समाचारं

एमबाप्पे ४ क्रीडासु क्रमशः गोलं कृतवान्, रियल मेड्रिड् पुनः विजयं प्राप्तवान्, बार्सिलोनातः केवलं १ अंकं दूरम् आसीत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये २०२४-२५ ला लिगा-सीजनस्य षष्ठः दौरः पुनः क्रीडितः । भयंकरं द्वन्द्वयुद्धस्य अनन्तरं ओसासुना गृहे लास पाल्मास् २:१ इति स्कोरेन संकीर्णतया पराजितवान्, रियल सोसिएडाड् ​​गृहात् दूरं वैलाडोलिड् इत्यनेन सह ०:० इति स्कोरेन बराबरीम् अकरोत्, रियल मेड्रिड् इत्यनेन गृहे एस्पान्योल् इत्यस्य ४:१ इति क्रमेण विपर्यस्तं कृतम् , यदा तु गिरोना गृहे ०:२ दूरे वैलेन्सिया इत्यनेन सह पराजितः गृहम्‌।

रियल मेड्रिड् इत्यस्य सम्प्रति सशक्तः पङ्क्तिः अस्ति, विशेषतया यत् भयङ्करं तत् तेषां क्रमिकं एकीकरणं । अद्यतनक्रीडायां रियल मेड्रिड्-क्लबः एस्पान्योल्-विरुद्धं प्रबलं आक्रमणं कृतवान् । क्रीडायाः ९ तमे मिनिट् मध्ये गार्शिया वामभागे स्थितस्य पेनाल्टी-क्षेत्रस्य अग्रभागात् उच्च-कन्दुकं पारितवान् , परन्तु गोलकीपरः गार्शिया बहिः अवरुद्धः । २० तमे मिनिट् मध्ये रोड्रीगो वामदण्डक्षेत्रस्य अग्रभागात् मध्ये गत्वा एमबाप्पे दण्डक्षेत्रस्य उपरि कन्दुकं प्राप्य दक्षिणपादेन गोलं कृतवान्, परन्तु पुनः गार्शिया इत्यनेन रक्षितः द्वितीयपर्यन्तं केवलं ८ मिनिट् यावत् रियल मेड्रिड्-क्लबस्य दीर्घकालीन-आक्रमणस्य लाभः स्पेन्-देशस्य गार्शिया-इत्यनेन कन्दुकं प्राप्तस्य अनन्तरं कैरेरास्-इत्यनेन वामतः पेनाल्टी-क्षेत्रे प्रवेशः कृतः, यदा सः रक्षात्मक-क्रीडकद्वयस्य सम्मुखीभवति स्म तदा क्रॉस्-पासं प्रेषितवान् .