समाचारं

डालियान्-नगरे नवीन ऊर्जा-संकर-इञ्जिनस्य अनावरणं कृतम्|एतत् प्रतिवर्षं ४ टन हानिकारकपदार्थानाम् उत्सर्जनं न्यूनीकर्तुं शक्नोति! 1000kw शक्तिस्तरस्य नवीन ऊर्जा इंजनः अद्य विधानसभारेखातः लुठति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीआरआरसी डालियान् इत्यनेन बुधवासरे लिओनिङ्गप्रान्तस्य डालियान्-नगरे आधिकारिकतया १,००० किलोवाट्-भारस्य नूतन-ऊर्जा-संकर-इञ्जिनस्य प्रारम्भः कृतः । [चित्रं chinadaily.com.cn इत्यस्मै प्रदत्तम्]।
चीनरेलवे रोलिंग स्टॉक कॉर्प इत्यस्य सहायककम्पनी सीआरआरसी डालियान् इत्यनेन बुधवासरे लिओनिङ्गप्रान्तस्य डालियान् इत्यत्र आधिकारिकतया १,००० किलोवाट् भारस्य नूतनं ऊर्जासंकरं इंजनं प्रारब्धम्।
संवाददाता सीआरआरसीतः ज्ञातवान् यत् सीआरआरसी डालियान् कम्पनीद्वारा विकसितः १,००० किलोवाट् आन्तरिकविद्युत्संकरइञ्जिनः डालियान्नगरे विधानसभारेखातः लुठितः।
अस्मिन् इञ्जिने प्राथमिकशक्तिस्रोतरूपेण बृहत्क्षमतायुक्तस्य लिथियम-आयन-शक्ति-बैटरी-इत्यस्य उपयोगः भवति, यत्र चार्जिंग्-काले डीजल-इञ्जिनं बैकअप-रूपेण कार्यं करोति । डीजल-इञ्जिन-एककं केवलं संकर-विद्युत्-नियन्त्रण-प्रणाल्याः माध्यमेन इष्टतम-आर्थिक-गत्या एव कार्यं करोति, ऊर्जा-दक्षतां, उत्सर्जन-निवृत्ति-, शोर-निवृत्ति-लक्ष्याणि च प्राप्तुं कर्षण-आवश्यकताम् पूरयति
समाचारानुसारं इञ्जिनस्य शक्तिस्रोतरूपेण अत्यन्तं एकीकृतं डीजलइञ्जिन-एककं, बृहत्-क्षमता-शक्ति-बैटरी च उपयुज्यते, तस्य शक्ति-अतिरिक्तता-कार्यं च अस्ति इञ्जिनं मुख्यतया शक्तिबैटरीभिः चाल्यते, येन डीजलइञ्जिनस्य ईंधनस्य उपभोगः उत्सर्जनं च बहुधा न्यूनीकरोति ।
रेलयानेन ४० प्रतिशताधिकं ईंधनस्य बचतं भविष्यति इति अपेक्षा अस्ति । पारम्परिक-आन्तरिकदहन-इञ्जिनानां तुलने एषा नूतना ऊर्जा-इञ्जिनं नाइट्रोजन-आक्साइड्, हाइड्रोकार्बन्, कार्बन-मोनोआक्साइड् इत्येतयोः उत्सर्जनं क्रमशः ४५, ७३, ८३ प्रतिशतं न्यूनीकर्तुं शक्नोति इति कम्पनीयाः सूचना अस्ति
पारम्परिक-आन्तरिकदहन-इञ्जिनानां तुलने नूतन-ऊर्जा-इञ्जिनानां श्रृङ्खलायां प्रदूषक-उत्सर्जनस्य समग्ररूपेण न्यूनीकरणं प्राप्तम् अस्ति । "आन्तरिकदहनइञ्जिन + शक्तिबैटरी" इति इञ्जिनं नाइट्रोजन-आक्साइड्-उत्सर्जनस्य ४५% न्यूनतां, हाइड्रोकार्बन-उत्सर्जनस्य ७३% न्यूनतां, कार्बन-मोनोआक्साइड्-उत्सर्जनस्य ८३% न्यूनतां च प्राप्नोति प्रदूषक-उत्सर्जनस्य ४५% न्यूनीकरणस्य आधारेण एकः नूतनः ऊर्जा-इञ्जिनः ४ टन न्यूनानि हानिकारकपदार्थानि उत्सर्जयितुं शक्नोति तथा च प्रतिवर्षं ३७४ टन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्नोति, यत् ३४,००० वृक्षाणां रोपणस्य बराबरम् अस्ति
अपि च, नूतना ऊर्जाइञ्जिनं अनुभविनां चालकानां संचालन-अभ्यासानां अनुकरणं कर्तुं शक्नोति, येन बन्द-परिदृश्येषु स्वायत्त-बुद्धिमान् परिवहनं सक्षमं भवति
इञ्जिनं उन्नतसूक्ष्मकम्प्यूटरनियन्त्रणप्रणाली, मुख्य-सहायक-एकीकृत-कर्षण-परिवर्तक-यन्त्रं, सूक्ष्म-कम्प्यूटर-नियन्त्रित-ब्रेकिंग-प्रणाली च अस्ति , इत्यादि परिवहनस्थितिलक्षणानुसारम्।
सीआरआरसी डालियान् इत्यस्य उपमहाप्रबन्धकः सन शिडोङ्गः अस्य नूतनस्य ऊर्जा-शन्टिङ्ग-इञ्जिनस्य विपण्यां प्रबलमागधां ज्ञातवान् । सीआरआरसी इत्यनेन राज्यस्वामित्वयुक्तेन इस्पातनिर्मातृसंस्थायाः एन्स्टील् ग्रुप् इत्यनेन सह सहकार्यं कर्तुं अभिप्रायः प्रकटितः अस्ति, यत्र भविष्यस्य माङ्गल्याः प्रत्याशायां अस्मिन् वर्षे एतेषां इंजनानाम् सामूहिकविक्रयणस्य योजना अस्ति।
सीआरआरसी डालियान् लोकोमोटिव् एण्ड् रोलिंग स्टॉक् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः सन शिडोङ्ग् इत्यनेन उक्तं यत् मार्केट्-प्रतिक्रियायाः आधारेण अस्य नूतन-ऊर्जा-इञ्जिनस्य माङ्गं तुल्यकालिकरूपेण प्रबलम् अस्ति वर्तमान समये सीआरआरसी समूहः अनशन आयरन एण्ड् स्टील ग्रुप् इत्यनेन सह सहकार्यस्य अभिप्रायं प्राप्तवान् अस्ति तथा च स्टील कम्पनीनां आन्तरिकपरिवहनस्य आवश्यकताः पूर्णतया पूरयितुं अस्मिन् वर्षे अन्शन आयरन एण्ड् स्टील ग्रुप् इत्यस्मै बैच्स् विक्रीणीत।
स्रोतः chinadaily
सम्पादक:चेनदावेई
वरिष्ठ सम्पादक:minjie
प्रतिवेदन/प्रतिक्रिया