समाचारं

कोटिरूप्यकाणां सम्पत्तिः कृते द्वौ वसीयतौ स्तः । सौतेयमाता पुत्रश्च न्यायालयं गच्छतः!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इदं गृहं भवतः पित्रा मां विवाहानन्तरं निर्मितम्। सः पूर्वमेव वसीयतं कृतवान्, एतत् गृहं च मम कृते त्यक्तव्यम्!" .मम पिता अवदत् यत् गृहं तस्य भागस्य अस्ति, भवान् तस्य एकाधिकारं कर्तुं न शक्नोति!” इत्यस्मिन्‌। किं प्रचलति ?
मृतस्य मृतस्य हुआङ्गस्य विवाहद्वयं जातम्, प्रथमविवाहे तस्य पत्न्या सह हुआङ्ग् जिओमोउ इति पुत्रः अभवत् इति निष्पन्नम् । २००२ तमे वर्षे जनवरीमासे हुआङ्ग्-झोङ्ग्-योः पुनर्विवाहः अभवत्, तस्मिन् एव वर्षे मे-मासे दम्पत्योः निवासार्थं चतुर्महलात्मकं भवनं निर्मितम्, परन्तु विवाहानन्तरं तयोः बालकाः न अभवन्
२००३ तमे वर्षे फेब्रुवरीमासे हुआङ्ग् इत्यनेन स्वयमेव लिखितं वसीयतपत्रं कृतम् यत् अस्मिन् प्रकरणे सम्बद्धस्य सम्पत्तिस्य तस्य भागः झोङ्ग् इत्यस्य उत्तराधिकारः भविष्यति इति । २०१२ तमस्य वर्षस्य जनवरीमासे हुआङ्गः नोटरी-कार्यालयं गत्वा नोटरी-युक्तं वसीयतं कृतवान्, यत् सूचयति यत् प्रकरणे सम्बद्धस्य सम्पत्तिस्य तस्य भागः हुआङ्ग-जियाओमो-इत्यस्य उत्तराधिकारः भविष्यति २०१३ तमस्य वर्षस्य नवम्बरमासे हुआङ्ग् इत्यस्य निधनम् अभवत् ।
दशवर्षेभ्यः अधिकं कालात् झोङ्गः तस्य सौतेयपुत्रः हुआङ्ग जिओ च अस्मिन् प्रकरणे सम्बद्धस्य सम्पत्तिस्वामित्वस्य विषये सहमतिम् अकुर्वन् । इदानीं सम्पत्तिस्य मूल्यं दशलाखाधिकम् अस्ति यत् सः वृद्धः भवति तथा च स्वस्य स्वास्थ्यं उत्तमं नास्ति इति दृष्ट्वा झोङ्गः आशास्ति यत् भविष्ये एषा सम्पत्तिः पूर्वपतिना सह स्वपुत्राय त्यक्तुं शक्यते, अतः हुआङ्गस्य आजीवनस्य अभिलेखानां आधारेण , वसीयतं लिखित्वा हुआङ्ग जिओमोउ इत्यस्य विरुद्धं न्यायालये मुकदमान् कुर्वन्तु।
अस्मिन् विषये हुआङ्ग क्षियाओमो इत्यनेन नोटरीकृतस्य वसीयतस्य आधारेण प्रतिदावान् अपि दाखिलः । उभौ पक्षौ परस्परं त्यक्तुं न अस्वीकृतवन्तौ, उभौ अपि प्रकरणे सम्बद्धे सम्पत्तिषु हुआङ्गस्य भागं उत्तराधिकारं प्राप्तुं आग्रहं कृतवन्तौ ।
एवं प्रकरणं अध्यक्षन्यायाधीशस्य यान् युयु इत्यस्य हस्ते आगतं । न्यायाधीशः यान् इत्यस्य मतं आसीत् यत् प्रकरणस्य मुख्यविषयः वसीयतद्वयस्य वैधतायाः निर्धारणम् एव । अस्य कृते न्यायाधीशः यान् प्रथमं वसीयतद्वयस्य प्रामाणिकतायाः पुष्ट्यर्थं पक्षद्वयं संगठितवान्, पक्षेभ्यः प्रासंगिककानूनीप्रावधानानाम् व्याख्यानं कृतवान्, पक्षेभ्यः मूलभूतकानूनीसमझं स्थापयितुं च मार्गदर्शनं कृतवान् २०१३ तमे वर्षे हुआङ्गस्य मृत्युं दृष्ट्वा प्रासंगिककानूनीप्रावधानानाम् अनुसारं मम देशस्य नागरिकसंहितायां कार्यान्वयनात् पूर्वं उत्तराधिकारकानूनस्य प्रावधानानाम् उपरि द्वयोः वसीयतयोः प्राथमिकताप्रभावः प्रयोक्तव्यः, अर्थात् "स्वलिखितः, पक्षतः लिखितं, अभिलेखनं, मौखिकं वसीयतं निरस्तं, परिवर्तनं वा नोटरीकृतं वा न भविष्यति" वसीयत"। अन्येषु शब्देषु, अन्येभ्यः इच्छारूपेभ्यः अपेक्षया नोटरीकृतस्य वसीयतस्य प्राधान्यं भवति ।
अस्य कारणात् अस्मिन् सन्दर्भे द्वौ वसीयतपत्रौ नोटरीकृतवसीयतस्य अधीनौ भवितुमर्हति, अर्थात् हुआङ्गस्य अचलसम्पत्भागस्य भागः हुआङ्ग जिओ इत्यनेन उत्तराधिकाररूपेण प्राप्तव्यः, परन्तु प्रकरणे सम्बद्धा सम्पत्तिः झोङ्गस्य एकमात्रं निवासस्थानम् अस्ति एतादृशः निर्णयः द्वयोः पक्षयोः विवादस्य समाधानं कर्तुं न शक्नोति।
न्यायाधीशः यान् प्रथमं पक्षद्वयस्य मध्यस्थतां कर्तुं निश्चयं कृतवान् "अस्माभिः पूर्वं किमपि उक्तं चेदपि वयं सर्वे एकः परिवारः एव। अधुना झोङ्ग् इत्यस्य केवलं एतत् गृहं निवासार्थं अस्ति। किं वयं झोङ्ग इत्यस्य सम्पत्तिअधिकारस्य अन्यतमं अर्धं क्रेतुं विचारयितुं शक्नुमः?"
न्यायाधीशः यान् इत्यनेन प्रस्तावितस्य उपर्युक्तस्य सम्झौतासमाधानस्य प्रतिक्रियारूपेण हुआङ्ग् जिओमोउ इत्यनेन रियायतं दातुं अग्रणीत्वं कृतम्, "अन्ततः मम पिता, झोङ्ग् च अस्मिन् गृहे निवसतः आस्ताम्। मम कृते एतत् न भवितव्यम्, परन्तु अधुना एतत् house is worth more than one million.
निवृत्तेः सुविधां विचार्य झोङ्गः अद्यापि गृहं क्रेतुं इच्छति । परन्तु ४००,००० युआन् अल्पराशिः नास्ति, तत्क्षणमेव प्राप्तुं न शक्यते मध्यस्थता राशियां अटति। न्यायाधीशः यान् पक्षद्वयं प्रेरयति स्म, पक्षद्वयस्य मध्ये अन्तरं क्रमेण संकुचितं जातम्, अन्ततः झोङ्ग् इत्यनेन हुआङ्ग् जिओमौ इत्यस्य उत्तराधिकारस्य ५०% भागं ३५०,००० युआन् मूल्येन क्रीतवन्, अस्मिन् वर्षे डिसेम्बर् ४ दिनाङ्कात् पूर्वं एकमुष्टिरूपं च दत्तम् .गृहस्य स्थानान्तरणं झोङ्गस्य नामधेयेन अनन्तरं झोङ्गः तस्य गृहस्य जमानतरूपेण बैंकऋणं प्राप्तुं उपयोगं कृतवान् तथा च हुआङ्ग जिओमोउ इत्यस्मै धनं दत्तवान् । पक्षद्वयेन मध्यस्थतासम्झौते हस्ताक्षरं कृतम्, एतावता दशवर्षाधिकस्य "गृहविवादः" निराकृतः अस्ति ।
पाठ/गुआंगझौ दैनिक xinhuacheng संवाददाता: चार्टर संवाददाता: यांग faxuanगुआंगज़ौ दैनिक नव पुष्प शहर संपादक: हू qunzhi
प्रतिवेदन/प्रतिक्रिया