थाः अत्यन्तं प्रचुराः सन्ति तथा च निवासिनः जीवनस्तरस्य महती सुधारः अभवत् ।
७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनातः आरभ्य बीजिंग-निवासिनः आयस्तरस्य पर्याप्तवृद्धेः आधारेण निवासिनः जीवनस्तरस्य उन्नयनार्थं उत्तमाः परिस्थितयः निर्मिताः सन्ति तस्मिन् एव काले यथा यथा उपभोक्तृविपण्यं निरन्तरं सुधरति तथा च उपभोगवातावरणं निरन्तरं अनुकूलं भवति तथा तथा जनानां उत्तमजीवनस्य वर्धमानाः आवश्यकताः उत्तमरीत्या पूर्यन्ते, स्थायिउपभोक्तृवस्तूनाम् उन्नयनस्य गतिः त्वरिता भवति, निवासिनः उपभोगः क्रमेण विकासे परिवर्तते तथा च आनन्द-उन्मुखं उपभोगस्य उन्नयनं, निवासिनः जीवनस्य गुणवत्ता च उच्छ्रितवती अस्ति .
निवासिनः उपभोगव्ययः शतशः वर्धितः । न्यूचीन-देशस्य स्थापनायाः आरम्भिकेषु दिनेषु बीजिंग-निवासिनः प्रतिव्यक्तिं उपभोगव्ययः केवलं एकशतं वा द्विशतं वा युआन् आसीत् । निवासिनः आयस्य तीव्रवृद्ध्या निवासिनः उपभोगस्तरस्य महती उन्नतिः अभवत् । निवासिनः प्रतिव्यक्तिः उपभोगव्ययः २००३ तमे वर्षे १०,००० युआन् अतिक्रान्तवान्, २०१४ तमे वर्षे ३०,००० युआन् अतिक्रान्तवान्, २०२३ तमे वर्षे च ४७,५८६ युआन् भविष्यति, यत् १९७८ तमे वर्षे १६९.३ गुणाधिकं भवति, यस्य औसतवार्षिकवृद्धिः १२.१% भवति
निवासिनः उपभोगः अस्तित्वात् विकासं भोगं च गतवान् अस्ति । चीनगणराज्यस्य स्थापनायाः आरम्भिकाले निवासिनः उपभोगस्य उपयोगः मूलतः भोजनस्य वस्त्रस्य च पूर्तये भवति स्म, तेषां जीवनस्तरः च अन्नवस्त्रस्तरस्य निर्वाहः भवति स्म विगत 75 वर्षेषु बीजिंग-निवासिनः उपभोगसंरचना क्रमेण अनुकूलितं कृत्वा उन्नयनं कृतम् अस्ति यत् मूलभूत-आवश्यकतानां पूर्तये प्रयुक्तस्य जीवित-उपभोग-व्ययस्य अनुपातः तीव्रगत्या न्यूनः अभवत् increase.जीवनस्य गुणवत्तां प्रतिबिम्बयति इति एङ्गल् गुणांकस्य महती न्यूनता अभवत् । २०२३ तमे वर्षे निवासिनः एङ्गल् गुणांकः २१.३% भविष्यति, यत् १९७८ तमे वर्षे प्रायः ४०% न्यूनम् अस्ति । विकासोन्मुखः आनन्दोन्मुखः च उपभोक्तृव्ययः महतीं वृद्धिं प्राप्तवान् । २०२३ तमे वर्षे दैनन्दिनावश्यकतानां सेवानां च, परिवहनसञ्चारस्य, शिक्षायाः, संस्कृतिमनोरञ्जनस्य, चिकित्सापरिचर्यायाः, अन्येषां च आपूर्तिसेवासु च निवासिनः व्ययः ३५.१% भविष्यति, यत् १९७८ तमे वर्षात् १५.३ प्रतिशताङ्कस्य वृद्धिः अस्ति
स्थायि उपभोक्तृवस्तूनाम् उन्नयनस्य गतिः त्वरिता भवति । विगत 75 वर्षेषु बीजिंग-निवासिनः स्थायि-उपभोक्तृ-वस्तूनाम् लघुतः बृहत्-पर्यन्तं, आद्यतः विविधतां प्रति, निम्न-अन्ततः उच्च-अन्त-गुणवत्तायाः च परिवर्तनशीलाः प्रवृत्तयः अनुभवन्ति, निवासिनः गृह-उपकरणानाम् अद्यतनीकरणं, उन्नयनं च क्रमेण परिवर्तमानम् अस्ति "पुराणत्रयखण्डेभ्यः" "त्रयः "बृहत्वस्तूनि" यावत् आधुनिक, उच्चस्तरीयाः, विद्युत्युक्ताः च उत्पादाः परिणमन्ति । २०२३ तमे वर्षे प्रतिशतगृहेषु नगरीयग्रामीणगृहेषु स्थापितानां कारानाम् संख्या क्रमशः ५१, ५२ च भविष्यति, यत् २००० तमे वर्षे १७ गुणा, १७.३ गुणा च भविष्यति; that of 2000. गुणाः १६.१ गुणाः च आसीत्
जीवनस्य स्थितिः बहु सुधरिता अस्ति । विगत ७५ वर्षेषु बीजिंगस्य आवासस्य आपूर्तिः क्रमेण कल्याणकारीवितरणात् वाणिज्यिकगृहस्य किफायती आवासस्य च संयोजने परिणता अस्ति आपूर्तिविधयः अपार्टमेण्टप्रकाराः च अधिकविविधतां प्राप्तवन्तः, निवासिनः आवासस्य आवश्यकताः च निरन्तरं पूर्यन्ते विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं नगरेण केन्द्रसर्वकारस्य "जीवनार्थं आवासः, न तु अनुमानं" इति आवश्यकतां सख्यं कार्यान्वितं, सक्रियरूपेण किफायती आवासव्यवस्थायाः अन्वेषणं सुधारणं च कृतम्, किफायती आवासस्य निर्माणं वर्धितं, सुनिश्चितं च कृतम् कि निवासिनः निवासस्थानं प्राप्नुवन्ति प्रतिव्यक्तिं आवासनिर्माणक्षेत्रं निरन्तरं वर्धमानम् अस्ति। २०२३ तमे वर्षे नगरीयग्रामीणनिवासिनां प्रतिव्यक्तिं आवासनिर्माणक्षेत्रं क्रमशः ३४.५८ वर्गमीटर् ५२.५९ वर्गमीटर् च भविष्यति, यत् १९७८ तमे वर्षस्य तुलने क्रमशः २७.८८ वर्गमीटर्, ४३.३९ वर्गमीटर् च वर्धते अराजधानीकार्यस्य विकेन्द्रीकरणं व्यवस्थितरूपेण प्रवर्तयितुं, संसाधनविनियोगस्य अनुकूलनं कर्तुं, नगरीयजीवनवातावरणस्य सुधारं च निरन्तरं कुर्वन्तु। नगरस्य प्रतिव्यक्तिः उद्यानस्य हरितक्षेत्रं १९४९ तमे वर्षे ३.६ वर्गमीटर् तः २०२३ तमे वर्षे १६.९ वर्गमीटर् यावत् वर्धते; २००० तः २००० पर्यन्तं संख्या ६,५५० टन प्रतिदिनतः २०२३ तमे वर्षे २८,४२६ टनपर्यन्तं वर्धते; २०२३ तमे वर्षे ।
4. मूल्यक्षेत्रे सुधारस्य स्पष्टफलं प्राप्तम् अस्ति तथा च सामान्यतया संचालनं स्थिरं भवति।
७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनातः आरभ्य बीजिंग-राज्यं आर्थिकव्यवस्थासुधारविषये दलस्य केन्द्रीयसमितेः विशिष्टानि आवश्यकतानि अन्तःकरणेन कार्यान्वितवान्, नियोजितमूल्यात् "समायोजनस्य विकेन्द्रीकरणस्य च संयोजनं, मानकीकृतप्रबन्धनं च" यावत् सुधारमार्गं प्रारब्धवान् । , मुख्यक्षेत्रेषु मूल्यसुधारं सक्रियरूपेण प्रवर्धितवान्, तथा च गतिशीलमूल्यसमायोजनेषु निरन्तरं सुधारं कृतवान्, जनानां आजीविकायाः ​​सुधारणं जनानां लाभस्य भावस्य वर्धनं च केन्द्रीकृत्य, उपभोक्तृमूल्यानि सुचारुरूपेण प्रचलन्ति, उत्पादनमूल्यानि च स्थिराः एव अभवन्
उपभोक्तृमूल्यानि स्थिराः अभवन् । विगत ७५ वर्षेषु सुधारस्य गभीरतायाः, अधिकाधिकं परिपूर्णस्य विपण्य-अर्थव्यवस्थायाः च सह उपभोक्तृमूल्यसूचकाङ्कस्य (cpi) प्रक्षेपवक्रता आर्थिकविकासेन सह प्रतिध्वनितवती, यत् उतार-चढावतः स्थिरतापर्यन्तं विकासस्य लक्षणं दर्शयति २००२ तमे वर्षात् पूर्वं यतः समग्रसुधारः अन्वेषणकाले आसीत्, तथा च तुल्यकालिकरूपेण दुर्बलः आर्थिकमूलः, विभिन्नानां आर्थिकसुधारपरिपाटानां केन्द्रीकृतप्रवर्तनम् इत्यादिभिः विविधपक्षैः प्रभावितः आसीत्, तस्मात् भाकपायां महती उतार-चढावः अभवत् २००२ तः २०११ पर्यन्तं यद्यपि अन्तर्राष्ट्रीयवित्तीयसंकटस्य प्रभावेण मूल्येषु उतार-चढावः अभवत् तथापि समग्ररूपेण कार्यं अधिकं लचीलम् आसीत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं यथा यथा समाजवादी विपण्य-अर्थव्यवस्था अधिका परिपूर्णा अभवत् तथा तथा वस्तु-विपण्य-संरचना "विक्रेतुः विपण्य" तः "क्रेतुः विपण्यं" इति परिणतम् अभवत्, तस्मिन् एव काले मूल्यस्य गतिः सुधारस्य महती त्वरितता अभवत्, तथा च निवासिनः दैनिकप्रयोगाय विद्युत्, जलस्य, गैसस्य च सीढी कार्यान्विता अस्ति मूल्यव्यवस्था, सार्वजनिकयानभाडासमायोजनं, चिकित्सापृथक्करणस्य व्यापकसुधारः अन्ये च उपायाः, सरकारीमूल्यनिर्धारणवस्तूनि निरन्तरं न्यूनीभवन्ति, तथा च सीपीआई मध्यमं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति। तदतिरिक्तं, नगरेण केन्द्रसर्वकारस्य "आपूर्तिं गारण्टीकृत्य मूल्यानां स्थिरीकरणं" इति नीतिः प्रभावीरूपेण कार्यान्विता, विपण्यसंस्थानां जीवनशक्तिः पूर्णतया उत्तेजितः अस्ति, तथा च बाह्य-आघातानां प्रभावीरूपेण प्रतिक्रियां दातुं जोखिमानां प्रतिरोधस्य च क्षमता निरन्तरं सुदृढा अभवत् the overall सीपीआई-सञ्चालनं स्थिरं भवितुं प्रवृत्तम् अस्ति, यत्र औसतवार्षिकवृद्धिः १.९% अस्ति, यत् न्यूचीन-देशस्य अपेक्षया अधिका अस्ति . खाद्यमूल्यानि तीव्र-उतार-चढावात् स्थिर-सञ्चालनं प्रति गतानि, येन राजधानीयां जनानां "तण्डुल-पुटं" "शाक-टोकरी" च प्रभावीरूपेण स्थिरं कृतम्
औद्योगिक उत्पादकमूल्यानि[1] उचितपरिधिमध्ये निरन्तरं उतार-चढावम् कुर्वन्ति । विगत ७५ वर्षेषु राजधानीयाः औद्योगिकविकासे गहनपरिवर्तनं जातम्, क्रमेण पारम्परिकभारउद्योगात् उच्चस्तरीयं, बुद्धिमान्, हरितं, सेवाप्रधानं च परिवर्तितम् २००० तमे वर्षात् औद्योगिकनिर्मातृमूल्यं (ppi) क्रमेण विपण्यस्य अन्तर्राष्ट्रीयमानकानां च अनुरूपं भवति, तथा च स्पष्ट उतार-चढावतः स्थिरीकरणपर्यन्तं ततः निम्नस्तरं यावत् चरणैः गतः २०१२ तमे वर्षात् पूर्वं अन्तर्राष्ट्रीयविपण्यमूल्यानां, बीजिंगस्य औद्योगिकसंरचनायाः, नीतिकारकाणां च प्रभावेण पीपीआई-संस्थायां महती उतार-चढावः अभवत्, यत्र औसतवार्षिकवृद्धिः २.६% अभवत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं बीजिंग-राज्यं राजधानीनगरत्वेन स्वस्य सामरिकस्थानं कार्यान्वितुं निरन्तरं प्रयतते, येन गैर-पूञ्जीकार्यस्य विकेन्द्रीकरणे सहायतार्थं मूल्य-उत्तोलनस्य भूमिकां पूर्णतया कृता अस्ति उत्पादनक्षेत्रे ऊर्जा-बचने पर्यावरण-अनुकूल-मूल्यनीतिषु सुधारः अभवत्, यथा इस्पात-अलौहधातुः इत्यादीनां उच्च-ऊर्जा-उपभोक्तृ-उत्पादानाम्, येषु बृहत् मूल्य-उतार-चढावः भवति, औद्योगिक-उत्पाद-मूल्ये उद्योगस्य अनुपातः क्रमेण न्यूनः अभवत्, तथा च प्रभावः नगरस्य पीपीआई इत्यत्र वस्तुमूल्ये उतार-चढावस्य क्रमेण दुर्बलता अभवत्, तथा च मूल्यस्य उतार-चढावस्य परिधिः संकुचितः अस्ति यथा उत्पादानाम् उन्नयनस्य त्वरितता तथा नवीनताक्षमतासु सुधारः, वाहनानि समग्रतया पूर्व- निर्माणस्य, औषधनिर्माणस्य, सङ्गणकस्य, संचारस्य अन्येषां इलेक्ट्रॉनिकसाधननिर्माणस्य च उद्योगानां कारखानामूल्यानि मुख्यतया न्यूनीकृतानि, नगरस्य पीपीआई वर्षे वर्षे परिवर्तनं च सर्वं ३.१% अन्तः आसीत्
5. उच्चगुणवत्तायुक्तकृषिविकासेन उल्लेखनीयाः परिणामाः प्राप्ताः, ग्रामीणपुनरुत्थानं च तीव्रगत्या प्रवर्तितम्।
चीनगणराज्यस्य स्थापनायाः अनन्तरं ७५ वर्षेषु, विभिन्नेषु कालखण्डेषु समाजस्य आवश्यकतानां, जनानां आजीविकायाः ​​च आधारेण, राजधानीया: लाभाय पूर्णं क्रीडां दातुं राजधानी, बीजिंगस्य च स्थानं ग्रहीतुं आधारेण च कृषिक्षेत्रे औद्योगिकसंरचनायां, उत्पादनविधिषु, कार्यात्मकस्थानेन च गहनपरिवर्तनं जातम्, तथा च ग्रामीण अर्थव्यवस्थायां बलं महत्त्वपूर्णतया वर्धितम्, तथा च मानवनिवासवातावरणस्य निर्माणं ग्रामीणरीतिरिवाजानां च सभ्यतायाश्च उल्लेखनीयं प्राप्तम् अस्ति परिणामाः।
कृषिउत्पादनसंरचनायाः अनुकूलनं समायोजनं च निरन्तरं भवति । नवचीनदेशस्य स्थापनायाः आरम्भिकाले जनानां कृते अन्नवस्त्रस्य समस्यायाः समाधानार्थं कृषिउत्पादनं मुख्यतया रोपणस्य आधारेण आसीत् यथा यथा निवासिनः कृषिजन्यपदार्थानाम् आग्रहं जीवनयापनात् विविधीकरणे गताः, तथैव बीजिंगनगरे कृषिउत्पादानाम् संरचना अपि समायोजिता, शाकादिनगदसस्यानि, पशुपालनं च इत्यादीनि विविधकार्यक्रमाः सक्रियरूपेण कृताः सन्ति २०१५ तमे वर्षात् बीजिंग-नगरेण बीजिंग-नगरस्य निरीक्षणकाले महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां पूर्णतया कार्यान्वितम् अस्ति been steadily improved, and it has entered into high-quality development centered on the “transition festival” अस्मिन् चरणे कृषिः पारम्परिकरोपणात् आधुनिककृषौ, तथा च उत्पादनकार्येषु केन्द्रीकरणात् पारिस्थितिककार्येषु केन्द्रीकृत्य परिणमति। २०२० तमे वर्षात् "तण्डुलपुटस्य" "शाकटोकरी"-उत्पादानाम् उत्पादनं आपूर्तिं च स्थिरीकर्तुं क्षमतायां सुधारं कर्तुं बीजिंग-नगरेण खाद्यसुरक्षायाः कृते दलस्य सर्वकारस्य च साझीकृतदायित्वं सख्यं कार्यान्वितं, भू-पुनर्प्राप्ति-आदि-उपायानां माध्यमेन रोपण-क्षमतायाः उपयोगः कृतः पुनर्स्थापनं च, धान्यशूकरादिमैथुनवृद्धिं च त्वरितवान्। २०२३ तमे वर्षे नगरस्य धान्यसस्यस्य रोपणक्षेत्रं १३.४२ मिलियन एकर् अस्ति, यत्र कुलम् उत्पादनं ४७८,००० टन अस्ति, २०१९ तमे वर्षे क्रमशः ९२.३%, ६६.१% च वृद्धिः अस्ति; , २०१९ तमे वर्षे क्रमशः १.० गुणा १.० गुणा च वृद्धिः अभवत् ।१६.१% ।
ग्रामीणपुनर्जीवनस्य विकासस्य च गतिः त्वरिता अभवत् । विगत ७५ वर्षेषु बीजिंग-राज्यं व्यापकमध्यमसमृद्धसमाजस्य निर्माणस्य प्रचारं निरन्तरं कुर्वन् अस्ति विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं नगरेण ग्रामीणपुनर्जीवनरणनीतिः, कृषकाणां वर्धनार्थं नीतयः च सम्यक् कार्यान्विताः सन्ति आयः निरन्तरं सुदृढः अभवत्, ग्राम्यनिवासिनां आयस्तरः च तीव्रगत्या वर्धितः अस्ति । ग्रामीणनिवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः १९८८ तमे वर्षे १,००० युआन्-अङ्कं अतिक्रान्तवान्, २००८ तमे वर्षे १०,००० युआन्-अङ्कं अतिक्रान्तवान्, २०२० तमे वर्षे ३०,००० युआन्-रूप्यकाणि अतिक्रान्तवान्, २०२३ तमे वर्षे ३७,३५८ युआन्-रूप्यकाणि च आसीत्, यत् वर्षे वर्षे ७.५% वृद्धिः अभवत्, यत् २.० प्रतिशतं भवति नगरनिवासिनां अपेक्षया द्रुततरं बिन्दुः वृद्धिः ६ वर्षाणि यावत् नगरस्य उपरि अस्ति । तस्मिन् एव काले बीजिंग-नगरं नगरीय-आधुनिक-कृषेः सशक्ततया विकासं करोति तथा च नगरीय-आधुनिक-कृषेः गुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारं करोति । २०२३ तमे वर्षे अस्मिन् नगरे कुलम् १०४४ कृषिदर्शननिकुञ्जानि भविष्यन्ति, यत् २००५ तमे वर्षे अपेक्षया ३२ अधिकानि सन्ति, कुलराजस्वं २.१२ अरब युआन् यावत् भविष्यति, यत् १.७ गुणाधिकम् अस्ति अस्य नगरस्य ग्रामीणपर्यटनराजस्वं १.५० अरब युआन् आसीत्, तत्र १२.७३९ मिलियन आगन्तुकाः प्राप्ताः, यत् २००५ तमे वर्षस्य तुलने क्रमशः ३.८ गुणा, ६७.९% च वृद्धिः अभवत् "१०० ग्रामप्रदर्शनम्, सहस्रग्रामपुनरुत्थानम्" इति परियोजना आरब्धा कार्यान्विता च, सुन्दरग्राम्यक्षेत्रनिर्माणार्थं कुलम् २८०० तः अधिकाः ग्रामाः सम्पन्नाः, २,९४६ ग्रामाः अङ्गारात् स्वच्छ ऊर्जायाः कृते परिवर्तिताः च
चीनगणराज्यस्य स्थापनायाः ७५ वर्षेभ्यः परं गौरवपूर्णयात्रायाः पश्चात् पश्यन् बीजिंग-नगरेण जनानां आजीविकायाः ​​विकासे तेजस्वी उपलब्धयः प्राप्ताः |. भविष्ये अस्माभिः दलस्य केन्द्रीयसमितेः परितः अधिकतया एकीभवितव्यः यत्र सहचरः शी जिनपिङ्गः कोररूपेण भवति, तथा च नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारेन मार्गदर्शनं कर्तव्यम् अस्माभिः स्वस्य आत्मविश्वासं सुदृढं कर्तव्यम्, अग्रे गन्तव्यम्, निकटतया च निवासिनः "सप्तधारकाः" "पञ्चप्रकृतयः" च आवश्यकतानां अनुसरणं कुर्वन्ति, जनसमूहस्य चिन्तानां सक्रियरूपेण प्रतिक्रियां ददति, राजधानीयां जनानां आजीविकायाः ​​उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं प्रयतन्ते, चीनीयशैल्याः प्रचारार्थं राजधानीयाः योगदानं च कुर्वन्ति आधुनिकीकरणं सर्वेषां जनानां कृते साधारणसमृद्धेः साक्षात्कारः च!
टीका:
[१] बीजिंग-नगरे १९९० तमे वर्षात् औद्योगिकनिर्मातृमूल्यसूचकाङ्कस्य आधिकारिकरूपेण संकलनं कृतम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया