समाचारं

विदेशेषु विषयगतं वित्तीयप्रबन्धननिर्गमनं तापयति यत् संकेताः के सन्ति? अमेरिकी-डॉलर-वित्तीय-प्रबन्धनम् अथवा अमेरिकी-बन्धकानां आवंटनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरभ्य विदेशेषु नियत-आय-उत्पादानाम्, विदेश-सम्पत्त्या सह आवंटित-नियत-आय-वित्तीय-उत्पादानाम् निर्गमनं त्वरितम् अभवत्

दलाली चीनस्य संवाददातारः चीनवित्तीयप्रबन्धनजालस्य जाँचं कृत्वा ज्ञातवन्तः यत् २१ सितम्बरपर्यन्तं ९६३, ६४८, १७४ तथा १,४७१ विषयगतवित्तीयप्रबन्धनउत्पादाः सन्ति येषु क्रमशः "usd", "ग्लोबल", "qdii" तथा "विदेशीय" इति शब्दाः सन्ति ( नोटः- उपर्युक्तदत्तांशस्य द्वितीयकं न कृतम्, तथा च एतत् सम्भवति यत् उत्पादस्य नाम पूर्वोक्तसंज्ञाद्वयं भवति)। पुयी मानक-आँकडानां अनुसारं वर्षस्य आरम्भात् ७०० तः अधिकाः नवीनविषयकवित्तीयप्रबन्धन-उत्पादाः सन्ति येषु "qdii", "विदेशेषु", "usd" इति शब्दाः सन्ति, यत् गतवर्षस्य स्तरात् बहु अधिकम् अस्ति तेषु नियत-आय-रणनीत्या सह qdii वित्तीय-उत्पादाः विशेषतया निवेशकैः अनुसृताः भवन्ति ।

यथा यथा फेडरल् रिजर्वः स्वस्य ५० आधारबिन्दुव्याजदरे कटौतीं कार्यान्वयति तथा च व्याजदरे कटौतीयाः अपेक्षाः निरन्तरं वर्धन्ते, तथैव अमेरिकीडॉलरवित्तीयउत्पादानाम् भविष्यस्य अर्जनं नूतनानां उत्पादानाम् प्रदर्शनं च बेन्चमार्कस्य तुलने न्यूनीभवति इति अनिवार्यम् अस्ति अतः, प्रतिफलं स्थिरीकर्तुं अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् कृते अस्माभिः किं प्रयोक्तव्यम्? व्यावसायिकसम्पत्तिप्रबन्धनसंस्थाभिः विश्लेषकैः च दत्तं उत्तरं यत् अमेरिकीऋणस्य अद्यापि आवंटनमूल्यं वर्तते ।

विदेशेषु विषयगतसम्पत्तयः उत्पादाः च तापयन्ति

उत्पादपक्षतः सम्पत्तिपक्षतः च अस्मिन् वर्षे विदेशेषु विषयाः महत्त्वपूर्णतया तापिताः सन्ति ।

उत्पादपक्षतः वित्तीयप्रबन्धनकम्पनयः अमेरिकीडॉलरस्य सम्पत्तिः, विनिमयदराः, क्यूडीआईआईनिधिः अन्यसम्पत्तयः च आवंटयन्ति इति वित्तीयउत्पादं निर्गन्तुं स्वप्रयत्नाः वर्धिताः सन्ति

अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादानाम् उदाहरणरूपेण गृहीत्वा, पुयी-मानकेन प्रकटित-आँकडानां अनुसारम्, अस्मिन् वर्षे सितम्बर-मासस्य २१ दिनाङ्कपर्यन्तं वित्तीय-प्रबन्धन-कम्पनीभिः निर्गताः प्रायः ५५० अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादाः आसन्

उल्लेखनीयं यत् अस्य प्रदर्शने प्रारम्भिकपदे उदयस्य, पश्चात्पदे पतनस्य च प्रवृत्तिः दृश्यते । जूनमासस्य अन्ते अस्मिन् वर्षे सम्बन्धितस्य अमेरिकी-डॉलर-वित्तीय-प्रबन्धनस्य औसत-वार्षिक-प्रतिफल-दरः प्रायः ४.७२% आसीत् । परन्तु सेप्टेम्बरमासस्य अन्ते यावत् विगतवर्षे सम्बद्धानां उत्पादानाम् औसतवार्षिकप्रतिफलनदरः २.५% यावत् न्यूनीभूतः, यत् सामान्यतया तस्य कार्यप्रदर्शनमापदण्डात् न्यूनम् आसीत्

सम्पत्तिपक्षतः यद्यपि ग्राहकानाम् पक्षतः विदेशेषु वित्तीयप्रबन्धने निवेशितानां qdii इत्यादीनां सम्पत्तिनां अनुपातः अद्यापि अत्यल्पः अस्ति तथापि सः निरन्तरं वर्धमानः अस्ति रिपोर्टरः चीनवित्तीयप्रबन्धनजालस्य आँकडानां जाँचं कृतवान् अस्मिन् वर्षे जूनमासस्य अन्ते ग्राहकानाम् कृते विदेशेषु वित्तीयप्रबन्धने क्यूडीआईआई निवेशः ०.९% आसीत् । गतवर्षस्य अन्ते।

पुयी स्टैण्डर्ड् इत्यनेन दर्शितं यत् उत्पादस्य डिजाइनस्य दृष्ट्या वित्तीयप्रबन्धनकम्पनीभिः विमोचितानाम् नूतनानां उत्पादानाम् निम्नलिखितविशेषताः प्रवृत्तयः च सन्ति ।

प्रथमं बहु-सम्पत्त्याः आवंटनम् अस्ति: अधिकाधिकं स्थिर-आय-उत्पादाः जोखिम-हेजिंग्-कृते तथा च रिटर्न-वर्धनार्थं संरचित-नोट्-विनिमय-दर-व्युत्पन्नम् इत्यादीनां विदेशीय-सम्पत्त्याः परिचयं कर्तुं आरभन्ते

द्वितीयं लचील-आय-निर्माणं वर्धयितुं भवति : विदेशेषु विपण्य-उतार-चढावस्य प्रतिक्रियारूपेण केचन नवीन-नियत-आय-उत्पादाः लचील-आय-निर्माणं समावेशयितुं आरब्धाः सन्ति, यथा आयस्य भागं वैश्विक-स्थूल-आर्थिक-अथवा व्याज-दर-परिवर्तनेन सह सम्बद्धं कर्तुं

तृतीयम्, विनिमयदरजोखिमहेजिंगसाधनानाम् व्यापकप्रयोगः अस्ति : विनिमयदरजोखिमस्य नकारात्मकप्रभावं रिटर्न्-उपरि न्यूनीकर्तुं वित्तीय-उत्पादाः विनिमय-दर-हेजिंग-रणनीतयः अधिकव्यापकरूपेण उपयोक्तुं आरब्धाः, यथा अग्रे, स्वैप-उपयोगः, अन्ये साधनानि।

व्याजदरे कटौतीयाः अन्तर्गतं अमेरिकी-डॉलर-वित्तीय-प्रबन्धनं अमेरिकी-बाण्ड्-मध्ये आवंटनं वर्धयितुं शक्नोति

अमेरिकी-डॉलर-निक्षेपैः सह अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् आयः मुख्यनिवेश-लक्ष्यरूपेण, फेडरल्-रिजर्वस्य मौद्रिकनीत्या सह निकटतया सम्बद्धः अस्ति

२०२२ तः फेडरल् रिजर्वस्य व्याजदरवृद्ध्या अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् शुद्ध-मूल्ये व्याज-दर-वृद्धेः अपेक्षाः प्रसारिताः अतः वस्तुतः उच्च-उत्पादनस्य, अमेरिकी-डॉलर-वित्तीय-प्रबन्धनस्य उच्च-निर्गमनस्य च "द्विगुण-उच्च"-विपण्यं किञ्चित्कालात् प्रचलति ।

व्याजदरवृद्धेः अपेक्षाः अन्तिमेषु मासेषु प्रबलाः सन्ति, अतः वस्तुतः बहवः वाणिज्यिकबैङ्काः व्याजदरे कटौतीं कार्यान्वितुं पूर्वं पूर्वमेव स्वस्य अमेरिकीडॉलरनिक्षेपव्याजदराणि न्यूनीकृतवन्तः विपण्यां अमेरिकी-डॉलर-निक्षेप-व्याजदराणां वर्तमानस्थितेः आधारेण पूर्वं ५% तः अधिकव्याजदराणां अन्वेषणं कठिनम् अस्ति । तस्मिन् एव काले अनेके वित्तीयप्रबन्धनकम्पनीभिः सम्बन्धितनवनिर्गतानाम् अमेरिकीडॉलरवित्तीयउत्पादानाम् व्याजदराणि अपि न्यूनीकृतानि सन्ति ।

१९ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिं ४.७५% तः ५% यावत् न्यूनीकर्तुं निर्णयः कृतः, यत् २०२० तमे वर्षात् परं प्रथमवारं व्याजदरे कटौती अपि अभवत् व्याजदरे कटौती कार्यान्वितस्य अनन्तरं बहवः वाणिज्यिकबैङ्काः मीडियाभ्यः अवदन् यत् भविष्ये अपि अमेरिकीडॉलरनिक्षेपव्याजदराणि न्यूनीकरिष्यन्ति इति ।

विपण्यं यत् ध्यानं ददाति तत् अस्ति यत् यदि अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् शुद्ध-मूल्ये व्याज-दर-कटाहः प्रसारितः भविष्यति इति अनिवार्यं भवति तर्हि एते उत्पादाः स्वस्य प्रतिफलं स्थिरं कर्तुं स्वस्य सम्पत्ति-विनियोगं कथं परिवर्तयिष्यन्ति?

ब्लैकरॉक सीसीबी वित्तीयप्रबन्धनस्य उपाध्यक्षः मुख्यनियतआयनिवेशपदाधिकारी च वाङ्ग डेङ्गफेङ्गः दर्शितवान् यत् पूर्वं फेडरल् रिजर्वस्य व्याजदरे कटौती प्रायः एकस्मिन् पदे एव कृता आसीत्, परन्तु अस्मिन् समये एतत् भिन्नम् अस्ति व्याजदरे कटौती, अतः क्रमिकः अस्ति प्रक्रिया वैश्विक अर्थव्यवस्थायाः केषाञ्चन प्रमुखदत्तांशसूचकानाम् आधारेण समायोजिता भवति।

blackrock ccb financial management द्वारा जारीकृता beiyuan u.s.डॉलरस्य स्थिर-आय-वित्तीय-उत्पाद-श्रृङ्खला पूर्वं देशे विदेशे च u.s.-डॉलर-निक्षेपेषु केन्द्रितः आसीत् उपयोक्तृणां स्थिरतायाः माङ्गं गृहीत्वा वाङ्ग डेङ्गफेङ्ग् इत्यनेन पत्रकारैः उक्तं यत् ब्लैक रॉक् सीसीबी फाइनेन्शियल मैनेजमेण्ट् इत्यस्य वर्तमानकाले अनुमोदितः क्यूडीआईआई कोटा अस्ति यत् सः भविष्ये क्यूडीआईआई उत्पादानाम् निर्गमनं निरन्तरं करिष्यति, तदनन्तरं आरक्षिताः उत्पादाः केषुचित् विदेशेषु यू.एस. डॉलर बन्धन।

अमेरिकी डॉलरस्य व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलर-वित्तीय-उत्पादाः अमेरिकी-ऋणस्य कृते स्वस्य आवंटनं वर्धयिष्यन्ति इति निष्कर्षः अपि विश्लेषकैः समर्थितः अस्ति

वारबर्ग् सिक्योरिटीज विश्लेषणेन सूचितं यत् फेडरल् रिजर्वस्य व्याजदरेषु कटौतीयाः प्रक्रियायाः कालखण्डे अमेरिकीऋणे निवेशात् कूपन-आयः निरन्तरं दुर्बलः भविष्यति, अमेरिकी-ऋणमूल्यानां वृद्ध्या आनयिता पूंजीलाभ-आयः सकारात्मकः भविष्यति, अमेरिकी dollar वित्तीय उत्पादानाम् अद्यापि आवंटनमूल्यं वर्तते। परन्तु तस्मिन् एव काले ह्वाबाओ सिक्योरिटीज इत्यनेन अपि सूचितं यत् भविष्ये अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादानाम् आयः नूतन-उत्पादानाम् कार्यप्रदर्शन-तुलना-मापदण्डः च न्यूनः भवितुम् अर्हति, यत् केषाञ्चन बङ्कानां अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादानाम् निर्गमन-तालं प्रभावितं कर्तुं शक्नोति वित्तीयसंस्थाः वा।