समाचारं

यथाशीघ्रं गृहं प्रति आगच्छन्तु! चीनदेशस्य अनेके दूतावासाः स्मरणं कृतवन्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना लेबनान-इजरायल-सीमायाः स्थितिः तनावपूर्णा अस्ति, लेबनान-देशस्य सुरक्षा-स्थितिः च तीव्रा जटिला च अस्ति ।

२३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य वाणिज्यदूतावासकेन्द्रेण लेबनानदेशे चीनदूतावासेन च पुनः स्मरणं कृतं यत् लेबनानदेशे चीनीयनागरिकाः स्थानीयस्थितौ निकटतया ध्यानं दद्युः, सुरक्षाजागरूकतां अधिकं वर्धयन्तु, प्रत्यागन्तुं वा निर्गन्तुं वा वाणिज्यिकविमानयानानि कुर्वन्तु देशे यथाशीघ्रं जोखिमान् परिहरितुं सुरक्षां च सुनिश्चित्य। येषां लेबनानदेशे स्थातुं आवश्यकता वर्तते तेषां अत्यन्तं सतर्काः भवन्तु, सुरक्षासावधानीः आपत्कालीनसज्जता च सुदृढाः भवेयुः, दक्षिणे उच्चजोखिमक्षेत्रेषु संवेदनशीलक्षेत्रेषु च यात्रां परिहरन्तु। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा लेबनानदेशे चीनदेशस्य दूतावासेन सह सम्पर्कं कुर्वन्तु।

सम्पर्क जानकारी

लेबनानपुलिसस्य दूरभाषसङ्ख्या : ११२

लेबनानस्य आपत्कालीनसङ्ख्या : १४०

विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइनः (२४ घण्टाः):

+86-10-12308

+86-10-65612308

लेबनानदेशे दूतावासस्य वाणिज्यदूतावासस्य संरक्षणस्य सहायतायाः च दूरभाषसङ्ख्याः १.

+961-3-866468

अधिकानि वार्तानि पश्यन्तु

२२ सेप्टेम्बर् दिनाङ्के इजरायल्-देशे चीन-दूतावासेन अपि विशेषं स्मारकं प्रकाशितम् यत् इजरायल्-देशे चीन-दूतावासेन पुनः स्मरणं कृतं यत् इजरायल्-देशे चीन-नागरिकाः परिस्थितेः विकासे निकटतया ध्यानं दद्युः, तेषां सतर्कतां अधिकं वर्धयन्तु, क्षेपणास्त्र-विरुद्धं रक्षणाय च सज्जाः भवेयुः | , रॉकेट्, ड्रोन् इत्यादीनि आक्रमणानि सज्जाः भवन्तु, सुरक्षासावधानतां सुदृढां कुर्वन्तु, प्रमादं न कुर्वन्तु। सम्प्रति मम सुरक्षास्मारकम् अद्यापि "चीनीनागरिकाणां स्मरणं कुर्वन्तु यत् ते तावत्पर्यन्तं इजरायलदेशं न गच्छन्तु" इति स्थितिः अस्ति। चीनी नागरिकाः यथाशीघ्रं स्वदेशं प्रति प्रत्यागन्तुं वा प्रासंगिकापेक्षानुसारं सुरक्षितक्षेत्रं गन्तुं वा अनुरोधं कुर्वन्ति येषां वास्तविकरूपेण स्थातुं आवश्यकता वर्तते तेषां कृते समये एव स्थानीयसुरक्षाप्रोम्प्ट्-विषये ध्यानं दातव्यम्, आवश्यकतापर्यन्तं बहिः न गन्तुं आग्रहः करणीयः | , उच्चजोखिमक्षेत्रेषु उत्तरादिषु संवेदनशीलक्षेत्रेषु च गन्तुं परिहरन्तु, सुरक्षां सुनिश्चित्य संचारं च उद्घाटितं कुर्वन्तु। आपत्काले कृपया शीघ्रं पुलिसं सम्पर्कं कृत्वा इजरायल्-देशे चीन-दूतावासेन सह सम्पर्कं कुर्वन्तु।

इजरायलपुलिस हॉटलाइनः +९७२-१००

चिकित्सा आपत्कालीन हॉटलाइन : +972-101

विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणं सेवा आपत्कालीनहॉटलाइनम् (24 घण्टे): +86-10-12308/+86-10-65612308

इजरायले दूतावासस्य वाणिज्यदूतावासस्य संरक्षणस्य सहायतायाः च हॉटलाइनः +972-3-5459520

स्रोतः - इजरायले चीनदूतावासस्य विदेशमन्त्रालयस्य वाणिज्यदूतावासः

प्रतिवेदन/प्रतिक्रिया