समाचारं

संयुक्तराज्यसंस्था : नष्टः बिल्लीपुत्रः स्वस्वामिना सह पुनः मिलितुं सहस्रकिलोमीटर् अधिकं "यात्रा" कृतवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनदम्पती स्वस्य पालतूबिडालं गृहात् १४०० किलोमीटर् अधिकं दूरं येलोस्टोन् राष्ट्रियनिकुञ्जं नीतवान्, परन्तु बिल्लीपुत्रः नष्टः अभवत् । अप्रत्याशितम् आसीत् यत् मासद्वयानन्तरं दयालुजनानाम् साहाय्येन बिल्लीपुत्रस्य स्वामिना सह पुनः मिलनं जातम् ।

२१ तमे दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासस्य आरम्भे सुसान अङ्गुइआनो तस्याः पतिः बेन्नी च, ये कैलिफोर्निया-देशस्य सलिनास्-नगरे निवसतः, तेषां २.५ वर्षीयं सियामी-बिडालं "रेनबो"-इत्येतत् वायोमिङ्ग्-नगरं नीतवान् आगत्य प्रथमदिने बिडालः भयभीतः भूत्वा वनं प्रति धावितवान् । यद्यपि दम्पती कठिनतया अन्वेषणं कृत्वा तस्य प्रियजलपानैः, क्रीडनकैः च तं प्रलोभयितुं प्रयतते स्म तथापि "रेनबो" पुनः कदापि न प्रादुर्भूतः ।

“अन्ततः अस्माभिः गन्तव्यम् आसीत्” इति सुसानः अवदत्, “एतत् मम मनसि अतीव दुःखं जनयति स्म, यथा वयं तत् परित्यजामः ।

६१ दिवसाभ्यन्तरे दम्पत्योः कृते कस्यचित् पशुसंरक्षणसंस्थायाः इति दावान् कृत्वा एकः महिला कैलिफोर्निया-देशस्य रोज्विल्-नगरे एकं दुर्बलं बिल्लीपुत्रं उद्धृत्य तेभ्यः दत्तवती शरीरं। । यत्र बिडालः उद्धृतः तत्र अङ्गुइआनो दम्पत्योः गृहात् केवलं प्रायः ३०० किलोमीटर् दूरे अस्ति अन्येषु शब्देषु बिल्लीपुत्रः केनचित् अज्ञातरीत्या सहस्रकिलोमीटर् अधिकं गतः।

"गृहम् आगच्छति इति वयं आनन्दिताः स्मः" इति सुसानः अवदत् । (अन्त) (जिंग जिंग) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया