समाचारं

मानकीकृतसैन्यप्रशिक्षणं युवानां छात्राणां कृते युवानां "सकारात्मकं पदं" ग्रहीतुं प्रेरयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनयुवादैनिक" इति प्रतिवेदनानुसारं "रज्जुभङ्गं कर्तुं बीजिंगविश्वविद्यालयस्य क्रीडाविश्वविद्यालयस्य रस्साकशीप्रतियोगिता", "तारिमविश्वविद्यालयस्य सैन्यप्रशिक्षणमरुभूमिप्रशिक्षणम्", "संगीतस्य छात्राणां सैन्यप्रशिक्षणं प्रतिध्वनिसहितं गीतं गायनम्"... अद्यतने , विभिन्नस्थानात् महाविद्यालयस्य छात्राणां सैन्यप्रशिक्षणस्य चित्राणि बहुवारं अन्तर्जालस्य उष्णसूचीं प्रादुर्भूताः। "कठोर" "सुपर-दहनशील" च मुख्यशब्दाः अभवन् ।
महाविद्यालयस्य नवीनशिक्षकाणां कृते "प्रथमः पाठः" इति नाम्ना सैन्यप्रशिक्षणं युवानां वृद्धौ महत्त्वपूर्णां भूमिकां निर्वहति, अपितु छात्राणां शारीरिकसुष्ठुतायाः व्यायामं करोति, अपितु तेषां इच्छाशक्तिं, दलभावनाम्, देशभक्तिं च तीक्ष्णं करोति, संवर्धयति च
साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च उच्चविद्यालयविद्यालयेषु च छात्रसैन्यप्रशिक्षणं करणं राष्ट्रियप्रतिभाप्रशिक्षणरणनीत्याधारितराष्ट्रीयरक्षाभण्डारबलनिर्माणं सुदृढं कर्तुं दलेन देशेन च कृतः प्रमुखः निर्णयः अस्ति। छात्राणां कृते सैन्यप्रशिक्षणं प्रासंगिककानूनानां शिक्षामन्त्रालयस्य दस्तावेजानां च अनुसारं क्रियमाणा "विहितकार्याणि" अस्ति । परन्तु यथार्थतः केषुचित् विद्यालयेषु सैन्यप्रशिक्षणप्रक्रियायाः कालखण्डे अपर्याप्तसङ्गठनस्य प्रबन्धनस्य च कारणेन अपि काश्चन समस्याः उत्पन्नाः सन्ति । मीडिया-रिपोर्ट्-माध्यमेन क्रमेण मुख्यतया द्वौ वर्गौ स्तः- एकः छात्राणां प्रति रूक्ष-व्यवहारः; अन्येषु शब्देषु, अस्मिन् क्षणे यत् वस्तुतः चर्चा कर्तव्या तत् सैन्यप्रशिक्षणं कर्तव्यं वा इति न, अपितु सैन्यप्रशिक्षणं कथं उत्तमरीत्या कर्तव्यम् इति।
अस्याः अवगमनस्य आधारेण एव राष्ट्ररक्षाशिक्षाकानूनस्य पुनरीक्षणस्य मसौदा द्वितीयसमीक्षायै राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं प्रस्तुतः। सर्वेषां पक्षानाम् मतानाम् आधारेण संशोधितस्य मसौदे द्वितीयः मसौदा विद्यालयेषु राष्ट्रियरक्षाशिक्षायाः महत्त्वपूर्णां भूमिकां अधिकं प्रतिबिम्बयति, छात्रसैन्यप्रशिक्षणस्य सामग्रीं अधिकं निर्धारयति, तथा च साधारणमहाविद्यालयानाम् विश्वविद्यालयानाञ्च उच्चविद्यालयविद्यालयानाञ्च सैन्यकौशलप्रशिक्षणं सुदृढं कर्तुं आवश्यकम् अस्ति तथा छात्रसैन्यप्रशिक्षणपाठ्यक्रमस्य अनुरूपं छात्राणां सैन्यकौशलं निखारयितुं, संगठनात्मकं अनुशासनं वर्धयितुं, सैन्यप्रशिक्षणस्तरं च सुधारयितुम्।
सैन्यप्रशिक्षणं विशेषप्रकारस्य शिक्षा अस्ति येषु विद्यालयेषु अस्मिन् क्षेत्रे व्यावसायिकशिक्षकाणां अभावः भवति, तेषु प्रायः बहिः सहायतां प्राप्तुं आवश्यकता भवति । अनेककारकाणां कारणात् सैन्यप्रशिक्षणप्रशिक्षकाणां स्रोतः जटिलाः भवन्ति, तेषां गुणवत्ता, स्तरः च भिन्नः भवति, तेषु सभ्यप्रबन्धनमानकानां अभावः च भवति केचन प्रशिक्षकाः पर्याप्तं योग्यतां न प्राप्नुवन्ति तथा च तेषां कृते शिक्षणप्रशिक्षणकार्यं न अवगच्छन्ति ते ताडनं ताडनं च "पुरुषत्वस्य" संवर्धनार्थं कठोरव्यवहाररूपेण अपि मन्यन्ते, यस्य परिणामेण सरलाः कच्चाः च प्रशिक्षणविधयः, अन्धः लापरवाहः च व्यवहारः भवति अन्ये च दुष्टव्यवहाराः। सैन्यप्रशिक्षणकार्यस्य व्यावसायिकतां मानकीकरणं च सुनिश्चित्य व्यावसायिकज्ञानं समृद्धानुभवयुक्ताः सैन्यप्रशिक्षणप्रशिक्षकाः भवितुं अतीव महत्त्वपूर्णम् अस्ति।
राष्ट्ररक्षाशिक्षाकानूनस्य संशोधितस्य मसौदे प्रथमसमीक्षायाः अनन्तरं केषुचित् मतेषु एतत् सूचितं यत् छात्रसैन्यप्रशिक्षणं सेनायाः प्रशिक्षकाणां, स्थलानां, सुविधानां इत्यादीनां दृष्ट्या आवश्यकसहायतां दातुं आवश्यकम् अस्ति। संशोधितमसौदे छात्रसैन्यप्रशिक्षणस्य आयोजने स्थानीयसैन्यसंस्थानां दायित्वं स्पष्टीकर्तव्यम्। अस्मिन् विषये संशोधितस्य मसौदे द्वितीयस्य मसौदे एकः प्रावधानः योजितः यत् क्षेत्रे स्थिताः सैन्यसंस्थाः छात्रसैन्यप्रशिक्षणस्य आयोजने विद्यालयानां सहायतां कुर्वन्तु। एकदा सैन्यप्रशिक्षणार्थं शिक्षकाणां गारण्टी भवति तदा "बर्बरसैन्यप्रशिक्षणस्य" घटना स्वाभाविकतया प्रभावीरूपेण निवारयितुं शक्यते ।
उच्चतापमानस्य अधीनं सैन्यप्रशिक्षणस्य मानकानां ग्रहणस्य विषयस्य विषये तु धारणानां सम्यक्करणं, हठधर्मितचिन्तनस्य परित्यागस्य च "कष्टस्य सहनशीलता" इति तथाकथितस्य अवधारणायाः च मुख्यं निहितम् अस्ति सैन्यप्रशिक्षणस्य लक्ष्यं सैनिकस्य प्रशिक्षणं न भवति, अपितु बालकाः सैनिकानाम् अनुशासनं मानसिकदृष्टिकोणं च अवगन्तुं, धैर्यं उत्तरदायित्वं च संवर्धयन्तु, एकस्य वा अन्यस्य वा विषये चिन्ता न कुर्वन्ति सैन्यप्रशिक्षणेन छात्राणां आयुः, शारीरिकदशा, प्रशिक्षणलक्ष्यम् इत्यादीनां कारकानाम् आधारेण वैज्ञानिकं उचितं च प्रशिक्षणयोजना निर्मातव्या यत् अतिप्रशिक्षणं परिहरन् प्रशिक्षणप्रभावं सुनिश्चितं भवति। उच्चतापादिविशेषपरिस्थितिषु सम्मुखीभवति सति विशेषोपचारः करणीयः, प्रमादपूर्वकं न कार्यं कुर्वन्तु ।
केचन जनाः वदन्ति यत् पठनं सैन्यप्रशिक्षणं च संवर्धनस्य उत्तमरूपं भवति पठनेन जनान् अभ्रान्ताः भवेयुः, सैन्यप्रशिक्षणं च जनान् अविचलतां जनयितुं शक्नोति । न सैन्यप्रशिक्षणं, न युवानः। सैन्यप्रशिक्षणस्य मानकीकरणस्य माध्यमेन छात्राणां शारीरिकसुष्ठुता सुदृढां कर्तुं, इच्छां तीक्ष्णं कर्तुं, सामूहिकभावनायाः संवर्धनं कर्तुं देशभक्तिं च प्रेरयितुं, युवानां छात्राणां युवानां "सकारात्मकं पदं" ग्रहीतुं च नेतुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया