समाचारं

सः केवलं २४ घण्टाः यावत् स्वगृहनगरे एव स्थितवान्, ततः पूर्वं पुनः रात्रौ चाइना ओपन-क्रीडायाः कृते त्वरितम् अगच्छत् झेङ्ग किन्वेन् : अहं वर्षद्वयं त्रीणि वा न आगतः |

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के प्रातःकाले चीनदेशस्य महिलानां टेनिस् ओलम्पिकविजेता झेङ्ग किन्वेन् बीजिंगनगरं प्रत्यागतवती । पूर्व २४ घण्टेषु झेङ्ग किन्वेन् हुबेई प्रान्तीय ओलम्पिक सारांशः प्रशंसासम्मेलनम् इत्यादिषु कार्येषु भागं गृहीतवान् । तदनन्तरं सा २५ सेप्टेम्बर्-दिनाङ्के आरभ्यमाणस्य चीन-टेनिस्-ओपन-क्रीडायाः सज्जतां निरन्तरं करिष्यति ।
पूर्वस्मिन् २४ घण्टेषु झेङ्ग किन्वेन् "उड्डयनपुरुषः" आसीत्, वुहान, हुबेई, बीजिंग इत्येतयोः मध्ये यात्रां कृतवान् एतत् प्रथमवारं झेङ्ग किन्वेन् पेरिस् ओलम्पिकं जित्वा स्वस्य गृहनगरं हुबेईनगरं प्रत्यागतवान् । झेङ्ग किन्वेन् केवलं २४ घण्टाः यावत् एव स्थितवान् यदा सः अस्मिन् समये हाननगरं प्रत्यागतवान् यत् सः हुबेई-प्रान्तीय-ओलम्पिक-क्रीडा-सारांश-प्रशंसा-सम्मेलने, ओलम्पिक-विजेतानां कृते तृणमूल-पर्यन्तं गत्वा महाविद्यालय-विश्वविद्यालयेषु प्रवेशाय अन्येषु क्रियाकलापेषु भागं गृहीतवान्
हुबेई-नगरे स्वस्य गृहनगरं प्रत्यागत्य झेङ्ग-किन्वेन् सावधानीपूर्वकं सज्जीकृतस्य स्वागत-समारोहस्य सामनां कृत्वा आश्चर्येन तत् "बृहत् दृश्यम्" इति आह्वयत् । झेङ्ग किन्वेन् इत्यनेन उक्तं यत् सः वर्षद्वयं त्रीणि वा वर्षाणि यावत् पुनः न आगतः। अस्मिन् समये स्वगृहनगरं प्रत्यागत्य झेङ्ग किन्वेन् हुबेई कमलमूलस्य, शूकरस्य पृष्ठपार्श्वस्य च सूपस्य, तिलस्य गोलानां, क्षियाङ्गयाङ्ग-गोमांसस्य नूडल्स् च स्वादनं कृत्वा बाल्यकालस्य स्वादं पुनः प्राप्तवान्
हुबेई प्रान्तीय ओलम्पिक एथलीट् प्रशंसासमारोहे हुबेई ओलम्पिकविजेता झेङ्ग किन्वेन्, वाङ्ग ज़ोङ्गयुआन्, चाङ्ग यानी, सन जियाजुन्, लियू शिमिंग, झेङ्ग शान् च व्यक्तिगत योग्यतापुरस्काराः बोनसाः च प्रदत्ताः
पश्चात् झेङ्ग किन्वेन् पेरिस ओलम्पिकक्रीडायां महिलानां समन्वयित ३ मीटर् स्प्रिंगबोर्डविजेता चाङ्ग यानी इत्यनेन सह मिलित्वा हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य छात्ररूपेण स्वस्य अल्मा मेटरं प्रति प्रत्यागतवान्, तथा च वर्षस्य महिलानां ५०० मीटर् डबल रोइंग् विजेता सुन् मेङ्ग्या च पेरिस् ओलम्पिकक्रीडायां डोंगीयानं कृत्वा २००० शिक्षकाः छात्राः च मिलित्वा अन्तरक्रियां कृतवन्तः । छात्रैः सह स्वस्य संवादं समाप्तं कृत्वा झेङ्ग् किन्वेन् चाइना ओपनस्य सज्जतां निरन्तरं कर्तुं रात्रौ एव बीजिंगनगरं प्रत्यागतवान् ।
चीन ओपन-क्रीडायां बीज-क्रीडकत्वेन झेङ्ग-किन्वेन् प्रथम-परिक्रमे बाय-प्राप्तवान्, तस्य प्रथमः मेलः च २७ वा २८ सितम्बर्-दिनाङ्कपर्यन्तं न क्रीडितः भविष्यति । झेङ्ग किन्वेन् ११ सितम्बर् दिनाङ्के स्पर्धायाः सज्जतायै चाइना ओपन-क्रीडायाम् आगता, एतावत्कालपूर्वं प्रशिक्षणार्थं आगमनं एतत् दर्शयितुं पर्याप्तं यत् सा अस्मिन् वर्षे चाइना ओपन-क्रीडायाः चीनीय-सीजनस्य च महत्त्वं ददाति।
अस्मिन् चाइना ओपन-प्रशिक्षणकाले झेङ्ग-किन्वेन्-इत्यनेन विशेषतया चीन-देशस्य पुरुष-क्रीडकद्वयं स्पर्धा-साझेदारत्वेन सेवां कर्तुं आमन्त्रितः । स्पैरिंग्-सहभागिनां मध्ये एकः अस्ति झाङ्ग यिवेइ, हुबेई-नगरस्य अपि युवा खिलाडी । गतवर्षे चीनीयसीजनस्य मध्ये झाङ्ग यिवेई-झेङ्ग-किन्वेन्-योः सहकार्यं उत्तमं परिणामं प्राप्तवान्, येन झूहाई-नगरे वर्षस्य अन्ते झेङ्ग-किन्वेन्-इत्यस्य अन्तिम-पर्यन्तं गन्तुं साहाय्यं कृतम्
झेङ्ग किन्वेन् इत्यनेन पूर्वं उक्तं यत् सा अस्मिन् वर्षे चीनस्य सत्रे परिश्रमं करिष्यति तथा च wta1000 चीन ओपन, wta1000 वुहान ओपन, wta500 निङ्गबो स्टेशन इत्यत्र भागं गृह्णीयात्। चीनीयसीजनस्य झेङ्ग किन्वेन् इत्यस्य महत्त्वपूर्णं लक्ष्यं अस्ति यत् सः अंकं प्राप्तुं सर्वोत्तमप्रयत्नः करणीयः, अस्मिन् वर्षे डब्ल्यूटीए वर्षान्ते अन्तिमपक्षं प्राप्तुं प्रयतते च।
२०२४ तमस्य वर्षस्य डब्ल्यूटीए वर्षसमाप्ति-अन्तिम-क्रीडायाः आयोजनं सऊदी-अरब-देशस्य रियाद्-नगरे नवम्बर्-मासस्य २ तः ९ पर्यन्तं भविष्यति, यत्र कुलपुरस्कारधनं १५.२५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि भविष्यति, येन ऐतिहासिक-अभिलेखः स्थापितः यदि झेङ्ग किन्वेन् वर्षस्य अन्ते अन्तिमपक्षं प्राप्तुम् इच्छति तर्हि तस्य अग्रे गत्वा बीजिंग, वुहान, निङ्गबो च अधिकानि अंकाः प्राप्तुं आवश्यकम्। गतवर्षे चीन-ओपन-क्रीडायाः प्रथम-परिक्रमे झेङ्ग-किन्वेन्-इत्यस्य असफलतायाः अनन्तरं सः झेङ्गझौ-ओपन-क्रीडायां विजयं प्राप्तवान् । अस्मिन् वर्षे झेङ्गझौ-दौडस्य स्थाने निङ्गबो-दौडः स्थापितः, वुहान्-१००० दौडः च पञ्चाङ्गे पुनः आगतः । स्वमातृभूमिं प्रति प्रत्यागतस्य झेङ्ग् किन्वेन् इत्यस्य अद्यापि स्वस्य अंकं वर्धयितुं बहु अवसराः सन्ति ।
प्रतिवेदन/प्रतिक्रिया