समाचारं

किं पारम्परिकाः ईंधनकारकम्पनयः स्मार्टकारनिर्माणे वास्तवमेव दुष्टाः सन्ति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनानां प्रथमार्धं विद्युत्करणं, द्वितीयार्धं च बुद्धिमत्ता इति एतत् उद्योगस्य सहमतिः अभवत् । नवीन ऊर्जायानानां उदयेन बुद्धिविषये चर्चाः अधिकाधिकं तापिताः अभवन् । यथा, #पारम्परिकाः ईंधनकारकम्पनयः स्मार्टकाराः निर्मातुं शक्नुवन्ति वा, येन उद्योगे उष्णविमर्शाः उत्पन्नाः? #विषयः शीघ्रमेव उष्णविक्रयसूचौ शीर्षस्थानं प्राप्तवान्, यत् सटीकरूपेण नूतन ऊर्जायाः बुद्धिमान् विकासस्य चर्चायाः आधारेण अस्ति।

अस्मिन् विषये जनचर्चा उत्पन्नस्य कारणं अस्ति यत् वर्तमानविकासस्थितौ ईंधनवाहनानां नवीनऊर्जावाहनानां च समग्रगुप्तचरतुलनायां खलु अन्तरं वर्तते तदतिरिक्तं पारम्परिकैः ईंधनवाहनकम्पनीभिः उपभोक्तृभ्यः बहु आश्चर्यं न दत्तम् field of smart vehicles अनेके सन्ति, उद्योगः यस्मिन् बुद्धिमान् अनुभवस्य आयामं केन्द्रीक्रियते सः नूतनशक्तयः इव उत्तमः नास्ति।

अपरपक्षे बुद्धिमत्ताक्षेत्रे टेस्ला, होंगमेङ्ग झिक्सिंग, वेक्सियाओली इत्यादीनां प्रभावः दिने दिने वर्धमानः अस्ति ते स्मार्टकारानाम् लोकप्रियतायाः प्रवर्तकाः इति गणयितुं शक्यन्ते बुद्धिमानां प्रभावः स्वाभाविकतया अधिकः भवति पारम्परिक-इन्धनवाहनकम्पनीनां तत्।

विपणनप्रचारस्य प्रचारस्य अतिशयोक्तिस्य च सङ्गमेन प्रचारप्रभावः असन्तुलितः भवति, तथा च बहिः जगति सहजतया प्रसारितः सन्देशः अस्ति यत् पारम्परिकाः ईंधनवाहनकम्पनयः बुद्धिमत्तायाः दृष्ट्या नूतनशक्तयः अथवा नूतन ऊर्जावाहनकम्पनयः दूरं पृष्ठतः सन्ति

किं पारम्परिक-इन्धन-वाहन-कम्पनीनां स्मार्ट-कार-निर्माणे असफलता वास्तवमेव घरेलु-वाहन-विपण्यस्य बुद्धिमान्-विकासस्य मौलिकाः विषयाः सन्ति, अथवा अन्तर्जाल-विपणनेन बुनित-सूचना-कोकू-मध्ये सामान्य-जनस्य अवगमनं चिरकालात् अवरुद्धम् अस्ति? अस्मिन् विषये चर्चायाः प्रतिक्रियारूपेण बहवः कारकम्पनीकार्यकारिणः अपि स्वविचारं प्रकटितवन्तः ।

तेषु लान्टु ऑटोमोबाइलस्य मुख्यकार्यकारी लु फाङ्गः मन्यते यत्,पारम्परिक-इन्धन-वाहनानां आधारेण स्मार्ट-काराः निर्मातुं न शक्यन्ते ।बुद्धिमत्तायाः दृष्ट्या इन्धनस्य निहिताः दोषाः सन्ति यथा दीर्घः प्रणालीप्रतिसादकालः अपर्याप्तः अतिरेकः च, येन ईंधनवाहनेषु बुद्धिमन्दप्रगतिः अभवत् अन्येषु शब्देषु इन्धनवाहनानि बुद्धिवाहनार्थं सर्वोत्तमवाहकाः न भवन्ति

एसएआईसी फोक्सवैगनस्य कार्यकारी फू किआङ्ग् एकदा पस्साट्-प्रक्षेपणसम्मेलने अवदत् यत् - "पस्साट्-प्रो-इत्यस्य बुद्धिः विलासिता-ब्राण्ड्-इन्धन-वाहनानां अतिक्रमणं करोति, मुख्यधारायां नवीन-ऊर्जा-वाहनानां च तुलनीयम् अस्तिसः मन्यते यत् "कारः स्मार्टः अस्ति वा न वा इति शक्तिविधानेन सह किमपि सम्बन्धः नास्ति। कारः स्मार्टः अस्ति वा न वा इति ऊर्जाविधानात् वियुग्मनं करणीयम्" इतिवाहनकार्यकारीणां बुद्धिविषये अपि भिन्नाः अवगमनाः सन्ति इति द्रष्टुं शक्यते ।

बुद्धेः मूलबिन्दुः कः ?

स्मार्टकारस्तरं प्रति पुनः आगत्य यदा वयं कारानाम् बुद्धिमत्तायाः चर्चां कुर्मः तदा सामान्यतया स्मार्टड्राइविंग्, स्मार्टकाकपिट् च इति निर्दिशन्ति । यदा स्मार्ट-वाहनस्य विषयः आगच्छति तदा पारम्परिक-इन्धन-वाहन-वास्तुकला-आधारितं स्मार्ट-कारस्य सम्यक् निर्माणं खलु कठिनम् अस्ति ।यतो हि ईंधनवाहनानां इलेक्ट्रॉनिकविद्युत्वास्तुकला मूलतः प्रकाशिता भवति, अतः वाहनस्य शक्तिः, चेसिस्, विद्युत्, काकपिट्, स्मार्टड्राइविंग् च मूलतः पृथक् भवन्तियदि ईंधनवाहनानि नूतन ऊर्जावाहनानां तुलने स्मार्टड्राइविंग् अथवा स्मार्टकाकपिट् इत्यस्य अत्यन्तं उत्तमं स्तरं प्राप्तुम् इच्छन्ति तर्हि तेषां कृते अधिकव्ययनिवेशस्य आवश्यकता भवति, यत् स्पष्टतया व्यावसायिकतर्कस्य अनुरूपं नास्ति

परन्तु यदा ईंधनवाहनानां बुद्धिमान् चालनस्य विषयः आगच्छति तदा पारम्परिके ईंधनवाहनशिबिरे उत्कृष्टबुद्धिमान् चालनक्षमतायुक्तेषु मॉडल्-मध्ये पस्साट् प्रो, ज़िंग्टु-लान्युए च सन्तिद्वयोः कारयोः क्रमशः iq intelligent driving तथा noc automatic pilot assistance इत्यनेन सुसज्जितम् अस्ति ।तेषां स्मार्ट-वाहनचालनं पारम्परिक-इन्धन-वाहनेषु सर्वोत्तमम् इति मन्यते, परन्तु नूतन-ऊर्जा-शिबिरे हुवावे-जियाओपेङ्ग-इत्यादीनां स्मार्ट-ड्राइविंग्-इत्यस्य तुलने अद्यापि अन्तरं वर्तते

पारम्परिकाः ईंधनवाहनानि स्मार्टड्राइविंग् इत्यत्र किञ्चित् नीचानि सन्ति अन्तिमविश्लेषणे इलेक्ट्रॉनिक-विद्युत्-वास्तुकलायां अन्तरं यदि पारम्परिक-इन्धन-वाहनानि स्मार्ट-ड्राइविंग्-इत्येतत् सम्यक् कर्तुम् इच्छन्ति ।बोधप्रणाली, सूचनाप्रसारणप्रणाली, कम्प्यूटिंगप्रणाली, नियन्त्रणप्रणाली च पुनर्निर्माणं नवीनीकरणं च आवश्यकम् ।

वाहनानां परिवर्तनस्य उन्नयनस्य च नेतृत्वं कुर्वतां "नवचतुर्णां आधुनिकीकरणानां" मार्गदर्शनेन वाहनानां इलेक्ट्रॉनिक-विद्युत्-वास्तुकला क्रमेण वितरितात् डोमेन-नियन्त्रणं यावत् केन्द्रीकृतं च अभवत् सम्पूर्णस्य वाहनस्य बुद्धिमान् नियन्त्रणं अधिकं केन्द्रीकृतं जातम्, तथा च भारः क्रमेण हार्डवेयरतः सॉफ्टवेयरस्तरं प्रति संक्रमणं कृतवान् अस्ति ।

saic, volkswagen, ideal, volvo, byd, great wall, nio इत्यादीनि अधिकाधिकानि कारकम्पनयः डोमेन् नियन्त्रण आर्किटेक्चरपदे प्रविष्टाः सन्ति ।xpeng इत्यनेन xpeng g9 इत्यत्र अपि तस्य उपयोगः भवतिकेन्द्रीय सुपरकम्प्यूटिंग + क्षेत्रीय नियन्त्रण, २.बुद्धिमान् आँकडानां केन्द्रीकृतसंसाधनं अधिकं सटीकं द्रुततरं च नियन्त्रणं सक्षमं करोति ।

अतः यदा वयं स्मार्टकारानाम् संरचनां अवगच्छामः तदा वयं पश्यामः यत् पारम्परिकाः इन्धनवाहनानि खलु सर्वोत्तमवाहकाः न सन्ति । पारम्परिक-इन्धन-वाहनेषु विद्युत्-उत्पादने विलम्बः भवति । स्मार्ट-वाहनचालनं सर्वं सुरक्षाविषये एव भवति, मिलीसेकेण्ड्-स्तरीयविलम्बः च महत्त्वपूर्णक्षणेषु जोखिमकारकं घातीयरूपेण प्रवर्धयितुं शक्नोति ।

नवीन ऊर्जावाहनानां मोटरड्राइव् अत्यन्तं न्यूनविलम्बतां प्राप्तुं शक्नोति तथा च उच्चवेगेन चालनकाले द्रुतप्रतिक्रिया समायोजनं च प्राप्तुं शक्नोति बुद्धिमान् चालनार्थं आवश्यका अत्यन्तं द्रुतप्रतिक्रियाक्षमता प्रत्यक्षतया बुद्धिमत्तां निर्धारयिष्यति अन्येषु शब्देषु इन्धनवाहनानि उत्तमबुद्धिं प्राप्तुं शक्नुवन्ति, यद्यपि इलेक्ट्रॉनिक-विद्युत्-वास्तुकलायां पुनर्निर्माणं करणीयम् ।

अन्तः अन्तः स्मार्ट-वाहनचालनं किमर्थम् लोकप्रियम् अस्ति ?

स्मार्टड्राइविंग् इत्यस्य विकासेन सह एक्सपेङ्ग्, आइडियाल्, हुवावे इत्यादयः अन्ततः अन्तः स्मार्टड्राइविंग् इत्यस्य सट्टेबाजीं कुर्वन्ति भवेत् सा नूतना ऊर्जाकारकम्पनी वा पारम्परिकं ईंधनकारकम्पनी वा, स्मार्टस्य उच्चस्तरीयस्मार्टड्राइविंगप्रतियोगिता काराः सम्भवतः अन्ततः अन्तः वास्तुकलानां स्पर्धायाः कारणेन भविष्यन्ति। बुद्धिमान् वाहनचालनस्य अन्त्यतः अन्तः प्रौद्योगिक्याः कृते बृहत् एआइ मॉडल् प्रशिक्षणस्य उपयोगः आवश्यकः भवति ।प्रणाल्याः एकस्य अन्ते संवेदनदत्तांशं (कैमरा, लिडार्, नेविगेशनसूचना इत्यादयः) निवेशयितुं आवश्यकं भवति, तथा च आउटपुट् अन्तः प्रत्यक्षतया निर्णयान् ददाति (ड्राइविंग प्रक्षेपवक्राः एकीकृतस्य अन्तः अन्तः प्रणाल्याः बृहत्तमः लाभः अस्ति यत् एतत् एव अस्ति अधिकं कुशलं चतुरं च।

वर्तमान समये अधिकांशकारकम्पनीनां स्मार्टड्राइविंग् सिस्टम् मूलतः कार्यक्रमपृष्ठे पूर्वमेव ड्राइविंगसञ्चालनविनिर्देशान् निर्धारयति यदा कस्यापि मार्गस्य सम्मुखीभवति तदा ते प्रोग्रामितपूर्वनिर्धारितनियमानुसारं वाहनचालनस्य व्यापकरूपेण गणनां करिष्यन्ति, नियन्त्रयिष्यन्ति च।दोषः अस्ति यत् यदा केषाञ्चन अपूर्वयानपरिदृश्यानां सम्मुखीभवति, यथा चौराहस्य पुरतः स्थगितवाहनस्य सम्मुखीभवति, तदा व्यवस्था दुर्घटितम् अथवा अनिश्चितकालं प्रतीक्षितुं शक्नोति(यदि तत् ज्ञातुं न शक्यते अथवा प्रणालीस्तरस्य दृश्यं न संगृहीतं भवति), तर्हि अपि अन्ते तस्य हस्तचलितरूपेण ग्रहणस्य आवश्यकता भविष्यति, समानमार्गे चालनस्य स्थाने

अन्ततः अन्तः विशालदत्तांशस्य माध्यमेन प्रशिक्षितं भविष्यति, यत् बुद्धिमान् वाहनचालनार्थं वाहनस्य "मस्तिष्केन" सुसज्जीकरणस्य बराबरम् अस्ति, तत् दैनिकवाहनचालनस्य विविधाः मार्गस्थितयः ज्ञास्यति, ततः उचितं वाहनचालनसञ्चालनं प्रदातुं गणनां विश्लेषणं च करिष्यति।यदा विपरीतमार्गे चालनं आवश्यकं भवति तदा अपि स्वयमेव सुगतिचक्रं अविचलितं परिवर्तयिष्यति, यत् वास्तविकस्य वाहनचालकस्य चिन्तनस्य अनन्तसमीपं भवति

अवश्यं, सिद्धान्ततः, यदि भवान् इच्छति यत् अन्त्यतः अन्तः यावत् वाहनचालनं मानवस्य सदृशं अधिकं भवतु, तर्हि आधारः अस्ति यत् ai बृहत् मॉडलप्रशिक्षणस्य पुनरावृत्तेः च कृते पर्याप्तं आँकडा प्रदातुम्, येन स्मार्टवाहनचालनसञ्चालनं चतुरतरं भवितुम् अर्हति, अपि च l4 तथा l5 स्तरस्य चालकरहितं वाहनचालनं प्राप्तुं शक्यते ।

यदा टेस्ला एफएसडी इत्यस्य अन्त्यतः अन्तः वास्तुकलानां सम्मुखीभूय एकदा यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् एफएसडी इत्यस्य उपरितनसीमा अतीव उच्चा अस्ति तथा च निम्नसीमा अपि अतीव न्यूना अस्ति यदि अन्ततः अन्तः प्रणाल्याः प्रशिक्षणस्य परिमाणं पर्याप्तं नास्ति, यदि पुरतः बाधकं चिन्तयितुं न शक्यते तर्हि सः प्रत्यक्षतया मन्दं विना प्रहारं कर्तुं शक्नोति

अतः लेखे चर्चाकृतविषये पुनः आगत्य यदि पारम्परिकाः ईंधनवाहनकम्पनयः ईंधनवाहनस्य फ्रेमानाम् आधारेण स्मार्टवाहनानि निर्मान्ति तर्हि स्मार्टड्राइविंग् इत्यस्मिन् नूतनानां बलानां अतिक्रमणं स्पष्टतया कठिनं भविष्यति।

अधुना यथा अन्त्यतः अन्तः वास्तुकला बुद्धिमान् वाहनचालनस्य नूतनयुगं उद्घाटयति तथा मम विश्वासः अस्ति यत् पारम्परिक-इन्धन-वाहन-कम्पनीनां कृते एषः अवसरः अस्ति चालनप्रणाली स्वस्य आत्मविकासं सम्पूर्णं कर्तुं शक्नोति। चालनदत्तांशस्य वृद्ध्या पारम्परिक-इन्धनवाहनकम्पनीनां कृते स्मार्ट-वाहनचालने नूतनानां बलानां ग्रहणं असम्भवं न भवति ।

अतः कस्यापि कारकम्पन्योः कृते स्मार्टकाराः सम्यक् निर्मातुं शक्नुवन्ति वा इति मिथ्याप्रस्तावः यद्यपि ईंधनकारकम्पनयः उत्तमवाहकाः न सन्ति तथापि इन्धनकारकम्पनयः स्मार्टकाराः सम्यक् निर्मातुं न शक्नुवन्ति इति मिथ्याप्रस्तावः -to-end architecture, combined with ai big बुद्धिमान् वाहनचालने समानाधिकारं प्राप्तुं मॉडल् प्रशिक्षितुं कठिनं न भवति।