समाचारं

अत्र याङ्गपुनगरे अस्माकं परितः नायकानां कथाः युवानां राष्ट्ररक्षाशिक्षाकक्षायां प्रविशन्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्कः २४तमः राष्ट्रियरक्षाशिक्षादिवसः अस्ति । कतिपयदिनानि पूर्वं याङ्गपु-मण्डलस्य पिङ्गलियाङ्ग-रोड्-स्ट्रीट्-शिडोङ्ग-प्रयोगात्मक-विद्यालयेन च संयुक्तरूपेण "सुवर्णबाहु-लौह-अश्वाः" इति राष्ट्रिय-रक्षा-शिक्षा-सप्ताहस्य क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता, येन युवानां कृते राष्ट्रिय-सुरक्षा-अवधारणां दृढतया स्थापयितुं, राष्ट्रिय-रक्षा-अवधारणानां वर्धनं कर्तुं च सहायता भवति | , नागरिकरक्षाजागरूकतां सुधारयितुम्, प्रासंगिकज्ञानं कौशलं च लोकप्रियं कर्तुं च।
अस्मिन् कार्यक्रमे अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य सहायतायै च जियालु-आवासीय-मण्डलस्य दिग्गजस्य सु झोङ्ग्वेइ-इत्यस्य वास्तविक-अनुभवात् अनुकूलितं "युद्धस्य अग्नौ वर्धमानम्" इति सिटकॉम् प्रथमं प्रदर्शनं कृतवान् शिडोङ्ग-मध्यविद्यालयस्य छात्राणां लाइव-प्रदर्शनेन तेषां नायकानां अनुभवः सजीवरूपेण प्रस्तुतः ये युद्धकाले अमेरिकी-आक्रामकतायाः प्रतिरोधं कृतवन्तः, कोरिया-देशस्य अनेक-कठिनतानां निवारणे च सहायतां कृतवन्तः, स्वसहचरानाम् विरासतां उत्तराधिकारं प्राप्तवन्तः, संस्थायाः मिशनं च सफलतया सम्पन्नवन्तः उपस्थितः अभवत्, उष्णतालीं च जनयति स्म।
अस्मिन् कार्यक्रमे याङ्गपुजिल्लामानवसशस्त्रसेनामन्त्रालयस्य पूर्वराजनैतिकआयुक्तः लु गुओलियाङ्गः छात्राणां कृते "सैन्यशारीरिकप्रशिक्षणात् युद्धक्षेत्रपर्यन्तं" इति विषयेण सह सजीवं गहनं च राष्ट्ररक्षाशिक्षाव्याख्यानं दातुं आमन्त्रितवान् तथा च व्यक्तिगतअनुभवेन सह मिलित्वा। तदतिरिक्तं पिङ्गलियाङ्ग रोड् स्ट्रीट् "गिफ्ट टु द मादरलैण्ड्" इति सूक्ष्म-वीडियो-प्रतियोगितायाः पुरस्कारसमारोहः अपि स्थले एव आयोजितः ।
लेखकः:
पाठः लियू लियुआन् फोटो: साक्षात्कारकर्ता प्रदत्तः सम्पादकः वाङ्ग वानयी सम्पादकः झू युए
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया