समाचारं

सूचीपत्रस्य प्रथमसमूहे ८ प्रकाराः दीर्घकालीनरोगाः समाविष्टाः! अनुपालनकर्तारः १२ सप्ताहपर्यन्तं विधानं निर्गन्तुं शक्नुवन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरपालिकास्वास्थ्यआयोगः, बीजिंगनगरपालिकाचिकित्साबीमाब्यूरो, बीजिंगनगरपालिकाखाद्यऔषधप्रशासनेन च अद्यैव बहिःरोगीदीर्घकालीनरोगाणां दीर्घकालीनविधानानाम् प्रबन्धने उपयोगे च अधिकं सुधारं कर्तुं सूचना जारीकृता। बीजिंग-नगरे दीर्घकालीन-विहित-विधानानाम् उपयुक्तानां नगरपालिका-दीर्घकालीन-रोग-सूचीनां प्रथमे समूहे उच्चरक्तचापः, मधुमेहः, कोरोनरी-हृदयरोगः च समाविष्टाः दीर्घकालीनरोगाणां अष्टवर्गाः समाविष्टाः सन्ति
उच्चरक्तचापः, मधुमेहः, कोरोनरीहृदयरोगः, मस्तिष्कसंवहनीरोगः, दीर्घकालीनबाधकफुफ्फुसरोगः, अतिलिपिडेमिया, अस्थिसन्धिरोगाः, मानसिकरोगाः च दीर्घकालीनविधानानाम् उपयुक्तानां नगरपालिकादीर्घकालीनरोगसूचीनां प्रथमसमूहे समाविष्टाः आसन्, तथा च एकस्मिन् समये मार्गदर्शकौषधसूचीं निर्धारयति, दीर्घकालीनविहितौषधसूचीपत्रे राष्ट्रिय आवश्यकौषधानां केन्द्रीकृतक्रयणौषधानां च समावेशं प्राथमिकताम् अददात्। प्रत्येकं चिकित्सासंस्था दीर्घकालीनरोगाणां कृते प्रयोज्यानां दीर्घकालीनविधानानाम् उल्लेखं करिष्यति तथा च स्वास्थ्यप्रशासनिकविभागेन निर्मितानाम् दीर्घकालीनविधानानाम् औषधानां व्याप्तिः औषधस्य तर्कसंगतप्रयोगं सुरक्षां च सुनिश्चित्य दीर्घकालीनविधानानि अपि भवितुम् अर्हन्ति औषधसूचीतः बहिः दीर्घकालीनरोगाणां औषधानां च कृते निर्गताः भवेयुः।
चिकित्साप्रयोगाय विषाक्तौषधानि, रेडियोधर्मी औषधानि, पूर्ववर्ती औषधानि, मादकद्रव्याणि, प्रथमद्वितीयश्रेणीयाः मनोरोगनिवारकौषधानि अन्यविशेषाणि रोगाणुनाशकौषधानि (क्षयरोगादिदीर्घकालीनजीवाणु-कवक-संक्रामक-रोगाणां चिकित्सायाः औषधानि विहाय), राष्ट्रिय-मुख्यनियन्त्रित-औषधानि , रक्तसान्द्रतायाः निरीक्षणस्य आवश्यकतां विद्यमानानाम् औषधानां, शिराभिः औषधानां, भण्डारणस्थितीनां कृते विशेषापेक्षायुक्तानां औषधानां (इन्सुलिनं विहाय) च दीर्घकालीनविधानस्य अनुमतिः नास्तिसिद्धान्ततः चीनीय-पेटन्ट-औषधानि चीनीय-जडीबुटी-औषधानि च दीर्घकालीन-विहित-औषधानां व्याप्तेः अन्तः न समाविष्टानि सन्ति ।
व्यापकचिकित्सासङ्घस्य कोर-अस्पताले दीर्घकालीन-निर्देश-दीर्घकालीन-रोग-औषध-मार्गदर्शिकानां औषध-सूचीनां च आधारेण चिकित्सा-सङ्घस्य अन्तः चिकित्सा-संस्थानां कृते दीर्घकालीन-निर्देश-औषध-प्रशिक्षणं वर्षे न्यूनातिन्यूनम् एकवारं कर्तुं अग्रणीः भवितुम् अर्हति, तथा च प्रदातुम् अर्हति आवश्यकानि औषधमार्गदर्शनसेवाः चिकित्सासङ्घस्य अन्तः सामुदायिकस्वास्थ्यसेवा एजेन्सीः सूचीसम्बद्धेषु औषधेषु कर्मचारिभिः सुसज्जिताः भवेयुः, तथा च नुस्खानवीनीकरणसेवानां व्यापकरूपेण प्रचारं कुर्वन्तु। प्रत्येकं चिकित्सासंस्था दीर्घकालं यावत् औषधनिर्देशानां कृते सामान्यतया प्रयुक्तानां औषधानां प्रावधानं समुचितरूपेण सुदृढं करिष्यति यत् संस्थायाः दीर्घकालीन औषधनिर्देशानां निर्गमनस्य आधारेण भवति यत् रोगिणः दीर्घकालीन औषधनिर्देशानां उपयोगं कुर्वन्ति इति सुनिश्चितं भवति।
दीर्घकालीनरोगयुक्तानां रोगिणां कृते ये दीर्घकालीनविधानस्य शर्ताः पूरयन्ति, तेषां कृते सामुदायिकस्वास्थ्यसेवासंस्थासु दीर्घकालीनविधानानि निर्गन्तुं प्रोत्साह्यन्ते ये प्राथमिकचिकित्सायाः कृते उपयुक्ताः न सन्ति चिकित्सासंस्थानां उपरि। दीर्घकालीन-विधान-युक्तानां रोगिणां कृते ये रेफरल-मापदण्डं पूरयन्ति, तेषां स्थिति-अनुसारं प्राथमिक-चिकित्सा-संस्थानां उच्च-स्तरीय-अस्पतालानां च मध्ये उपरि अधः च निर्दिष्टाः भविष्यन्ति, येन श्रेणीबद्ध-निदानं चिकित्सां च प्रवर्धयन् रोगी-सुरक्षा सुनिश्चिता भविष्यति
उपचारकर्तृवैद्येन रोगीनां स्थितिः, प्रासंगिकविनियमैः अपेक्षितमात्रायाः च आधारेण नुस्खापत्रं निर्गन्तुं भवति, तस्य मूल्यं चिकित्साबीमाकोषः दास्यति यदा बीमितव्यक्तिः दीर्घकालीनविधानं निर्गच्छति तदा विहितस्य पूर्वं दिवसानां संख्यां ५ दिवसात् ७ दिवसपर्यन्तं शिथिलं भवति येन दीर्घकालीनरोगयुक्तानां रोगिणां कृते औषधस्य निरन्तरता सुनिश्चिता भवति तथा च बहुविधदीर्घकालीनरोगयुक्तानां रोगिणां समस्यायाः समाधानं भवति येषु असङ्गतौषधपैकेजिंगस्य आवश्यकता भवति विनिर्देशाः, पूर्वमेव चिकित्सां प्राप्तुं आवश्यकता च।यदि रोगी पुनः चिकित्सालयं गच्छति यदा निर्धारितस्य औषधस्य ७ दिवसाभ्यधिकं आपूर्तिः भवति तदा समानं औषधं विहितं कर्तुं गच्छति तर्हि चिकित्साबीमाकोषः सञ्चित अतिरिक्तस्य मूल्यं न दास्यति।
सम्बन्धित लिङ्क
दीर्घकालीनरोगाणां दीर्घकालीन औषधनिर्देशस्य मार्गदर्शिकाः मुक्ताः
नगरस्वास्थ्यआयोगेन अद्यैव "दीर्घकालीनरोगाणां अष्टवर्गाणां दीर्घकालीनविधानानां कृते बीजिंगमार्गदर्शिकाः" निर्मिताः, प्रकाशिताः च १२ सप्ताहपर्यन्तं यावत् ।
मार्गदर्शिकानुसारं यदा मधुमेहरोगेण निदानं प्राप्तस्य रोगी स्थिरं औषधचिकित्सायोजना, उत्तमं अनुपालनं, तुल्यकालिकरूपेण स्थिरस्थितिः, औषधचिकित्सायाः अनन्तरं रक्तशर्करायाः स्तरं रक्तशर्करानियन्त्रणलक्ष्यं प्राप्तवान्, स्थिरं रक्तशर्करानियन्त्रणं च भवति तदा एतत् विहितं कर्तुं शक्यते ३ मासान् वा अधिकं यावत्, तथा च गम्भीरस्य हाइपोग्लाइसीमियायाः इतिहासः नास्ति ।
यदा कोरोनरी हृदयरोगेण निदानं प्राप्तानां रोगिणां स्थितिः तुल्यकालिकरूपेण स्थिरं भवति तथा च जटिलचिकित्सायाः आवश्यकता नास्ति तदा ते हृदयरोगविशेषज्ञचिकित्सायोजना निर्धारिता भवति तथा च निरन्तरौषधयोजना ३ मासाभ्यधिकं यावत् समायोजितं न भवति प्रासंगिकाः नैदानिकप्रयोगशालापरीक्षासूचकाः मूलतः सामान्याः अथवा स्थिराः भवन्ति दीर्घकालीनरूपेण निर्धारिताः भवितुम् अर्हन्ति।
यदा दीर्घकालीन-अवरोधक-फुफ्फुस-रोगयुक्तस्य रोगी स्थिर-औषध-उपचार-योजनया, सद्-अनुपालनं, तुल्यकालिक-स्थिर-स्थितिः, ३ मासान् वा अधिकं वा औषध-उपचारस्य अनन्तरं स्थिर-लक्षणं, तथा च दीर्घकालीन-अवरोधक-फुफ्फुस-रोगस्य तीव्र-उत्कर्षणं, संकुचन-हृदय-विफलता, ब्रोंकिएक्टेसिस-इत्यस्य च बहिष्कारं करोति , क्षयरोगस्य, ब्रोंकिओलाइटिस-ओब्लिटेरन्-रोगस्य, विसर्जित-पैनब्रोन्काइटिसस्य च दीर्घकालीन-विधानं विहितं कर्तुं शक्यते ।
दीर्घकालीनविधानानि तदा निर्गन्तुं शक्यन्ते यदा अतिलिपिडेमिया-रोगेण निदानं प्राप्तानां रोगिणां औषधचिकित्सायोजना स्थिरा भवति, उत्तमं अनुपालनं भवति, तुल्यकालिकरूपेण स्थिरा स्थितिः भवति, औषध-उपचारित-रक्त-लिपिड्-स्तरः च रक्त-लिपिड-नियन्त्रण-लक्ष्यं प्राप्तवान् भवति, मासत्रयं वा अधिकं वा स्थिरः भवति .
यदा कस्यचित् रोगी अस्थिगठिया अथवा प्राथमिक अस्थिगठिया इति निदानं भवति तदा औषधचिकित्सायोजना स्थिरा भवति, अनुपालनं सुष्ठु भवति, स्थितिः तुल्यकालिकरूपेण स्थिरा भवति, अन्यरोगाणां यथा वातरोगः, एन्किलोजिंग स्पॉन्डिलाइटिसः, गाउटी गठिया इत्यादयः सन्धिः बहिष्कृताः भवन्ति .रोगे दीर्घकालीनविधानं विहितं कर्तुं शक्यते ।
दीर्घकालीनविधानं तदा निर्गन्तुं शक्यते यदा उच्चरक्तचापेन निदानं प्राप्तानां रोगिणां औषधचिकित्सायोजना स्थिरा भवति, उत्तमं अनुपालनं भवति, तुल्यकालिकरूपेण स्थिरस्थितिः भवति, औषधचिकित्सितरक्तचापस्य स्तरः रक्तचापनियन्त्रणलक्ष्यं प्राप्तवान् भवति, ३ मासान् वा अधिकं यावत् स्थिररक्तचापः भवति, तथा गौण उच्चरक्तचापः निरस्तः अस्ति .
यदा मस्तिष्कसंवहनीरोगेण निदानं प्राप्तस्य रोगी स्थितिः तुल्यकालिकरूपेण स्थिरः भवति तथा च जटिलचिकित्सायाः आवश्यकता नास्ति तदा सः तंत्रिकाविशेषज्ञचिकित्सायोजना निर्धारिता भवति तथा च औषधयोजना समायोजनं विना ३ मासान् यावत् निरन्तरं भवति प्रयोगशालापरीक्षासूचकाः मूलतः सामान्याः अथवा स्थिराः भवन्ति दीर्घकालीनरूपेण निर्धारिताः भवितुम् अर्हन्ति।
यदा निदानं प्राप्तमानसिकरोगयुक्तानां रोगिणां जैविकरोगाणां मनोसक्रियपदार्थानां वा तीव्रमानसिकविकारस्य निदानं भवति, तथा च मनोरोगचिकित्सायोजना स्पष्टा भवति, तथा च प्रासंगिकचिकित्सापरीक्षापरीक्षासूचकाः मूलतः सामान्याः वा स्थिराः वा भवन्ति; दीर्घकालीन चिकित्सा विहितं कर्तुं शक्यते।
दीर्घकालीनरोगयुक्तानां रोगिणां कृते प्रथमं दीर्घकालीनविधानं माध्यमिकचिकित्सासंस्थायां वा ततः परं वा चिकित्सकेन निर्गन्तुं भवति यस्य रोगसम्बद्धे प्रमुखे व्यावसायिकं तकनीकीयोग्यतां मध्यमं वा तस्मात् अधिकं भवति, अथवा प्राथमिकचिकित्सासंस्थायां चिकित्सकेन वा स्वास्थ्यसंस्था यस्य मध्यवर्ती अथवा ततः परं व्यावसायिकं तकनीकीं च योग्यता अस्ति . प्रत्येकं समये विधानं निर्गन्तुं पूर्वं वैद्यः स्वयमेव रोगी परीक्ष्य दीर्घकालीनविधानस्य शर्ताः पूरयति वा इति निर्धारयितुं अर्हति ये रोगिणः बहुरोगेण पीडिताः सन्ति, तेषां कृते दीर्घकालीनसंयुक्तौषधस्य आवश्यकता भवति, तेषां कृते दीर्घकालीनचिकित्सां निरन्तरं कर्तुं पूर्वं उच्चस्तरीयचिकित्सासंस्थायां औषधविक्रेताचिकित्सालये परामर्शः करणीयः
(स्रोतः : बीजिंग दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया