समाचारं

मालवितरणे लंगरानाम् कार्यक्षमता न्यूनीकृता अस्ति, सूचीयाः पश्चात्तापं कः दास्यति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन निर्मातारः एंकर-जनाः स्व-उत्पादानाम् लाइव-स्ट्रीम-करणाय पृष्टवन्तः, ते "डबल-११"-व्यापार-अवसरं गृहीत्वा पुनः तस्य प्रचारं कर्तुम् इच्छन्ति स्म । अप्रत्याशितरूपेण यदा "डबल ११" आगतं तदा विक्रयः सर्वं मार्गं न्यूनीकृतवान् । निर्माता मुकदमान् अकरोत् यत् सहकारिणः लंगरः मालस्य बृहत् पश्चात्तापस्य "भुगतानं" कर्तुं आग्रहं कृतवान् । अधुना एव जियाङ्गसु-प्रान्तस्य नान्टोङ्ग्-नगरस्य टोङ्गझौ-न्यायालये अस्य विवादस्य श्रवणं कृतम् ।
मिलित्वा पश्यामः👇👇👇
प्रकरण समीक्षा
२०२१ तमस्य वर्षस्य जुलैमासे एंकरः गुओ इत्यनेन निर्मातृणां झाङ्ग इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतम्, यस्मिन् नियमः आसीत् यत् झाङ्गः उभयपक्षैः पुष्टिकृतानां वस्त्राणां प्रक्रियाणां च अनुसारं उत्पादनस्य उत्तरदायी भविष्यति, यदा तु गुओ सहकारीरूपेण उत्पादितानां उत्पादानाम् सूचीविक्रयणस्य उत्तरदायी भविष्यति .उत्पादस्य आपूर्तिमूल्यं पक्षद्वयस्य मध्ये वार्तायां निर्धारितं भविष्यति।
पश्चात् गुओ झाङ्गस्य लाइव-प्रसारणस्य कृते मालम् वहति स्म, प्रथममासद्वये मासिकविक्रयः ७,००,००० युआन्-अधिकः अभवत् ।
उत्पादस्य विक्रयः एतावत् सुष्ठु भवति इति दृष्ट्वा उभयपक्षस्य मनोबलं उच्चम् अस्ति। गुओ इत्यनेन झाङ्ग इत्यनेन वीचैट् इत्यत्र उत्पादनं त्वरितुं आग्रहः कृतः, झाङ्गः अपि "उत्पादनं त्वरितम्" इति अवदत् ।
परन्तु डबल इलेवेन् इत्यस्य समये लाइव् प्रसारणविक्रयः तीव्ररूपेण न्यूनीभूतः, अन्ततः २४,००० युआन् इत्यस्मात् अधिके निश्चयः अभवत्, यत् पूर्वमासद्वये विक्रयणस्य तुलने महती न्यूनता अभवत् ततः झाङ्गः गुओ इत्यस्मै त्वरितरूपेण मालस्य विक्रयं कर्तुं आग्रहं कृतवान्, परन्तु गुओ इत्यनेन मालस्य अनुकूलनं कृतम् इति स्वीकुर्वितुं न अस्वीकृतवान् ।
अगस्त २०२२ तमे वर्षे गुओ इत्यस्य कर्मचारी झाङ्ग इत्यनेन जारीकृते सांख्यिकीपत्रे हस्ताक्षरं कृत्वा अवलोकितवान् यत् "सूचीपत्रे सूचीउत्पादानाम् नाम, परिमाणं, राशिः च उक्तवती अस्ति
इन्वेण्ट्री-उत्पादानाम् लाइव्-प्रसारण-विक्रयस्य दुर्बलतायाः कारणात् गुओ इत्यनेन अस्य उत्पादस्य लाइव्-प्रसारण-समयः अपि न्यूनीकृतः ।
अन्यवर्षस्य लाइवप्रसारणविक्रयस्य अनन्तरं यदा झाङ्गः मुकदमान् कृतवान् तदा अवशिष्टस्य सूचीयाः मूल्यं १६ लक्षं युआन् इत्यस्मात् अधिकं आसीत् ।
न्यायालयस्य सुनवायी
परीक्षणकाले गुओ इत्यनेन दावितं यत् पक्षद्वयेन हस्ताक्षरितः सहकार्यसम्झौता वस्तुतः कार्यान्वितः नास्ति, न तु क्रेता वा न्यस्तः प्रसंस्करणपक्षः वा। एतेन कदापि उत्पादशैल्याः परिमाणस्य च पुष्टिः न कृता । यद्यपि उत्पादनस्य आग्रहः सत्यः तथापि विक्रयस्य मात्रा न्यूनीभवति इति ज्ञात्वा अपि झाङ्गः अन्धरूपेण उत्पादनं कृतवान्, उत्तरदायित्वं च झाङ्गस्य एव अस्ति डबल इलेवेन् कालखण्डे विक्रयस्य न्यूनता मुख्यतया अस्य कारणं आसीत् यत् संवेदनशीलशब्दानां निषिद्धसञ्चालनस्य च कारणेन लाइवप्रसारणलेखे प्रतिबन्धः कृतः आसीत् परन्तु पक्षद्वयेन लाइव प्रसारणस्य संख्यायाः आवृत्तिः च इति विषये सम्झौता न कृता यदि विक्रयणं सुलभं भवति, यदि विक्रयणं सुलभं नास्ति तर्हि न्यूनं प्रसारणं कुर्वन्तु सः अद्यापि झाङ्गस्य लाइव प्रसारणार्थं मालम् आनयति , अतः तस्य उत्तरदायित्वं न कर्तव्यम्।
विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् प्रासंगिकाः उत्पादशैल्याः संयुक्तरूपेण पक्षद्वयेन चयनिताः, उत्पादनयोजना च झाङ्ग इत्यनेन गुओ इत्यस्मै सूचितम् सहकार्यसम्झौतां द्वयोः पक्षयोः wechat-चैट-अभिलेखान् च संयोजयित्वा निर्धारयितुं शक्यते यत् द्वयोः पक्षयोः मध्ये सम्बन्धः न तु उत्पादानाम् वितरणार्थं अनुबन्धसम्बन्धः अस्ति तथा च पारिश्रमिकं दातुं शक्यते, न च विक्रयणस्य उत्तरदायी भवितुं न्याससम्बन्धः अस्ति पक्षाः उत्पादस्य प्रतिमानं वस्त्रं च पुष्टयन्ति, ततः झाङ्गः गुओ इत्यस्य विक्रयसाझेदारीम् उत्पादयति ।
उभयोः पक्षयोः वास्तविकविक्रयराशिः, इन्वेण्ट्रीराशिः, पूर्वविक्रयप्रवृत्तिः च दृष्ट्वा, अनुबन्धस्य पूर्तये झाङ्गेन क्रीताः सामग्रीः तत्कालीनविक्रयप्रत्याशायाः अनुरूपाः आसन् उत्पादस्य सूचीयाः कारणं गुओ इत्यस्य दुर्बलविक्रयः अस्ति, यस्य कृते गुओ इत्यनेन सूचीउत्पादानाम् विक्रयणस्य उत्तरदायित्वं वहितव्यम् । परन्तु झाङ्गस्य कच्चामालस्य अत्यधिकक्रयणम् अपि एकं कारकम् आसीत् यत् गुओ इत्यनेन यथायोग्यं ८०% उत्तरदायित्वं वहितव्यम् ।
अन्ततः न्यायालयेन निर्णयः कृतः यत् द्वयोः पक्षयोः सहकार्यसम्झौता समाप्तः अभवत्, गुओ मौउ इत्यनेन झाङ्ग मौ इत्यस्मै १३.२ मिलियन युआन् इत्यस्मात् अधिकं क्षतिपूर्तिः कृता, तथा च झाङ्ग मौ इत्यनेन इन्वेण्ट्री उत्पादानाम् समतुल्यमूल्यं प्रत्यागतम्
निर्णयानन्तरं गुओ अपीलं कृतवान्, नान्टोङ्ग-मध्यन्यायालयेन मूलनिर्णयस्य समर्थनं कृतम् ।
न्यायाधीशस्य कथनम्
अन्तर्जालस्य विकासेन, लाइव-प्रसारण-उद्योगस्य च सह लाइव-स्ट्रीमिंग् महत्त्वपूर्णं विक्रय-प्रतिरूपं जातम्, लाइव-प्रसारण-एङ्कर्-इत्यपि बहुभिः व्यवसायैः अन्विष्यन्ते
परन्तु अस्पष्टसहकार्यप्रतिरूपसम्झौतानां, अधिकारानां दायित्वानाञ्च अस्पष्टवितरणस्य कारणेन व्यापारिणां लंगरानाञ्च मध्ये विवादाः सहजतया उत्पद्यन्ते
प्रकरणं नियन्त्रयन् न्यायाधीशः स्मरणं कृतवान् यत् यदा पक्षद्वयं लिखितसम्झौतां करोति तदा तेषां स्वस्वअधिकारं दायित्वं च स्पष्टीकर्तुं अनुशंसितं भवति, विशेषतः उत्पादचयनं, मूल्यनिर्धारणं, प्रतिलिपिधर्मं, सूचीनिबन्धनं च इति विषये सम्झौतां कर्तुं आवश्यकता भवति, येन अनन्तरं विवादाः न भवन्ति।
(स्रोतः: nantong intermediate people’s court wechat आधिकारिकं खातं)
अस्य अंकस्य सम्पादकः : लु युए
प्रतिवेदन/प्रतिक्रिया