समाचारं

युद्धराज्यकाले आस्ट्रेलिया-दलस्य पूर्वप्रशिक्षकः "निष्कासितः" अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : युद्धराज्यकाले आस्ट्रेलिया-दलस्य पूर्वप्रशिक्षकः "निष्कासितः" अभवत् ।
तियानजिन् दैनिकः (रिपोर्टरः शेन् वेइ) कालः (२० तमे) आस्ट्रेलिया-देशस्य फुटबॉल-सङ्घः आधिकारिकतया घोषितवान् यत् पुरुषाणां राष्ट्रिय-फुटबॉल-दलस्य मुख्यप्रशिक्षकस्य अर्नोल्ड्-इत्यस्य राजीनामा अनुमोदितः अस्ति। अक्टोबर्-मासस्य १० दिनाङ्के चीनी-पुरुष-फुटबॉल-दलस्य विरुद्धं शीर्ष-१८ मध्ये तृतीय-परिक्रमस्य आरम्भात् पूर्वं आस्ट्रेलिया-देशस्य फुटबॉल-सङ्घस्य शीघ्रमेव नूतनं प्रशिक्षकं नियुक्तं कर्तव्यम्
अर्नोल्ड् आस्ट्रेलिया-देशस्य फुटबॉल-क्रीडायाः योग्यः प्रशिक्षकः अस्ति सः २०१८ तमस्य वर्षस्य सितम्बर-मासात् आरभ्य आस्ट्रेलिया-दलस्य प्रशिक्षकः अस्ति, तस्य दलस्य इतिहासे सर्वाधिकं दीर्घकालं यावत् कार्यं कृतवान् प्रशिक्षकः अस्ति । आर्नोल्ड् इत्यस्य प्रशिक्षणकाले सर्वाधिकं गौरवपूर्णः क्षणः कतारदेशे विश्वकपस्य शीर्ष १६ मध्ये दलस्य नेतृत्वं कृतवान् । आस्ट्रेलिया-दलस्य विकासे आर्नोल्ड् इत्यस्य अतीव महत्त्वपूर्णा भूमिका आसीत् इति वक्तुं शक्यते ।
अर्नोल्ड् इत्यस्य राष्ट्रियदलस्य मुख्यप्रशिक्षकपदस्य त्यागपत्रस्य मुख्यकारणं यत् १८ तमस्य दौरस्य परिणामाः अतीव दुर्बलाः आसन् प्रथमयोः क्रीडायोः बहरीन-देशेन सह ०:१ इति स्कोरेन पराजितः, ०:० इति क्रमेण समता च अभवत् इन्डोनेशिया सह । स्वस्य प्रस्थानस्य विषये आर्नोल्ड् कारणं व्याख्यातवान् यत्, "इण्डोनेशियाविरुद्धस्य क्रीडायाः अनन्तरं मया उक्तं यत् मया केचन निर्णयाः कर्तव्याः इति। मम आतङ्कः मां अवदत् यत् परिवर्तनं कर्तुं समयः अस्ति, मम कृते अपि च कन्दुकस्य कृते। "मम राजीनामा निर्णयः आधारितः अस्ति देशस्य, क्रीडकानां, आस्ट्रेलिया-देशस्य फुटबॉल-क्रीडायाः च कृते किं श्रेयस्करम् इति विषये” इति ।
अस्मिन् सप्ताहे ओमान-राष्ट्रीयदलेन अपि प्रशिक्षणपरिवर्तनस्य घोषणा कृता, मुख्यप्रशिक्षकः शिर्हावी केवलं ७ मासान् यावत् कार्यभारं स्वीकृत्य पदं त्यक्तवान् । अस्मिन् वर्षे फरवरीमासे इवान्कोविच्-दलस्य मुख्यप्रशिक्षकत्वेन शिरहावी-महोदयः अभवत् दक्षिणकोरियादलम् १:३.
आर्नोल्ड् वा हिल् हार्वे वा, तेषां "निष्कासनम्" एकं वस्तु सिद्धयति अर्थात् परिणामाः सर्वदा प्रशिक्षणक्षमतायाः सूचकाः भवन्ति । शीर्ष-१८ निःसंदेहं सर्वेषां एशिया-राष्ट्रीयदलानां कृते महत्त्वपूर्णं परीक्षणस्थलं भवति, तथा च कोऽपि दलः निश्चलतया उपविश्य प्रतीक्षां कर्तुं न इच्छति । अवश्यं इवान्कोविच् इत्यस्य कृते तस्य धारणस्य बहवः कारणानि सन्ति यथा धारणस्य दीर्घता तस्य प्रदर्शनस्य उपरि निर्भरं भवति ।
स्रोतः तियानजिन् दैनिक
प्रतिवेदन/प्रतिक्रिया