समाचारं

राष्ट्रीयवित्तीयसूचनाभवनं सम्पन्नम् अस्ति, "सूचनाद्वारं" च उद्घाटयितुं प्रवृत्तम् अस्ति!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिज बिजनेस डिस्ट्रिक्ट् इत्यस्मिन् "सूचनाद्वारस्य" प्रतीकं भवति इति केन्द्रसममितं "युग्मगोपुरम्" भवनं भूमौ उत्तिष्ठति । २२ सितम्बर् दिनाङ्के चीननिर्माणाष्टम-इञ्जिनीयरिङ्गब्यूरोतः संवाददाता ज्ञातवान् यत् तेन कृता राष्ट्रियवित्तीयसूचनानिर्माणपरियोजना सम्पन्ना इति। अवगम्यते यत् वित्तीयसूचनासेवासु सिन्हुआ न्यूज एजेन्सी तथा बीजिंग नगरसर्वकारयोः व्यापकरणनीतिकसहकार्यस्य महत्त्वपूर्णपरिणामरूपेण एषा परियोजना भविष्ये आधुनिकवित्तीयउद्योगस्य सेवायै महत्त्वपूर्णं स्थानं भविष्यति।

राष्ट्रीयवित्तीयसूचनाभवनं (अतः परं "राष्ट्रीयवित्तीयसूचनाभवनं" इति उच्यते) बीजिंगनगरस्य लिजेवित्तीयव्यापारमण्डलस्य मूलभूखण्डे स्थितम् अस्ति, यस्य कुलनिर्माणक्षेत्रं २२७,५०० वर्गमीटर् अस्ति, २०० मीटर् ऊर्ध्वता च अस्ति "वित्त + प्रौद्योगिकी + संस्कृति" इत्यस्य नूतनं एकीकृतव्यापारस्वरूपं भविष्यति उदयमानः वित्तीय-उद्योगः उत्तमं आधारभूतसंरचना प्रदाति।

दूरतः दृष्ट्वा ifc भवनं केन्द्रीयअक्षसमरूपतायुक्तं "युग्मगोपुरं" संरचना अस्ति, द्वौ ठोसगोपुरौ उभयतः पृथक् कृत्वा गलियारेण मेघेषु "हस्तं धारयन्ति", एकं उपरितनं च, एकं आभासीं च... एकः वास्तविकः, अधो च संयुक्तः अस्ति ।

तदतिरिक्तं गुओजिन् भवनम् अपि "हरिद्रा" इत्यनेन परिपूर्णं भवनम् अस्ति । समाचारानुसारं प्राकृतिकप्रकाशस्य अधिकतमं उपयोगं कर्तुं गोपुरस्य उपरिभागात् २०० मीटर् दूरे, मञ्चस्य उपरि २८.५ मीटर् दूरे च प्रकाशस्य छतस्य पर्दाभित्तिः स्थापिता अस्ति तस्मिन् एव काले भवनस्य २२ तमे तलस्य पूर्वपश्चिमगोपुरयोः मध्ये संयोजकगलियारे कुलदीर्घता २१० मीटर् अस्ति इति फिटनेसमार्गः अस्ति , आन्तरिकं हरितदृश्यं च अतीव समृद्धम् अस्ति ।

"एकस्मात् निर्जननिर्माणस्थलात् द्वितीयवित्तीयमार्गे उच्छ्रितं 'सूचनाद्वारम्' यावत् वयं सर्वदा समयस्य विरुद्धं दौडं कुर्मः।"चीननिर्माणाष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् परियोजनायाः मुख्यसंरचना ४५ दिवसानां सीमां प्राप्तवती पूर्वमेव पर्दायाः भित्तिः १२० दिवसपूर्वं सीलबद्धा आसीत् । वस्तुतः, परियोजनायाः निर्माणप्रक्रियायाः कालखण्डे अपि अनेकानि कष्टानि अभवन् lize business district इत्यस्मिन् गभीरतमस्य आधारगर्तस्य सम्मुखीभूय 28.8 मीटर् गभीरतायां 0.8 मीटर् निर्माणवातावरणं च मेट्रो लाइन 14 इत्यस्य समीपे, परियोजनायाः त्रीणि विशेषज्ञप्रदर्शनानि आयोजितानि , तकनीकीगोष्ठी, तथा च चर्चा कृता नूतनाः मूलमुख्यप्रौद्योगिकीः निर्माणसुरक्षां सुनिश्चितवन्तः।

तदतिरिक्तं परियोजनायां १०० मीटर् ऊर्ध्वतायां स्थितस्य अष्टकोणीयस्य क्रॉस्-सेक्शनस्य "आकाशगलियारस्य" स्थापना अपि अतीव कठिना अस्ति । "इदं भारं भारितम्, ऊर्ध्वता च उच्चं च अस्ति, तथा च स्थापनम् अत्यन्तं कठिनम् अस्ति।" वायुतले १०० मीटर् यावत् ५ मि.मी.

परियोजनायाः आधिकारिकरूपेण प्रारम्भानन्तरं वैश्विकप्रभावयुक्तं वित्तीयसूचनाउद्योगसमूहं निर्मास्यति इति सूचना अस्ति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु याङ्ग

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया