समाचारं

"वयम् एतत् समयं एकत्र साझां कुर्मः - मध्य-शरद-महोत्सव-उद्यान-पार्टी" इति स्टॉकहोम्-नगरे सफलतया आयोजितम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

people’s daily online, stockholm, september 21 (reporter yin miao) 21 सितम्बर् दिनाङ्के स्वीडेनदेशस्य राजधानी स्टॉकहोम्नगरस्य राजा उद्यानं जनसङ्ख्यायुक्तं सजीवं च आसीत् स्टॉकहोम्-नगरस्य चीन-सांस्कृतिककेन्द्रेण आयोजितः "विश्वस्य समाप्तिः एकत्र - मध्य-शरद-महोत्सव-उद्यान-कार्यक्रमः" अत्र भव्यरूपेण आयोजितः । तस्मिन् दिने चीन-स्वीडेन्-देशयोः जनाः एकत्र मिलित्वा मध्य-शरद-महोत्सवम् आचरन्ति स्म, यः चीन-देशस्य पारम्परिकः उत्सवः अस्ति यः पुनर्मिलनस्य, सामञ्जस्यस्य च प्रतीकः अस्ति

तस्मिन् दिने राज्ञः उद्यानं आनन्दसमुद्ररूपेण परिणतम् इव आसीत् । रङ्गिणः सांस्कृतिक-अनुभव-प्रकल्पाः न केवलं बहवः प्रौढानां ध्यानं आकर्षयन्ति, अपितु बहुसंख्याकाः परिवाराः बालकाः च भागं ग्रहीतुं आकर्षयन्ति । प्रतिभागिनः न केवलं रचनात्मकं मध्यशरदमहोत्सवस्य उपहारं कर्तुं शक्नुवन्ति, यथा स्टेन्सिल् मुद्रणं लालटेनचित्रणं च, अपितु गो, सुलेखः, कागदकटनम् इत्यादीनां पारम्परिककलानां अनुभवं अपि कर्तुं शक्नुवन्ति। तदतिरिक्तं, स्थले सावधानीपूर्वकं चीनीयभोजनस्य स्तम्भाः स्थापिताः सन्ति, येन जनाः पैनकेक्, पकौड़ी, वसन्तरोलः, बारबेक्यू इत्यादीनां शास्त्रीयविष्टानां स्वादनं कर्तुं शक्नुवन्ति ।

"मम अन्ये त्रयः मित्राणि च अहं च सुलेख-अनुभवे भागं गृहीतवन्तौ, तत् च महत् अनुभूतम्!" सः अवदत् यत् - "सुलेख-शिक्षकस्य मार्गदर्शनेन अहं मम चीनी-नाम ब्रशेन सुव्यवस्थिततया लिखितवान्, यत् अतीव रोचकम् आसीत्" इति ।

स्वीडिश-देशस्य सूचनाप्रौद्योगिकी-इञ्जिनीयरः जिमः स्टॉकहोम्-गो-क्लबस्य सदस्यः अस्ति । सः पत्रकारैः सह उक्तवान् यत्, "गो इत्यस्य उत्पत्तिः चीनदेशे चतुःपञ्चसहस्रवर्षपूर्वम् अभवत् । एषः उन्नतः बौद्धिकः क्रीडा अस्ति, परन्तु बहवः विदेशिनः एतत् न अवगच्छन्ति "सदृशानां क्रियाकलापानाम् अनुभवानां माध्यमेन अहं आशासे यत् अधिकाधिकाः स्वीडिशजनाः ज्ञायन्ते इति तथा चीनस्य दीर्घकालीन इतिहासं संस्कृतिं च अवगच्छन्तु” इति ।

स्वीडिशनागरिकः लार्सन् स्वबालद्वयेन सह अस्मिन् कार्यक्रमे उपस्थितः आसीत् । सः अवदत् यत् एतेन आयोजनेन चीनीयसंस्कृतेः अधिकबोधः प्राप्तः, तस्य परिवारस्य च अविस्मरणीयः सप्ताहान्तः अपि प्रदत्तः। "अस्माकं प्रथमवारं मध्यशरदमहोत्सवस्य उत्सवेषु भागं ग्रहीतुं शक्यते। न केवलं भोजनं स्वादिष्टं, अपितु प्रदर्शनानि अपि अतीव रोमाञ्चकारीणि सन्ति।

सांस्कृतिकानुभवानाम्, स्वादिष्टभोजनस्य च अतिरिक्तं उद्यानस्य क्रियाकलापानाम् अत्यन्तं प्रतीक्षितः भागः सावधानीपूर्वकं नृत्यनिर्देशितं नाट्यप्रदर्शनं भवति आनन्ददायकस्य उज्ज्वलस्य च सङ्गीतस्य सह काव्यपाठः "सुन्दरः शरदः", पॉपगीतानि "नीलः श्वेतश्च चीनीमिश्रणं", बालकोरसः "सुन्दरः लघुः विश्वः", पियानोसमूहः "रङ्गिणः मेघाः मध्यशरदमहोत्सवे चन्द्रस्य अनुसरणं कुर्वन्ति", आधुनिकनृत्यं "कणस्य कणिकाः", चीनीनृत्यः " "लालभवनानां स्वप्नः" तथा च क्लासिकगीतं "मे i live longer" इति क्रमेण प्रदर्शितम्, येन प्रेक्षकाः स्थगित्वा द्रष्टुं आकर्षिताः विशेषतः "विषयत्रयः" इत्यस्य प्रदर्शने विशिष्टः लयः आसीत्, प्रेक्षकाणां च उष्णतालीः अपि प्राप्तः ।

आयोजनस्थले शङ्घाई-फिलहारमोनिक-आर्केस्ट्रा-द्वारा आयोजितः "फ्लैश-मॉब्"-कार्यक्रमः मध्य-शरद-महोत्सव-पार्टि-इत्यस्य अन्यतमः मुख्यविषयः आसीत् । यदा शङ्घाई-फिलहारमोनिक-वाद्यसमूहस्य सङ्गीतकाराः "युन् गोङ्ग् क्सुन यिन" इति वाद्यसमूहस्य व्यवस्थां वादयन्ति स्म तदा राज्ञः उद्यानचतुष्कस्य प्रेक्षकाः पर्यटकाः च परितः एकत्रिताः भूत्वा रिकार्ड् कर्तुं, छायाचित्रं ग्रहीतुं च स्वस्य मोबाईल-फोनान् बहिः निष्कासितवन्तः

"यदा वाद्यसमूहः वादयितुं आरब्धवान् तदा मया अनुभूतं यत् स्वीडिशकृषिविश्वविद्यालयस्य चीनीयछात्रः हू जिन्बो इत्यनेन पत्रकारैः उक्तं यत् "ब्लैक् मिथ्: वुकोङ्ग" इति वीडियोक्रीडायाः लोकप्रियतायाः कारणात् "इत्यस्य उद्घाटनविषयः प्रेरितवान्" इति । पश्चिमयात्रा" तः "युन् गोङ्ग क्सुन यिन" इत्यपि लोकप्रियम् अभवत् । "अद्यतन-शरद-महोत्सव-उद्यान-पार्टी अत्यन्तं विशाला अस्ति, अतीव उत्तमः च अस्ति!", अत्र न केवलं पारम्परिक-चीनी-संस्कृतेः अनुभवस्य अवसराः प्राप्यन्ते यथा लेखन-ब्रश-स्टैन्सिल-मुद्रणम्, अपितु स्वादनार्थं चीनीय-विविध-विविधताः अपि सन्ति इति मम विश्वासः अस्ति अनुभवक्रियाकलापाः सेवकानां मध्ये भिन्नानां सांस्कृतिकपृष्ठभूमिकानां परस्परबोधं प्रवर्धयितुं शक्नुवन्ति।

शङ्घाई-फिलहारमोनिक-आर्केस्ट्रा-समूहस्य निदेशकः गाओ शान्फेङ्गः अवदत् यत्, "सङ्गीत-प्रशंसकैः सह शीघ्रं दूरं लघुकरणार्थं "युन् गोङ्ग-क्सुन यिन" इत्यस्य संगीत-क्लिप्स-रूपान्तरणं कृत्वा अस्मिन् पॉप्-अप-कार्यक्रमे वयं भागं गृहीतवन्तः । सङ्गीतस्य सीमाः नास्ति, तथा च आशास्महे यत् सङ्गीतं जनानां सम्बन्धं वर्धयति इति साधनं भवितुम् अर्हति।”

स्वीडेन्देशे चीनदूतावासस्य सांस्कृतिकसन्दर्भकेन्द्रस्य, स्टॉकहोमसांस्कृतिककेन्द्रस्य च प्रमुखः ली रुई इत्यनेन उक्तं यत् एषा मध्यशरदमहोत्सवस्य क्रियाकलापः न केवलं चीनीयसंस्कृतेः प्रचारार्थं भवति, अपितु चीनदेशस्य जनानां अनुमतिं दातुं एतत् अवसरं स्वीकृत्य आशास्ति तथा स्वीडेन्देशः सांस्कृतिकसेतुना मैत्रीद्वारा च परस्परं अवगमनं गभीरं कर्तुं। "वयं आशास्महे यत् एतादृशानां क्रियाकलापानाम् माध्यमेन चीन-स्विट्ज़र्ल्याण्ड्-देशयोः जनाः 'विश्वस्य सर्वत्र एकत्र एतत् समयं साझां कर्तुं शक्नुवन्ति', मध्यशरदमहोत्सवेन आनितं उष्णतां एकतां च संयुक्तरूपेण अनुभवितुं शक्नुवन्ति।

अवगम्यते यत् "across the world - mid-autumn festival garden party" इति प्रथमा क्रियाकलापश्रृङ्खला अस्ति यत् स्टॉकहोम्-नगरे चीन-सांस्कृतिककेन्द्रेण मध्य-शरद-महोत्सवस्य उत्सवस्य आयोजनार्थं आयोजिता तदनन्तरं "स्वीडेन्देशे उप्साला विश्वविद्यालयस्य मध्यशरदमहोत्सवसङ्गीतसमारोहः", "जिंगडेझेन् सिरेमिकविश्वविद्यालयस्य अध्यक्षेन विशेषप्रदर्शनव्याख्यानं मार्गदर्शितभ्रमणं च", "लिल्ला अकादमीन् मध्यशरदसमाजसमारोहः" तथा "चीनीहास्यवेशभूषानिर्माणप्रदर्शनस्य उद्घाटनसमारोहः तथा च... व्याख्यानम्" अपि भविष्यति। क्रियाकलापः।

(जनस्य दैनिकं ऑनलाइन-अन्तर्राष्ट्रीयचैनलम्)

प्रतिवेदन/प्रतिक्रिया