समाचारं

२२ वर्षीयः चीनीयः युवा, विश्वप्रतियोगितायाः पाश्चात्यभोजनपाकविजेता!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ४७ तमे विश्वकौशलप्रतियोगितायां,झेजियाङ्ग-प्रान्तस्य निङ्गबो-नगरस्य गुलिन्-व्यावसायिक-उच्चविद्यालयस्य कर्मचारी काङ्ग-बङ्गचेङ्गः केवलं २२ वर्षीयः अस्ति, सः अनेकेषां यूरोपीय-अमेरिकन-प्रतियोगिनां पराजयं कृत्वा पाककला (पाश्चात्य-भोजन)-विजेतृत्वं प्राप्तवान् अस्मिन् स्पर्धायां चीन-प्रतिनिधिमण्डलेन स्वर्णपदकं प्रथमवारं अपि प्राप्तम् ।

1

अत्यन्तं प्रतिस्पर्धात्मका पाककला (पाश्चात्यभोजनम्) परियोजना अस्मिन् वर्षे अस्ति

विश्वचैम्पियनशिप्स् इत्यस्मिन् भागं गृह्णन्तः देशाःअधिकांश परियोजना

विश्वकौशलप्रतियोगितायाः पाककला (पाश्चात्यभोजनम्) परियोजनायां ४४ देशाः भागं गृह्णन्ति, यत् सम्पूर्णप्रतियोगितायां सर्वाधिकं भागं गृह्णन्तः देशाः सन्ति पूर्वस्पर्धासु यत्र प्रश्नाः मासत्रयपूर्वं घोषिताः आसन्, तस्य तुलने एषा स्पर्धा केवलं सार्धमासपूर्वं घोषिता भवति, अतः सज्जतायाः समयः अतीव सीमितः भवति तदतिरिक्तं स्थानीयफ्रेञ्च-सामग्रीणां अनुकूलतायै समयः भवति ।

४७ तमे विश्वकौशलप्रतियोगितायां पाककला (पाश्चात्यभोजनम्) इति आयोजनस्य विजेता काङ्ग बाङ्गचेङ्गः : १.प्रायः अर्धं स्थानीयसामग्री चीनदेशस्य सामग्रीभ्यः भिन्नानि सन्ति, विशेषतः मांसं, मत्स्यं, बकं च । द्वितीयं स्थानीयजलवायुवातावरणं यदा वयं चीनदेशे प्रशिक्षणं कुर्मः तदा तापमानं तुल्यकालिकरूपेण अधिकं भवति। यदा स्थानीयं परिवेशस्य तापमानं न्यूनीभवति तदा गृहात् अपेक्षया प्लेट् शीघ्रं शीतलं भविष्यति।

स्पर्धा चतुर्दिनानि यावत् भवति : १.

प्रथमदिने मूलभूतकौशलस्य मूल्याङ्कनम्

द्वितीयदिने उष्णव्यञ्जनैः पाककौशलस्य परीक्षणं कुर्वन्तु

तृतीयदिने शीतलव्यञ्जनानां, पेस्ट्रीपाककौशलस्य च परीक्षणं कृतम्

चतुर्थे दिने भोजनालयस्य अभ्यासस्य परीक्षणं भवति

स्पर्धायां क्रीडकानां कृते आवश्यकं भवति यत् :

१५ अण्डेभ्यः पिष्टिकाः श्वेताः च २ निमेषेषु पृथक् कुर्वन्तु

अण्डस्य श्वेतम् ३ निमेषेषु हस्तेन चाबुकं कुर्वन्तु

एकं लशुनस्य लवङ्गं ३० सेकेण्ड् मध्ये २५ खण्डेषु कृत्वा स्थापयन्तु

अन्तिमः, २.स्वस्य उत्तमकौशलेन काङ्ग बाङ्गचेङ्गः चीनीयप्रतिनिधिमण्डलस्य कृते पाककला (पाश्चात्यभोजनम्) परियोजनायां प्रथमं स्वर्णपदकं प्राप्तवान् ।

४७ तमे विश्वकौशलप्रतियोगितायां पाककला (पाश्चात्यभोजनम्) इति आयोजनस्य विजेता काङ्ग बाङ्गचेङ्गः : १.यूरोपीयानां गृहक्षेत्रे स्वर्णपदकं प्राप्स्यामि इति मया न अपेक्षितम्। यस्मिन् क्षणे अहं मञ्चे पदानि अस्थापयम्, तस्मिन् क्षणे अहं बहुवर्षेभ्यः मम स्वप्नः सहसा साकारः अभवत् इव अनुभूतवान् ।

पाकशास्त्रस्य स्वामी भवितुं काङ्ग बाङ्गचेङ्गस्य बाल्यकालात् एव स्वप्नः आसीत् । पाककलायां अनुरागस्य कारणात् उच्चविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं सः एकस्मिन् प्रमुखे उच्चविद्यालये अध्ययनं त्यक्त्वा पाश्चात्यपाकशास्त्रस्य अध्ययनार्थं व्यावसायिकविद्यालयं गतः

काङ्ग बाङ्गचेङ्गस्य पितामहः काङ्ग मिंगझाङ्गः : १.उच्चविद्यालयस्य प्रवेशपरीक्षायां काङ्ग बाङ्गचेङ्गः ६०० तः अधिकं अंकं प्राप्तवान् सः अवदत् यत् मया शेफः भवितुम् अवश्यं शिक्षितव्यम् इति। तस्य पिता अद्यापि असहमतः आसीत्, अतः अहं तं गन्तुम् अवदम्।

2

कठिनतानां सम्मुखीभवन्तु, चीनीय-पाश्चात्य-आहारयोः भेदं दूरीकर्तुं च

काङ्ग बाङ्गचेङ्गः अवदत् यत् तस्य दैनन्दिनप्रशिक्षणे सर्वाधिकं समस्या चीनीयपाश्चात्यभोजनसंस्कृतीनां मध्ये भेदं दूरीकर्तुं वर्तते।

४७ तमे विश्वकौशलप्रतियोगितायां पाककला (पाश्चात्यभोजनम्) इति आयोजनस्य विजेता काङ्ग बाङ्गचेङ्गः : १.पाश्चात्यजनाः सामान्यतया प्रयुक्ताः मसालाः, यथा तुलसी, दौनी, थाइम च, अत्यन्तं प्रमुखाः सन्ति, वस्तुतः अस्माकं चीनीयभोजनस्य अवधारणायाः किञ्चित् विरुद्धाः सन्ति सर्वे प्रशिक्षकाः अवदन् यत् अहं यत् भोजनं पचामि तस्य स्वादः चीनीयभोजनस्य इव अधिकं भवति। प्रशिक्षकेन यत् प्रशिक्षणयोजना दत्ता तत् मया स्वयमेव यत् पचति तत् खादितव्यम् इति आसीत् ।

यथा यथा सः अधिकाधिकं पाश्चात्यभोजनं खादति स्म तथा तथा काङ्ग बाङ्गचेङ्गस्य पाककौशलं क्रमेण सुधरति स्म । परन्तु नूतनानि आव्हानानि अपि क्रमेण आगच्छन्ति। २०२० तमे वर्षे राष्ट्रियकौशलप्रतियोगितायाः सज्जतां कुर्वन् सः एकदा त्यक्तुम् इच्छति स्म ।

४७ तमे विश्वकौशलप्रतियोगितायां पाककला (पाश्चात्यभोजनम्) इति आयोजनस्य विजेता काङ्ग बाङ्गचेङ्गः : १.आधिकारिकस्पर्धायाः एकमासपूर्वं अहम् अद्यापि ४० निमेषस्य समयसमाप्तावस्थायां आसम्। एकस्मिन् प्रशिक्षणे अहं मम प्रशिक्षकाय अवदम् यत् अहम् इतः परं एतत् कर्तुम् न इच्छामि, अहं स्पर्धां कर्तुम् न इच्छामि इति ।

प्रायः पतितस्य काङ्ग बाङ्गचेङ्ग इत्यस्य सम्मुखे प्रशिक्षकः तस्मै एकं दिवसं अवकाशं दत्तवान् । परदिने काङ्ग बाङ्गचेङ्ग् इत्यनेन ज्ञातं यत् तस्य साधनानि, प्रवाहचार्ट् च प्रशिक्षकेन स्थापितानि सन्ति ।

४७ तमे विश्वकौशलप्रतियोगितायां पाककला (पाश्चात्यभोजनम्) इति आयोजनस्य विजेता काङ्ग बाङ्गचेङ्गः : १.यदा अहं आधिकारिकतया एतत् व्यञ्जनं निर्मातुम् आरब्धवान् तदा अहं ज्ञातवान् यत् सर्वाणि सोपानानि सर्वाणि च व्यञ्जनानि मम मनसि कण्ठस्थानि सन्ति। मम प्रवाहः सहसा गुणात्मकं कूर्दनं कृतवान् । यदा मम पक्वान्नं समाप्तम् अभवत् तदा अहं पश्चात् पश्यन् दृष्टवान् यत् समयः ४० निमेषैः उन्नतः अभवत् ।

मनोवैज्ञानिकबाधाः अतिक्रम्य काङ्ग बाङ्गचेङ्गः सर्वं मार्गं उत्तीर्णः अभवत्, ४७ तमे विश्वकौशलप्रतियोगितायां भागं ग्रहीतुं "टिकटं" सफलतया प्राप्तवान्, एकस्मिन् एव झटके चॅम्पियनशिपं प्राप्तवान् काङ्ग बङ्गचेङ्गः अवदत्, .विश्वचैम्पियनशिपं जित्वा अहं सर्वेषां कृते स्वादिष्टानि भोजनानि पाकयिष्यामि, चीनदेशस्य अधिकविजेतारः संवर्धयितुं साहाय्यं करिष्यामि।