समाचारं

फोक्सवैगेन् ३०,००० जनान् परित्यक्तुं शक्नोति, यस्य भारं अनुसंधानविकासकर्मचारिणः वहन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपस्य संकुचिते कारबाजारे अधिकं प्रतिस्पर्धां कर्तुं प्रयतमाना फोक्सवैगेन् जर्मनीदेशे ३०,००० कार्याणि कटयितुं शक्नोति, यत्र सर्वाधिकं कटौती अनुसन्धानविकासयोः भविष्यति इति अपेक्षा अस्ति। सम्प्रति फोक्सवैगन-कम्पनी फोक्सवैगन-ब्राण्डस्य उच्चव्ययेन सह जूझति, २०२६ तमे वर्षे उत्तरस्य लाभान्तरं ६.५% यावत् वर्धयिष्यति इति आशास्ति । परन्तु अस्मिन् वर्षे प्रथमार्धे फोक्सवैगन-ब्राण्ड्-समूहानां लाभान्तरं २.३% यावत् न्यूनीकृतम् ।
ओबेर्मु इत्यनेन उक्तं यत् दीर्घकालं यावत् ३०,००० जर्मनकर्मचारिणः परिच्छेदः सम्भवः, यत् कम्पनीयाः कुलजर्मनकर्मचारिणां प्रायः १०% भागः भवति एण्ट्लिट्ज् इत्यनेन उक्तं यत् आगामिषु पञ्चषु ​​वर्षेषु निवेशराशिं १७० अरब यूरोतः १६० अरब यूरोपर्यन्तं न्यूनीकर्तुं आशास्ति।
विदेशीयमाध्यमानां समाचारानुसारं फोक्सवैगन-कम्पनी जर्मनीदेशे ३०,००० जनान् परित्यक्तुं शक्नोति यतः सः यूरोपस्य संकुचिते कारबाजारे अधिकं प्रतिस्पर्धां कर्तुं प्रयतते। जर्मनीदेशे फोक्सवैगनस्य १३,००० अनुसंधानविकासकर्मचारिणां ४,०००-६,००० कार्याणि नष्टानि भविष्यन्ति इति कथ्यते ।
फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमः अवदत् यत् दीर्घकालं यावत् ३०,००० जर्मनकर्मचारिणः परिच्छेदः सम्भवः, यत् कम्पनीयाः कुलजर्मनकर्मचारिणां प्रायः १०% भागः भवति फोक्सवैगनसमूहस्य मुख्यवित्तीयपदाधिकारी अर्नो एण्ट्लित्ज् इत्यनेन उक्तं यत् आगामिषु पञ्चषु ​​वर्षेषु निवेशं १७० अरब यूरोतः १६० अरब यूरोपर्यन्तं न्यूनीकर्तुं आशास्ति।
फोक्सवैगन इत्यनेन अस्मिन् मासे उक्तं यत् वर्तमानस्य उच्चव्ययस्य, न्यूनस्य उत्पादकतायां, तीव्रविपण्यप्रतिस्पर्धायाः च उद्धृत्य फोक्सवैगन-ब्राण्डस्य परिचालनव्ययस्य महती कटौती आवश्यकी अस्ति, तदर्थं सः श्रमसम्झौतां रद्दं करिष्यति यत् "२०२९ पर्यन्तं परिच्छेदः न भविष्यति" इति जर्मनीदेशे कारखानानां बन्दीकरणस्य, बलात् परिच्छेदस्य च सम्भावना वर्धिता ।
अस्मिन् मासे प्रारम्भे एण्ट्लित्ज् इत्यनेन स्वस्य वोल्फ्स्बर्ग् मुख्यालये कर्मचारिभ्यः उक्तं यत् प्रकोपात् आरभ्य यूरोपीयविपण्यमागधा अद्यापि न पुनः प्राप्ता तथा च कम्पनी ५ लक्षं वाहनविक्रयं नष्टवती, यत् प्रायः द्वयोः कारखानयोः उत्पादनस्य बराबरम् अस्ति। "विक्रयः पुनः प्राप्तुं न शक्नोति तथा च विद्युत्वाहनेषु परिवर्तनं जीवितुं फोक्सवैगन-ब्राण्ड् व्ययस्य कटौतीं कृत्वा उत्पादनस्य समायोजनं कर्तुं अर्हति।"
सम्प्रति फोक्सवैगनसमूहः फोक्सवैगन-ब्राण्डस्य उच्चव्ययस्य सह जूझति, २०२६ तमे वर्षे उत्तरस्य लाभान्तरं ६.५% यावत् वर्धयितुम् आशास्ति । परन्तु अस्मिन् वर्षे प्रथमार्धे फोक्सवैगन-ब्राण्ड्-समूहानां लाभान्तरं २.३% यावत् न्यूनीकृतम् ।
फोक्सवैगनस्य कार्यपरिषद् अवदत् यत् ३०,००० जनान् परित्यक्ष्यति इति अफवाः निराधाराः, निरर्थकाः च बकवासाः सन्ति । फोक्सवैगनस्य प्रवक्ता अवदत् यत् भविष्ये निवेशार्थं पर्याप्तं नगदं प्राप्तुं फोक्सवैगनेन स्वस्य जर्मनकारखानेषु व्ययस्य न्यूनीकरणं करणीयम्। "कर्मचारिप्रतिनिधिभिः सह एतत् कथं प्राप्तुं शक्यते इति अस्माकं आगामिवार्तालापस्य भागः अस्ति।"
२०२१ तमे वर्षे एव फोक्सवैगन-समूहस्य पूर्व-सीईओ हर्बर्ट् डिएस् इत्यनेन चेतावनी दत्ता यत् जर्मनीदेशे ३०,००० फोक्सवैगन-कार्यस्थानानि जोखिमे भवितुम् अर्हन्ति यतः वाहन-उद्योगः विद्युत्करणं प्रति संक्रमणं करोति एतेन डिएस् इत्यस्य फोक्सवैगन-सङ्घस्य सम्बन्धः क्षतिग्रस्तः अभवत्, तस्य कार्यं त्यक्तस्य कारणेषु अन्यतमम् आसीत् । (चीन आर्थिकसंजालस्य जियाङ्ग झीवेन् इत्यनेन संकलितम्)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया