समाचारं

ningde era नूतनं बैटरी प्रक्षेपयति, एषा बैटरी नूतनानां ऊर्जाबसानां "चार्ज" ध्वनितुं शक्नोति वा?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

catl इत्यस्य घरेलुव्यापारिकवाहनविभागस्य cto गाओ हुआन् "tianxing (b)-यात्रीकारसंस्करणस्य बैटरी" इत्यस्य मुख्यविषयाणां परिचयं कुर्वन् अस्ति । फोटो catl इत्यस्य सौजन्येन
चीनयुवा दैनिकग्राहकसमाचारः (चीनयुवादैनिक·चीनयुवादैनिकसंवादकः वाङ्गजिंगहुई) अत्यन्तं विविधमार्गैः विस्तृततमविकिरणक्षेत्रेण च सह परिवहनस्य एकः प्रकारः इति नाम्ना राजमार्गयात्रीपरिवहनं जनानां परिवहनार्थं सदैव अनिवार्यविकल्पः अभवत् राज्यपरिषद्द्वारा पूर्वं जारीकृता "२०३० तमे वर्षात् पूर्वं कार्बनशिखरकार्ययोजना" हरित-निम्न-कार्बन-परिवहन-पद्धतीनां निर्माणे त्वरिततां कर्तुं प्रस्तावम् अयच्छत् नवीन ऊर्जाबसाः निरन्तरं दूरं च गन्तुं शक्नुवन्ति वा इति हरित-निम्न-कार्बन-परिवहन-पद्धतीनां लोकप्रियतायाः प्रगतिम् प्रत्यक्षतया प्रभावितं करिष्यति ।
अद्यतने catl - catl tianxing (b) - बससंस्करणस्य बैटरी द्वारा विमोचितेन नूतनेन उत्पादेन नूतन ऊर्जाबस-उद्योगे हरित-परिवर्तनस्य "शुल्कं" ध्वनितम् अस्ति बैटरी बैटरी-जीवने ऊर्जा-घनत्वे च द्विगुणं सफलतां प्राप्तवती, नूतन-ऊर्जा-बस-वाहनानां पूर्ण-जीवन-चक्रं १५ वर्षाणि, १५ लक्ष-किलोमीटर्-पर्यन्तं च विस्तारितवान्, तथैव बस-उद्योगस्य शक्ति-बैटरी-मध्ये १७५wh/kg इति उच्चतम-ऊर्जा-घनत्वं प्राप्तवान्
"उच्चसञ्चालनतीव्रता, दीर्घसेवाजीवनं, जटिलकार्यस्थितिः च नवीन ऊर्जाबसानां संचालनवातावरणस्य लक्षणम् अस्ति। अतः नूतन ऊर्जाबसानां शक्तिबैटरीयाः जीवनं, सहनशक्तिः, सुरक्षा, विश्वसनीयता, दृश्यानुकूलता च उच्चा आवश्यकता भवति ." वाणिज्यिकवाहनविभागस्य cto catl domestic gao huan इत्यनेन पत्रकारसम्मेलने उक्तं यत् catl tianxing (b)-bus संस्करणं नूतनानां ऊर्जाबसानां दीर्घमाइलेजस्य उच्चरक्षणव्ययस्य च भयं विना चालयितुं शक्नोति, तथा च यथार्थतया आत्मविश्वासेन चालयितुं शक्नोति।
सः अवदत् यत् उद्योगस्य छत-स्तरीय-मापदण्डानां पृष्ठतः catl tianxing (b)-bus-बैटरी-इत्यस्य बहुस्तरीयः बहु-आयामी च अभिनव-प्रौद्योगिकी-निर्माणम् अस्ति
एकतः बैटरी इत्यस्य ningde times tianxing (b)-यात्रीकारसंस्करणेन स्थूलस्तरस्य पैकिंगघनत्वं वर्धितम् अस्ति तथा च अन्तरिक्षस्य अधिकतमं उपयोगः कृतः अस्ति सूक्ष्मस्तरस्य दक्षता, बसशक्तिबैटरीयाः दीर्घायुषः दीर्घसह्यतायाः च समस्यायाः समाधानं, अपरपक्षे, उच्च ऊर्जाघनत्वस्य न्यूनलिथियम-उपभोगस्य च ग्रेफाइटस्य धन्यवादः, उच्च-. स्थिर-अन्तरफलक-विद्युत्-विलेयकं, तथा च सटीक-चलचित्र-निर्माण-प्रौद्योगिकी, बैटरी प्रभावीरूपेण बैटरी-जीवनं विस्तारयति, नूतन-ऊर्जा-बसानां अनुमतिं ददाति यत् इदं "वाहनस्य विद्युत्-समानस्य च आयुः" अपि प्राप्तुं शक्नोति
बैटरीसुरक्षायाः दृष्ट्या, बसयानानि, विशेषतः बसयानानि, अत्यन्तं वर्षा, नगरजलप्रलयः इत्यादिषु चरमवातावरणेषु प्रवणाः सन्ति इति विचार्य, catl tianxing (b)-बससंस्करणस्य बैटरीभिः स्वस्य जलरोधकक्षमतायां अधिकं सुधारः कृतः, ip69 स्तरं यावत् प्राप्य, तथा च ७२ घण्टाः जलपरीक्षा। तदतिरिक्तं बैटरीप्रबन्धनप्रणालीस्तरस्य अपि अधिकं नवीनं डिजाइनं भवति तथा च २४ घण्टानां बुद्धिमान् सुरक्षानिरीक्षणप्रणालीं प्रवर्तयति, यस्य अर्थः अस्ति यत् वाहनं चालितं वा न वा, catl इत्यस्य सुरक्षासंरक्षणं सर्वदा ऑनलाइन भवति
वस्तुतः चीनदेशे कार्बन-उत्सर्जनस्य महत्त्वपूर्णः स्रोतः इति नाम्ना परिवहन-उद्योगः विशेषतः राजमार्ग-परिवहन-उद्योगः "द्विगुण-कार्बन"-लक्ष्यं प्राप्तुं मुख्यं युद्धक्षेत्रम् अस्ति परन्तु विभिन्नानां तान्त्रिकसीमानां कारणात् पूर्वं विद्युत्बैटरीणां कृते बसयानानां विविधानि आवश्यकतानि पूर्णतया पूरयितुं कठिनं भवति स्म, येन हरित-निम्न-कार्बन-परिवहन-पद्धतीनां लोकप्रियीकरणे नूतनानां ऊर्जा-बसानां अभावः अभवत्
अस्मिन् वर्षे जुलैमासे जारीकृते "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" नगरीयसार्वजनिकपरिवहनस्य प्राथमिकताविकासरणनीतिं गभीररूपेण कार्यान्वितुं, सार्वजनिकयानसेवानां स्तरं सुधारयितुम्, न्यूनकार्बनपरिवहनसाधनानाम् प्रचारार्थं, प्रचारार्थं च प्रस्ताविताः आसन् नगरीयलोकसेवावाहनानां विद्युत्प्रतिस्थापनम्।
नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चीनदेशे नूतनानां ऊर्जाबसानां सञ्चितविक्रयः १७,५७८ यूनिट् आसीत्, यत् सञ्चितरूपेण वर्षे वर्षे ६% वृद्धिः अभवत् ज्ञातव्यं यत् अस्मिन् वर्षे अगस्तमासे १५६३ नूतनाः ऊर्जाबसाः (३.५ मीटर् उपरि) निर्यातिताः, येन वर्षे वर्षे १६४.०२% वृद्धिः अभवत्
केचन विश्लेषकाः अवदन् यत् बैटरी-प्रौद्योगिक्याः निरन्तर-प्रगतिः, निर्यात-वृद्धिः, व्यापार-नीतीनां समर्थनं च अवलोक्य नूतन-ऊर्जा-बस-विपण्यं निरन्तरं विकास-गतिम् अस्थापयति इति अपेक्षा अस्ति विश्वस्य प्रमुखा नवीनऊर्जाप्रौद्योगिकीकम्पनीरूपेण catl इत्यनेन २०१३ तमे वर्षे एव यात्रीकारक्षेत्रे अनुसन्धानविकासः, शक्तिबैटरीनिर्माणं च केन्द्रीक्रियितुं आरब्धम् । समाचारानुसारं विश्वे ३८५,००० तः अधिकाः बसयानानि catl बैटरीभिः सुसज्जितानि सन्ति ।
“नवप्रवर्तितं ningde times tianxing b-series यात्रीकारबैटरी विशेषतया नवीन ऊर्जाबसानां कृते अनुरूपं समाधानं वर्तते यत् एतत् उच्चगुणवत्तायुक्तैः उत्पादैः सह नवीन ऊर्जाबसानां उन्नयनस्य पूर्णतया समर्थनं करिष्यति तथा च सुनिश्चितं करिष्यति यत् नवीन ऊर्जाबसाः दीर्घकालीनाः सुरक्षिताः च कर्तुं शक्नुवन्ति operation "कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् catl tianxing (b)-bus version battery इत्यनेन सम्प्रति १३ ग्राहकैः सह सहकार्यं कृतम् अस्ति तथा च ८० मॉडल् इत्यत्र विकसितं भविष्यति।"
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया