समाचारं

बलं मिलित्वा ! वु यान्नी, जू ज़ुओ च इत्येतयोः दलेन मिश्रितबाधा-रिले-विजेतृत्वं प्राप्तम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के समाचारानुसारं २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-रिले-चैम्पियनशिपस्य मिश्रित-वयस्क-अवरोध-रिले-अन्तिम-क्रीडायां वु यान्नी-जू-झुओयी-योः सिचुआन्-शङ्घाई-फुजियान्-संयुक्तदलस्य निर्माणं कृतवन्तौ, ते च प्रथमौ रेखां पारं कृत्वा चॅम्पियनशिपं जितुम् अभवताम् २७.१८ सेकेण्ड् समयेन सह ।

यथा पूर्वं ज्ञातं, २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-क्रीडायां १६ सितम्बर्-दिनाङ्के वु यान्नी, जू झुओयी च क्रमशः १३.०५, १३.३१ सेकेण्ड्-समयेन अस्मिन् स्पर्धायां महिलानां १०० मीटर् बाधादौडस्य पुरुषाणां ११० मीटर् बाधकस्पर्धायां च विजयं प्राप्तवन्तौ क्रीडायाः अनन्तरं वु यान्नी सामाजिकमञ्चेषु पोस्ट् कृतवती यत् सा प्रथमं वार्षिकं ग्राण्ड् स्लैम् प्राप्तुं गर्विता अस्ति यत् जू ज़ुओयी इत्यनेन अपि पोस्ट् कृतम् यत् "एकदा अहं चीनस्य प्रतिनिधित्वं बाधासु कर्तुम् इच्छामि" इति

तदनन्तरं २० सितम्बर् दिनाङ्के द्वयोः मिलित्वा सिचुआन्-शङ्घाई-फुजियान् संयुक्तदलस्य निर्माणं कृत्वा २०२४ तमे वर्षे राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-रिले-चैम्पियनशिप्-क्रीडायां मिश्रित-वयस्क-बाधा-रिले-क्रीडायाः प्रारम्भिक-क्रीडायां भागं गृहीतवान्, २७.५८ सेकण्ड् । अन्ते तौ अन्तिमपक्षे चॅम्पियनशिपं प्राप्तवन्तौ ।

मिश्रितबाधारिले प्रत्येकं दलात् एकः पुरुषः महिला च क्रीडकः आवश्यकः इति अवगम्यते, महिला क्रीडकः अन्तिमरेखातः आरभ्य १०० मीटर् बाधां सम्पन्नं कृत्वा आरम्भबिन्दुं प्रति आगच्छति ततः पुरुषः क्रीडकः आरम्भबिन्दुतः आरभते। ११० मीटर् बाधां सम्पन्नं कृत्वा अन्तिमरेखां प्राप्नोति ।

स्रोतः : @cctv体育, रेड स्टार न्यूज, दलानाम् सामाजिकलेखाः इत्यादयः।