समाचारं

प्रशिक्षकरूपेण शाओ जियायी इत्यस्य चमत्कारिकं प्रदर्शनम् : ४४ वर्षे कार्यभारं स्वीकृत्य पञ्चसु क्रीडासु अपराजितः, नवप्रवर्धितं किङ्ग्डाओ वेस्ट् कोस्ट् शीर्ष १० मध्ये अग्रणी अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीगस्य २६ तमे दौरे ४४ वर्षीयेन शाओ जियायी इत्यनेन प्रबन्धितेन किङ्ग्डाओ वेस्ट् कोस्ट्-दलेन नवप्रमोटितस्य शेन्झेन् सिन्पेङ्गचेङ्ग्-दलस्य आरम्भः कृतः अयं क्रीडा विशेषतया दृष्टिगोचरः अस्ति यतोहि किङ्ग्डाओ वेस्ट् कोस्ट् क्रीडायाः पूर्वं १३ तमे स्थाने आसीत्, शेन्झेन् सिन्पेङ्गचेङ्ग् १४ तमे स्थाने आसीत् । किङ्ग्डाओ वेस्ट् कोस्ट् ऋतुतः पूर्वं क्रमशः द्वौ क्रीडासु विजयं प्राप्तवान् आसीत् तथा च चतुर्णां राउण्ड्षु अपराजितः अभवत्, यस्य एतदपि अर्थः अस्ति यत् शाओ जियायी कार्यभारं स्वीकृत्य चतुर्षु क्रीडासु पराजयं विना दलस्य नेतृत्वं कृतवान् अस्ति। परन्तु शेन्झेन् ज़िन्पेङ्गचेङ्ग्-नगरे क्रमशः चत्वारि हानिः अभवत्, तस्य स्थितिः अनिश्चिता अस्ति । तदतिरिक्तं किङ्ग्डाओ वेस्ट् कोस्ट् द्वयोः दलयोः मध्ये गतपञ्च समागमेषु विजयं प्राप्तवान्, ६०% अधिकाः प्रशंसकाः अस्याः स्पर्धायाः विषये आशावादीः सन्ति ।

क्रीडायाः आरम्भस्य ७ तमे मिनिट् मध्ये दुगालिच् पेनाल्टी-क्षेत्रे निकट-शॉट्-द्वारा गोलं कृत्वा शेन्झेन्-जिन्पेङ्ग्-नगरं प्रथमं गोलं दत्तवान् । केवलं ६ मिनिट् अनन्तरं andrade इत्यस्य सटीकः पासः garcia इत्यस्य अन्यं विजयं प्राप्तुं साहाय्यं कृतवान्, shenzhen xinpeng city इत्यनेन स्वस्य अग्रता अधिकं विस्तारिता । परन्तु उत्तमः समयः केवलं ८ निमेषेभ्यः अनन्तरं किङ्ग्डाओ वेस्ट् कोस्ट् इत्यस्य मथौस् इत्यनेन दण्डक्षेत्रस्य बहिः दीर्घं शॉट् प्रक्षेप्य पुनः दलस्य विजयः प्राप्तः केवलं द्वौ निमेषौ अनन्तरं नेल्सनः अन्यं अवसरं सृजति स्म, पेनाल्टी-क्षेत्रस्य दक्षिणतः पुश-शॉट्-मध्ये सफलः भूत्वा स्कोरस्य बराबरीम् अकरोत् ।

क्रीडा अन्तिमपदे प्रविष्टा, ९० तमे मिनिट् मध्ये दुगालिक् त्रुटिं कृत्वा स्वगोलं कृतवान्, ततः किङ्ग्डाओ वेस्ट् कोस्ट् टीमः अप्रत्याशितरूपेण प्रतिद्वन्द्विनं पराजितवान् । अन्ते किङ्ग्डाओ वेस्ट् कोस्ट्-दलः विपर्यस्तं कृत्वा ३-२ इति स्कोरेन विजयं प्राप्य पञ्च-परिक्रमस्य अपराजित-क्रमं निरन्तरं कृतवान् । शाओ जियायी इत्यस्य प्रशिक्षणप्रदर्शनं चमत्कारिकम् अस्ति, ततः परं दलं ११ अंकं प्राप्तवान् अस्ति, अधुना २८ अंकैः सह १० स्थाने अस्ति। किङ्ग्डाओ वेस्ट् कोस्ट् टीम इत्यस्य कृते अभिनन्दनम् यत् एतत् महत्त्वपूर्णं "अवरोहणं परिहरितुं ६-बिन्दुयुद्धं" जित्वा!